Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
RRĀ, Ras.kh., 2, 23.1 jarākālaṃ nihanty āśu jīved varṣaśatatrayam /
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, Ras.kh., 2, 108.1 varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye /
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 7, 4.2 saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam //
RRĀ, Ras.kh., 7, 27.2 sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati //
RRĀ, V.kh., 6, 70.1 auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
RRĀ, V.kh., 10, 26.2 sāritaṃ krāmaṇenaiva vedhakāle niyojayet //
RRĀ, V.kh., 10, 45.2 krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 49.3 krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //
RRĀ, V.kh., 17, 50.0 jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //
RRĀ, V.kh., 17, 52.2 tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //
RRĀ, V.kh., 17, 72.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //