Occurrences

Cakra (?) on Suśr
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Nirukta
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 6.0 āgantāvapi kālānubandhāddoṣakriyayā phalaṃ bhavati //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 9.0 apare tu kālātyaye adhikārābhāvāt prāyaścittamevāhuḥ //
Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
Aitareyabrāhmaṇa
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
Atharvaprāyaścittāni
AVPr, 2, 1, 8.0 atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta kā tatra prāyaścittiḥ //
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 5, 3, 10.0 adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 50, 6.1 uta prahām atidīvā jayati kṛtam iva śvaghnī vi cinoti kāle /
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.1 śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
BaudhDhS, 1, 8, 52.1 kālo 'gnir manasaḥ śuddhir udakādyupalepanam /
BaudhDhS, 1, 8, 53.2 kālaṃ deśaṃ tathātmānaṃ dravyaṃ dravyaprayojanam /
BaudhDhS, 1, 13, 20.1 pañcamāc copalepanāt ṣaṣṭhāt kālāt //
BaudhDhS, 1, 14, 19.1 śaucadeśamantrāvṛdarthadravyasaṃskārakālabhedeṣu pūrvapūrvaprādhānyam /
BaudhDhS, 1, 15, 27.0 teṣu kāle kāla eva darbhān saṃstṛṇāti //
BaudhDhS, 1, 15, 27.0 teṣu kāle kāla eva darbhān saṃstṛṇāti //
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
BaudhDhS, 1, 21, 7.1 stanayitnuvarṣavidyutsaṃnipāte tryaham anadhyāyo 'nyatra varṣākālāt //
BaudhDhS, 1, 21, 8.1 varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam //
BaudhDhS, 1, 21, 8.1 varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam //
BaudhDhS, 1, 21, 16.1 śūdrāpapātraśravaṇasaṃdarśanayoś ca tāvantaṃ kālam //
BaudhDhS, 2, 2, 10.1 caturthakālā mitabhojinaḥ syur apo 'bhyaveyuḥ savanānukalpam /
BaudhDhS, 2, 2, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
BaudhDhS, 2, 6, 36.2 ete 'rghyāḥ śāstravihitāḥ smṛtāḥ kālavibhāgaśaḥ //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 15, 11.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
BaudhDhS, 2, 17, 22.1 atha brāhme muhūrta utthāya kāla eva prātaragnihotraṃ juhoti //
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 2, 18, 19.1 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya /
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 3, 20.1 atithīn pūjayet pūrvaṃ kāle tv āśramam āgatān /
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 4, 7, 3.2 kālena yāvatopaiti vigrahaḥ śuddhim ātmanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 3, 17.1 bhaikṣaṃ vā tatkālaṃ bhuñjīta //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 31.1 etasmin kāle darbhaiḥ prātardohāya vatsān apākaroti tūṣṇīm //
BaudhŚS, 1, 6, 23.0 etasmin kāle prātardohaṃ dhenūr dohayaty udagagreṇa pavitreṇa //
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 10, 23, 10.0 sa uparavāṇāṃ kālaḥ //
BaudhŚS, 10, 23, 13.0 sa utkarasya kālaḥ //
BaudhŚS, 10, 23, 14.0 athoparavāṇāṃ kālāt stambayajur harati //
BaudhŚS, 16, 21, 2.0 taṃ kāla eva śastryātṛṇatti //
BaudhŚS, 18, 1, 16.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 1, 17.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 2, 14.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 2, 15.0 abhiṣekasya kāle mādhyaṃdinīyā evainaṃ camasā nimṛjanto yanti //
BaudhŚS, 18, 2, 20.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 2, 21.0 abhiṣekasya kāle śukrāmanthinoḥ saṃsrāveṇābhiṣiñcati //
BaudhŚS, 18, 3, 7.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 3, 8.0 abhiṣekasya kāle yajamānāyatana ārṣabhaṃ carma prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 4, 6.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 4, 7.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 7, 4.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 7, 5.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinamātraṃ veder anuddhataṃ bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 3, 14, 17.1 vaiśvadevaṃ hutvātithim ākāṅkṣetāgodohanakālam //
BhārGS, 3, 17, 2.1 yadi puṇyāhakāla upavyāvarteta pitṝṇām āvāhanam //
BhārGS, 3, 20, 1.0 uttarasmin kāla āgate homaś ceti nivṛttaḥ pūrvasya seyaṃ kālātipattiḥ //
BhārGS, 3, 20, 1.0 uttarasmin kāla āgate homaś ceti nivṛttaḥ pūrvasya seyaṃ kālātipattiḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 19.0 apareṇāhavanīyaṃ paridhīnāṃ kāle 'ntarvedy anadhaḥ sādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 7, 8, 5.0 raśanāyāḥ kāle triḥ parimṛśati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 4.5 tam etāvantaṃ kālam abibhar yāvān saṃvatsaraḥ /
BĀU, 1, 2, 4.6 tam etāvataḥ kālasya parastād asṛjata /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 2, 1, 10.5 nainaṃ purā kālāt prāṇo jahāti //
BĀU, 2, 1, 12.5 nainaṃ purā kālān mṛtyur āgacchati //
BĀU, 4, 3, 38.2 evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 14.0 anyatra caitasmin kāle yān āhareyuḥ //
Gautamadharmasūtra
GautDhS, 2, 3, 32.1 cakrakālavṛddhiḥ //
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 3.0 udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt //
GobhGS, 1, 4, 22.0 yady ekasmin kāle vrīhiyavau prakriyeyātam anyatarasya hṛtvā kṛtaṃ manyeta //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā //
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
GobhGS, 2, 6, 1.0 tṛtīyasya garbhamāsasyādisadeśe puṃsavanasya kālaḥ //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 3, 3, 13.0 śravaṇām eka upākṛtyaitam ā sāvitrāt kālaṃ kāṅkṣante //
GobhGS, 3, 3, 28.0 gītavāditaruditātivāteṣu tatkālam //
GobhGS, 4, 5, 25.0 aśaktau vā peyām anyataraṃ kālam //
Gopathabrāhmaṇa
GB, 1, 2, 5, 16.0 atha khalu dantāvalo dhaumro yāvati tāvati kāle pārīkṣitaṃ janamejayam abhyājagāma //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 2, 2, 8.1 vijananakāle kṣipraprasavanam /
Jaiminigṛhyasūtra
JaimGS, 2, 5, 24.0 kālaṃ ca yāvad ākāṅkṣeyur bhikṣayānusaṃtareyuḥ //
JaimGS, 2, 8, 11.0 apratibhāyāṃ yāvatā kālena vedam adhīyīta tāvatkālam adhīyīta yaj jānīyād ṛkto yajuṣṭaḥ sāmatas tad avāpnuyāt //
JaimGS, 2, 9, 2.14 yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
Jaiminīyabrāhmaṇa
JB, 1, 101, 7.0 hiṃkārasyaiva kāle hiṃkāraṃ manasā dhyāyet //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
Jaiminīyaśrautasūtra
JaimŚS, 5, 5.0 devān vā etasmin kāle rakṣāṃsy anvasacanta //
JaimŚS, 8, 1.0 kāla enam āmantrayante //
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
JaimŚS, 22, 8.0 devān vā etasmin kāle rakṣāṃsy anvasacanta //
JaimŚS, 23, 1.0 agnyādheye sāmnāṃ gānakālam upadekṣyāmaḥ //
JaimŚS, 24, 1.0 pravargye sāmnāṃ gānakālam upadekṣyāmaḥ //
JaimŚS, 26, 9.0 pradānakāla upasatsu ceṣṭiṣu ca //
Kauśikasūtra
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
KauśS, 14, 5, 33.1 aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 23.0 tad vai na tasmin kāle pūrvapakṣe punarvasubhyāṃ sampadyate //
KauṣB, 2, 9, 2.0 sāyam astamite purā tamasas tasmin kāle juhuyāt //
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
KauṣB, 4, 8, 4.0 sā yā tasmin kāle amāvāsyā upasaṃpadyeta //
KauṣB, 7, 3, 11.0 netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti //
KauṣB, 8, 8, 30.0 etasmin kāle āgnīdhrīye pravṛñjyuḥ //
Kaṭhopaniṣad
KaṭhUp, 3, 17.2 prayataḥ śrāddhakāle vā tad ānantyāya kalpate /
Khādiragṛhyasūtra
KhādGS, 1, 1, 2.0 udagayanapūrvapakṣapuṇyāheṣu prāg āvartanād ahnaḥ kālo 'nādeśe //
KhādGS, 1, 4, 15.1 ṛtukāle dakṣiṇena pāṇinopastham ālabhed viṣṇur yoniṃ kalpayatv iti //
KhādGS, 1, 5, 36.0 asakṛccedekasmin kāle siddhe sakṛdeva kuryāt //
KhādGS, 2, 4, 2.0 tasyā ṣoḍaśād anatītaḥ kālaḥ //
KhādGS, 4, 1, 6.0 aśaktau peyamekaṃ kālam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 22.0 prāyaścittaṃ tatkālam //
KātyŚS, 1, 4, 15.0 pratinidhau tatkālāt //
KātyŚS, 1, 7, 3.0 phalakarmadeśakāladravyadevatāguṇasāmānye //
KātyŚS, 1, 7, 5.0 deśakālau virodhe //
KātyŚS, 1, 7, 8.0 tantrakālakarma pratyahamavidhānāt //
KātyŚS, 1, 7, 13.0 svapnanadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛt kāladravyaikārthatvāt //
KātyŚS, 1, 7, 15.0 apradhānakālaṃ sakṛd asaṃnipātāt //
KātyŚS, 1, 8, 6.0 kālāntare 'rthavattvaṃ syāt //
KātyŚS, 5, 4, 30.0 uttaraṃ vāparakālatvāt //
KātyŚS, 5, 5, 17.0 payasyāpracaraṇakāle meṣau vyatiharataḥ //
KātyŚS, 5, 7, 4.0 samānabarhiṣī vā kālakarmaikatvāt //
KātyŚS, 6, 7, 9.0 avadānakāle prabhāgaḥ //
KātyŚS, 6, 7, 28.0 kālaguṇabhedāc ca //
KātyŚS, 10, 5, 14.0 kāle pātnīvatamitareṇa //
KātyŚS, 10, 9, 31.0 camasonnayanakāle vāhṛtya dadhnonmṛdya taccamasam anūnnayet //
KātyŚS, 15, 1, 3.0 iṣṭisomapaśavo bhinnatantrāḥ kālabhedāt //
KātyŚS, 20, 1, 8.0 ādānakāle vāñjanam //
KātyŚS, 20, 4, 12.0 utsargakāla eke //
KātyŚS, 20, 4, 29.0 tṛtīyasavana ukthyaṃ gṛhītvāgnimārutakāle traidhaṃ vigṛhṇāti //
KātyŚS, 20, 7, 25.0 na kālabhedāt //
KātyŚS, 21, 1, 8.0 niyojanakāle 'ṣṭācatvāriṃśatam ādyān agniṣṭhe //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 10.0 caturthakālapānabhakṣaḥ //
KāṭhGS, 5, 13.0 eteṣv eva tu kāleṣv ekaikaṃ piṇḍaṃ prāśnīyāt //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
Kāṭhakasaṃhitā
KS, 6, 8, 6.0 yadi sāyam agnihotrasya kālo 'tipadyeta //
KS, 6, 8, 11.0 yadi prātar agnihotrasya kālo 'tipadyeta //
KS, 14, 6, 9.0 yad āgate kāle prāñcas somair uddravanti pratyañcas suropayāmaiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 6, 7.0 āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
Nirukta
N, 1, 6, 6.0 śva upāśaṃsanīyaḥ kālaḥ hyo hīnaḥ kālaḥ //
N, 1, 6, 6.0 śva upāśaṃsanīyaḥ kālaḥ hyo hīnaḥ kālaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 1.0 āvasathyādhānaṃ dārakāle //
PārGS, 1, 2, 2.0 dāyādyakāla ekeṣām //
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 2, 5, 40.0 kālātikrame niyatavat //
PārGS, 2, 11, 5.0 dhāvato 'bhiśastapatitadarśanāścaryābhyudayeṣu ca tatkālam //
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
PārGS, 3, 10, 44.0 proṣitaś cet preyācchravaṇaprabhṛti kṛtodakāḥ kālaśeṣamāsīran //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.1 bhṛtyātithiśeṣabhojī kāle dārān upeyāt /
SVidhB, 1, 4, 6.1 māsaṃ caturthe kāle bhuñjāna ā juhotā haviṣā marjayadhvam iti daśatā dvādaśāham //
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
Taittirīyasaṃhitā
TS, 2, 2, 9, 7.2 maitrāvaruṇam ekakapālaṃ nirvaped vaśāyai kāle /
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 3, 7, 18.0 vaiśvadevakāle prāptamatithiṃ śaktyā tarpayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 10.0 pradoṣānto homakālaḥ sāyaṃ saṃgavāntaḥ prātaḥ //
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
VaikhŚS, 2, 9, 3.0 pratiṣekakāla ājyasya darbhataruṇau pratyasyet //
VaikhŚS, 2, 10, 6.0 vratakāle vrataṃ carati //
VaikhŚS, 10, 7, 4.0 pātrasaṃmārjanakāle sruvānantaraṃ sruvavat svadhitiṃ saṃmārṣṭi //
Vasiṣṭhadharmasūtra
VasDhS, 6, 3.2 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
VasDhS, 7, 8.0 caturthaṣaṣṭhāṣṭamakālabhojī //
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 11, 28.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
VasDhS, 11, 36.2 sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattam akṣayam //
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
VasDhS, 11, 71.1 ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ //
VasDhS, 12, 21.1 ṛtukālagāmī syāt parvavarjaṃ svadāreṣu //
VasDhS, 16, 9.1 prāptakāle tu tad yat //
VasDhS, 16, 36.1 udvāhakāle ratisaṃprayoge prāṇātyaye sarvadhanāpahāre /
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
VasDhS, 17, 70.1 prayacchen nagnikāṃ kanyām ṛtukālabhayāt pitā /
VasDhS, 19, 9.1 daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
VasDhS, 20, 43.2 purā kālāt pramītānāṃ pāpād vividhakarmaṇām /
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 23, 32.0 kālo 'gnir manasaḥ śuddhir udakārkāvalokanam /
VasDhS, 28, 3.2 puṣpakālam upāsīta ṛtukālena śudhyati //
VasDhS, 28, 3.2 puṣpakālam upāsīta ṛtukālena śudhyati //
Vārāhagṛhyasūtra
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 14, 4.0 samūhanollepanoddhananāvekṣaṇam ity agnikāle bhūmisaṃskārān sarvatra yathānimittam //
VārGS, 15, 14.0 aparasyāhnaḥ saṃdhikāle gṛhān prapādayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 4, 4, 38.1 pūrvasmin parvaṇīṣṭipaśubandhānāṃ kālaḥ //
VārŚS, 1, 6, 6, 14.1 atraiva madhumanthānāṃ kālaḥ //
VārŚS, 2, 1, 3, 22.1 annaṣata iti vratakāleṣv annāktām //
VārŚS, 2, 2, 4, 19.1 taṃ dakṣiṇāyāḥ kāle yajamāno 'nudiśati //
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 1, 1, 31.0 māhendrakāle vedisraktiṣu dundubhīn avaghnanti //
VārŚS, 3, 1, 2, 32.0 paśukāla itaraiḥ paśubhiḥ pracarati //
VārŚS, 3, 2, 1, 43.1 māhendrakāle rathaṃ śabdavantaṃ bahirvedi dakṣiṇato vyativartayanti //
VārŚS, 3, 2, 1, 45.1 māhendrakāle dundubhim āghnanti //
VārŚS, 3, 2, 2, 3.1 māhendrasya kāle prasad asi vatsagavāṃ sāṃvāśinaṃ kurvīta //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 3, 2, 7.0 māhendrakāla āgnīdhre pavitrāṇi gṛhṇāti //
VārŚS, 3, 3, 4, 19.1 dakṣiṇākāle rukmo hotuḥ srag udgātuḥ prāveṣā adhvaryor iti brāhmaṇavyākhyātam //
VārŚS, 3, 4, 4, 26.1 dakṣiṇākāle kāmamātrā dakṣiṇā dadāti //
VārŚS, 3, 4, 5, 5.1 pracaraṇakāla uttarata āhavanīyasya vaitase kaṭe 'śvasyāvadyati taijane dakṣiṇato 'nyeṣāṃ paśūnām //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 28.0 atikrānte sāvitryāḥ kāla ṛtuṃ traividyakaṃ brahmacaryaṃ caret //
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 10, 5.0 teṣu codakopasparśanaṃ tāvantaṃ kālam //
ĀpDhS, 1, 11, 14.0 tāvantaṃ kālaṃ nādhīyītādhyāpayed vā //
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
ĀpDhS, 1, 19, 1.0 matta unmatto baddho 'ṇikaḥ pratyupaviṣṭo yaś ca pratyupaveśayate tāvantaṃ kālam //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 27, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
ĀpDhS, 1, 28, 20.0 striyās tu bhartṛvyatikrame kṛcchradvādaśarātrābhyāsas tāvantaṃ kālam //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
ĀpDhS, 2, 1, 2.0 kālayor bhojanam //
ĀpDhS, 2, 1, 5.0 aupavastam eva kālāntare bhojanam //
ĀpDhS, 2, 4, 13.0 kāle svāmināv annārthinaṃ na pratyācakṣīyātām //
ĀpDhS, 2, 15, 12.0 deśataḥ kālataḥ śaucataḥ samyak pratigrahītṛta iti dānāni pratipādayati //
ĀpDhS, 2, 16, 7.2 kartus tu kālābhiniyamāt phalaviśeṣaḥ //
ĀpDhS, 2, 16, 24.0 snehavati tv evānne tīvratarā pitṝṇāṃ prītir drāghīyāṃsaṃ ca kālam //
ĀpDhS, 2, 17, 1.0 khaḍgopastaraṇe khaḍgamāṃsenānantyaṃ kālam //
Āpastambagṛhyasūtra
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
ĀpGS, 21, 1.1 māsiśrāddhasyāparapakṣe yathopadeśaṃ kālāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 4, 12.1 yo homakālaḥ so 'ṅgānām //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 25, 1.1 pravasan kāle vihāram abhimukho 'gnyupasthānaṃ japati //
ĀpŚS, 6, 29, 7.0 nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām //
ĀpŚS, 6, 29, 20.0 alaṃkaraṇakāla ājyenaikakapālam abhipūrayati //
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 7, 7, 4.0 praṇīte ced agnihotrakāla etasminn evāgnihotraṃ juhuyāt //
ĀpŚS, 7, 8, 6.0 srucāṃ saṃmārjanakāle sruvaṃ saṃmṛjya tasyāvṛtā svadhitim //
ĀpŚS, 7, 9, 1.0 ājyagrahaṇakāle caturjuhvāṃ gṛhṇāti caturupabhṛti //
ĀpŚS, 7, 9, 4.0 sādanakāla ājyāni sādayati //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 18, 1, 12.1 raśanākāle saptadaśabhir vāsobhir yūpaṃ veṣṭayati //
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
ĀpŚS, 18, 2, 12.1 paśukāle trīn kratupaśūn upākṛtya mārutīṃ vaśām upākaroti /
ĀpŚS, 18, 3, 4.1 dakṣiṇākāle saptadaśa rathān dadāti /
ĀpŚS, 18, 6, 14.2 kāle vā //
ĀpŚS, 18, 6, 16.1 pracaraṇakāle hotṛcamasam adhvaryur ādatte /
ĀpŚS, 18, 8, 8.1 tathā dakṣiṇā atinayed yathāsyāhāni svakālāni syuḥ //
ĀpŚS, 18, 11, 12.1 pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ sthāne prayunakti //
ĀpŚS, 18, 21, 1.1 śvo bhūte pātrasaṃsādanakāle daśa camasān adhikān prayunakti //
ĀpŚS, 18, 21, 2.1 tān unnayanakāla unnayati //
ĀpŚS, 18, 21, 3.1 bhakṣaṇakāle daśa daśaikaikasmiṃś camase brāhmaṇāḥ somapāḥ somaṃ bhakṣayanty ā daśamāt puruṣād avicchinnasomapīthāḥ //
ĀpŚS, 18, 21, 6.1 dakṣiṇākāle hiraṇyaprākāśāv adhvaryave dadāti /
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 5, 3.1 nirvapaṇakāla aindraṃ paśum ālabhate //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 9, 2.1 manotākāle pṛthak pātreṣu paśūnāṃ yūṣāṇi nidadhāti //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 20.1 upadhānakāle 'greṇa darbhastambaṃ daśahotāraṃ pratimantram udañcam upadadhāti /
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 18, 15.1 amāvāsyāyāḥ kālāpanayaḥ syāt //
ĀpŚS, 19, 19, 14.1 kāla aindram āsādayati /
ĀpŚS, 19, 21, 5.1 pracaraṇakāle 'ṣṭau devatāyā avadyati /
ĀpŚS, 19, 21, 6.1 caturdhākaraṇakāle sarvāṇi prāśitre samopyaikadhā brahmaṇa upaharati //
ĀpŚS, 19, 22, 2.1 pracaraṇakāle dakṣiṇārdhāt prathamāṃ devatāṃ yajet /
ĀpŚS, 19, 22, 9.1 pracaraṇakāle pūrvārdhāt prathamāṃ devatāṃ yajati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 23, 11.1 pātrasaṃsādanakāle khādiraṃ pātraṃ catuḥsrakti prayunakti /
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
ĀpŚS, 19, 26, 17.0 upahomakāle divā cit tamaḥ kṛṇvantīty etaiḥ pratimantraṃ piṇḍīr ābadhnāti //
ĀpŚS, 20, 8, 7.1 so 'yaṃ dīkṣāhutikālo vivṛddhaḥ //
ĀpŚS, 20, 9, 1.1 vedikāle dvistāvā vediḥ /
ĀpŚS, 20, 9, 13.1 paśukāla āgneyaṃ savanīyaṃ paśum upākaroti /
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 21, 1.1 paśukāla uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ prāñcaṃ yathāṅgaṃ cinoti //
ĀpŚS, 20, 22, 4.1 paśukāle gavyān aikādaśinān ālabhante prājāpatyān vaiśvadevān vā /
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 4.1 tasyāgnihotreṇa prāduṣkaraṇahomakālau vyākhyātau //
ĀśvGS, 1, 19, 5.0 ā ṣoḍaśād brāhmaṇasyānatītaḥ kālaḥ //
ĀśvGS, 1, 22, 28.1 kālaśca //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
ĀśvŚS, 4, 15, 10.1 kāla uttamayotsṛpyāsanān madhyamasthānena prati priyatamam ity upasaṃtanuyāt //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 3, 7.2 āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete /
ŚBM, 4, 5, 3, 8.4 āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete //
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 6, 8, 6.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 8, 11.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 4, 6, 8, 16.2 vaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti /
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 10, 6, 5, 4.5 tam etāvantaṃ kālam abibhar yāvānt saṃvatsaraḥ /
ŚBM, 10, 6, 5, 4.6 tam etāvataḥ kālasya parastād asṛjata /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 4.1 dāyādyakāla eke //
ŚāṅkhGS, 1, 1, 12.1 tasya prāduṣkaraṇahavanakālāv agnihotreṇa vyākhyātau //
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 1, 3, 7.0 ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya //
ŚāṅkhGS, 1, 3, 8.0 prātarāhutiṃ caike sāyamāhutikāle 'tyayān manyante //
ŚāṅkhGS, 1, 3, 9.0 niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bhinnakālasya //
ŚāṅkhGS, 1, 3, 9.0 niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bhinnakālasya //
ŚāṅkhGS, 1, 11, 2.1 tasyāṃ rātryām atīte niśākāle //
ŚāṅkhGS, 2, 1, 6.0 ā ṣoᄆaśād varṣād brāhmaṇasyānatītaḥ kālaḥ //
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
ŚāṅkhGS, 2, 11, 13.0 pūrṇe kāle carite brahmacarye śaṃyor bārhaspatyānte vede 'nūkte rahasyaṃ śrāvayiṣyan kālaniyamaṃ cādeśena pratīyeta //
ŚāṅkhGS, 2, 16, 4.1 agnihotraṃ balivardāḥ kāle cātithir āgataḥ /
ŚāṅkhGS, 4, 9, 2.0 upasparśanakāle 'vagāhya devatās tarpayati //
ŚāṅkhGS, 5, 1, 6.0 vaiśvadevakāle ca //
ŚāṅkhGS, 6, 4, 11.0 athotthānakāle 'pakṛṣya pāpam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 14, 4.0 sa yo haitam evam upāste na purā kālāt praiti //
ŚāṅkhĀ, 7, 7, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ kālaḥ saṃhiteti rādheyaḥ //
ŚāṅkhĀ, 7, 21, 3.0 saiṣā saṃhitainān kālān saṃdadhāti //
ŚāṅkhĀ, 7, 21, 4.0 kālo gatinivṛttisthitīḥ saṃdadhāti //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
Ṛgveda
ṚV, 10, 42, 9.1 uta prahām ati dīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle /
Ṛgvedakhilāni
ṚVKh, 4, 2, 14.2 rātrisūktaṃ japen nityaṃ tatkāla upapadyate //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 2.1 praṇamya śirasā kālam abhivādya sarasvatīm /
ṚVJ, 1, 2.2 kālajñānaṃ pravakṣyāmi lagadhasya mahātmanaḥ //
ṚVJ, 1, 3.2 viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
ṢB, 1, 6, 3.1 ahaṃ vāva kāle yajeya /
ṢB, 1, 6, 3.2 ahaṃ kāle yājayeyam /
Arthaśāstra
ArthaŚ, 1, 8, 29.1 sāmarthyataśca vibhajyāmātyavibhavaṃ deśakālau ca karma ca /
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 15, 9.1 tasya saṃvaraṇam āyuktapuruṣarakṣaṇam ā kāryakālād iti //
ArthaŚ, 1, 15, 40.1 deśakālakāryavaśena tvekena saha dvābhyām eko vā yathāsāmarthyaṃ mantrayeta //
ArthaŚ, 1, 15, 41.1 karmaṇām ārambhopāyaḥ puruṣadravyasampad deśakālavibhāgo vinipātapratīkāraḥ kāryasiddhir iti pañcāṅgo mantraḥ //
ArthaŚ, 1, 15, 44.1 avāptārthaḥ kālaṃ nātikrāmayet //
ArthaŚ, 1, 15, 45.1 na dīrghakālaṃ mantrayeta na teṣāṃ pakṣīyair yeṣām apakuryāt //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 1, 17.1 niveśasamakālaṃ yathāgatakaṃ vā parihāraṃ dadyāt //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 8, 10.1 siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 9, 4.1 tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ caiṣu vidyāt //
ArthaŚ, 2, 10, 5.1 jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau /
ArthaŚ, 2, 10, 61.1 liṅgavacanakālakārakāṇām anyathāprayogo 'paśabdaḥ //
ArthaŚ, 2, 11, 117.2 deśakālaparībhogaṃ hiṃsrāṇāṃ ca pratikriyām //
ArthaŚ, 2, 14, 2.1 nirdiṣṭakālakāryaṃ ca karma kuryur anirdiṣṭakālaṃ kāryāpadeśam //
ArthaŚ, 2, 14, 2.1 nirdiṣṭakālakāryaṃ ca karma kuryur anirdiṣṭakālaṃ kāryāpadeśam //
ArthaŚ, 2, 14, 4.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 14, 6.1 kālāntarād api ca tathāvidham eva pratigṛhṇīyuḥ anyatra kṣīṇapariśīrṇābhyām //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 7.1 ajasrapaṇyānāṃ kāloparodhaṃ saṃkuladoṣaṃ vā notpādayet //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 4, 1, 4.1 nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ anirdiṣṭadeśakālaṃ kāryāpadeśam //
ArthaŚ, 4, 1, 4.1 nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ anirdiṣṭadeśakālaṃ kāryāpadeśam //
ArthaŚ, 4, 1, 5.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 2, 36.1 deśakālāntaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇyaniṣpattiṃ śulkaṃ vṛddhim avakrayam /
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 14.1 ujhitapranaṣṭaniṣpatitopalabdhasya deśakālalābhopaliṅganena śuddhiḥ //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 10, 17.2 anubandhaṃ tadātvaṃ ca deśakālau samīkṣya ca //
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
Avadānaśataka
AvŚat, 1, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 3, 3.18 kālaṃ jānāti ṛtuṃ jānāti /
AvŚat, 3, 3.28 so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 14.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 4, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 6, 12.1 tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 7, 13.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 8, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 9, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 10, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 11, 2.4 bhagavataś ca dūtena kālam ārocayāmāsuḥ samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 11, 2.4 bhagavataś ca dūtena kālam ārocayāmāsuḥ samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 11, 5.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva ahaṃ saḥ /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 13, 6.8 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 14, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 15, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 1.8 bhagavān āha alpotsukastvam ānanda bhava tathāgatā evātra kālajñāḥ /
AvŚat, 16, 5.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 17, 1.3 tatra ca kāle supriyo nāma gāndharvikarājo 'bhyāgataḥ /
AvŚat, 17, 1.7 rājāha alpotsukā bhavantu bhavantaḥ vayam atra kālajñā bhaviṣyāma iti //
AvŚat, 17, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 17, 15.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 18, 6.1 tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva ahaṃ saḥ /
AvŚat, 19, 5.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 20, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 20, 11.5 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 22, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 23, 9.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Aṣṭasāhasrikā
ASāh, 1, 23.2 bhagavānāha pratibhātu te śāriputra yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.5 bhagavānāha pratibhātu te subhūte yasyedānīṃ kālaṃ manyase /
ASāh, 3, 1.3 nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati //
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 10, 20.15 navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.6 tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇāḥ paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 70.0 taparas tatkālasya //
Aṣṭādhyāyī, 1, 2, 27.0 ūkālo 'jjhrasvadīrghaplutaḥ //
Aṣṭādhyāyī, 1, 2, 57.0 kālopasarjane ca tulyam //
Aṣṭādhyāyī, 2, 1, 49.0 pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena //
Aṣṭādhyāyī, 2, 2, 5.0 kālāḥ parimāṇinā //
Aṣṭādhyāyī, 2, 3, 5.0 kālādhvanor atyantasaṃyoge //
Aṣṭādhyāyī, 2, 3, 64.0 kṛtvo'rthaprayoge kāle 'dhikaraṇe //
Aṣṭādhyāyī, 3, 1, 148.0 haś ca vrīhikālayoḥ //
Aṣṭādhyāyī, 3, 2, 117.0 praśne ca āsannakāle //
Aṣṭādhyāyī, 3, 3, 137.0 kālavibhāge ca anahorātrāṇām //
Aṣṭādhyāyī, 3, 3, 163.0 praiṣātisargaprāptakāleṣu kṛtyāś ca //
Aṣṭādhyāyī, 3, 3, 167.0 kālasamayavelāsu tumun //
Aṣṭādhyāyī, 3, 4, 21.0 samānakartṛkayoḥ pūrvakāle //
Aṣṭādhyāyī, 3, 4, 57.0 asyatitṛṣoḥ kriyāntare kāleṣu //
Aṣṭādhyāyī, 4, 2, 3.0 nakṣatreṇa yuktaḥ kālaḥ //
Aṣṭādhyāyī, 4, 2, 34.0 kālebhyo bhavavat //
Aṣṭādhyāyī, 4, 3, 11.0 kālāṭ ṭhañ //
Aṣṭādhyāyī, 4, 3, 43.0 kālāt sādhupuṣpyatpacyamāneṣu //
Aṣṭādhyāyī, 4, 3, 96.0 acittād adeśakālāṭ ṭhak //
Aṣṭādhyāyī, 4, 4, 71.0 adhyāyiny adeśakālāt //
Aṣṭādhyāyī, 5, 2, 81.0 kālaprayojanād roge //
Aṣṭādhyāyī, 5, 3, 15.0 sarvaikānyakiṃyattadaḥ kāle dā //
Aṣṭādhyāyī, 5, 3, 27.0 dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣv astātiḥ //
Aṣṭādhyāyī, 5, 4, 20.0 vibhāṣā bahor dhā 'viprakṛṣṭakāle //
Aṣṭādhyāyī, 6, 2, 29.0 igantakālakapālabhagālaśarāveṣu dvigau //
Aṣṭādhyāyī, 6, 2, 32.0 saptamī siddhaśuṣkapakvabandheṣv akālāt //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Aṣṭādhyāyī, 6, 3, 15.0 prāvṛṭśaratkāladivāṃ je //
Aṣṭādhyāyī, 6, 3, 17.0 ghakālataneṣu kālanāmnaḥ //
Aṣṭādhyāyī, 6, 3, 17.0 ghakālataneṣu kālanāmnaḥ //
Aṣṭādhyāyī, 6, 3, 18.0 śayavāsavāsiṣv akālāt //
Aṣṭādhyāyī, 6, 3, 81.0 avyayībhāve cākāle //
Buddhacarita
BCar, 1, 8.1 tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā /
BCar, 1, 41.2 tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca //
BCar, 1, 64.2 labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ //
BCar, 1, 68.2 kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā //
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 2, 9.1 śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmarda iva pravṛtte /
BCar, 2, 9.2 svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ //
BCar, 2, 24.1 vayaśca kaumāramatītya samyak samprāpya kāle pratipattikarma /
BCar, 2, 46.1 kāle tataścārupayodharāyāṃ yaśodharāyāṃ svayaśodharāyām /
BCar, 2, 48.2 kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargamivārurukṣan //
BCar, 2, 51.2 cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle //
BCar, 3, 6.2 prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat //
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
BCar, 3, 33.1 āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī /
BCar, 3, 62.1 tasmādrathaḥ sūta nivartyatāṃ no vihārabhūmerna hi deśakālaḥ /
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 70.2 vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumato mamādya kālaḥ //
BCar, 6, 16.2 bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati //
BCar, 7, 18.1 evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
BCar, 8, 27.2 navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ //
BCar, 9, 2.1 tamāśramaṃ jātapariśramau tāvupetya kāle sadṛśānuyātrau /
BCar, 9, 17.1 tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe /
BCar, 9, 35.1 yathādhvagānamiha saṃgatānāṃ kāle viyogo niyataḥ prajānām /
BCar, 9, 38.1 bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ /
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 10.1 śiṣye yadyapi vijñāte śāstraṃ kālena varṇyate /
BCar, 12, 58.2 kathayanti bṛhatkālaṃ bṛhatprajñāparīkṣakāḥ //
BCar, 12, 96.1 annakāleṣu caikaikaiḥ sa kolatilataṇḍulaiḥ /
BCar, 13, 28.1 taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam /
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
BCar, 14, 19.2 etatpariṇate kāle krośadbhiranubhūyate //
Carakasaṃhitā
Ca, Sū., 1, 48.1 khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ /
Ca, Sū., 1, 54.1 kālabuddhīndriyārthānāṃ yogo mithyā na cāti ca /
Ca, Sū., 1, 62.1 viparītaguṇairdeśamātrākālopapāditaiḥ /
Ca, Sū., 1, 123.1 yogamāsāṃ tu yo vidyāddeśakālopapāditam /
Ca, Sū., 2, 15.2 pañcakarmāṇi kurvīta mātrākālau vicārayan //
Ca, Sū., 2, 16.1 mātrākālāśrayā yuktiḥ siddhiryuktau pratiṣṭhitā /
Ca, Sū., 5, 33.2 prayogapāne tasyāṣṭau kālāḥ samparikīrtitāḥ //
Ca, Sū., 5, 34.1 vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate /
Ca, Sū., 5, 36.2 paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān //
Ca, Sū., 5, 36.2 paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān //
Ca, Sū., 5, 52.1 nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ /
Ca, Sū., 5, 56.2 varṣe varṣe 'ṇutailaṃ ca kāleṣu triṣu nā caret //
Ca, Sū., 5, 71.2 āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam //
Ca, Sū., 5, 106.2 dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 6, 46.2 kālena pakvaṃ nirdoṣam agastyenāviṣīkṛtam //
Ca, Sū., 6, 48.2 śaratkāle praśasyante pradoṣe cenduraśmayaḥ //
Ca, Sū., 7, 44.2 vyādhihetupratidvaṃdvair mātrākālau vicārayan //
Ca, Sū., 7, 48.2 rasāyanāni siddhāni vṛṣyayogāṃśca kālavit //
Ca, Sū., 7, 53.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 10, 7.3 kāle cārabhate karma yattat sādhayati dhruvam //
Ca, Sū., 10, 12.1 na ca kālaguṇastulyo na deśo durupakramaḥ /
Ca, Sū., 10, 14.2 kālaprakṛtidūṣyāṇāṃ sāmānye 'nyatamasya ca //
Ca, Sū., 10, 18.2 nityānuśāyinaṃ rogaṃ dīrghakālamavasthitam //
Ca, Sū., 11, 18.2 yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā //
Ca, Sū., 11, 25.2 yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca, Sū., 11, 36.1 trividhaṃ balamiti sahajaṃ kālajaṃ yuktikṛtaṃ ca /
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 37.1 trīṇyāyatanāni arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ /
Ca, Sū., 11, 42.1 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.3 kālaḥ punaḥ pariṇāma ucyate //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 4.2 kālānupāne ke kasya kati kāśca vicāraṇāḥ //
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 13, 61.1 pibet saṃśamanaṃ snehamannakāle prakāṅkṣitaḥ /
Ca, Sū., 13, 77.1 tatrāpyullekhanaṃ śastaṃ svedaḥ kālapratīkṣaṇam /
Ca, Sū., 14, 30.2 deśakālavibhāgajño yuktyapekṣo bhiṣaktamaḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 19.1 daridrastvāpadaṃ prāpya prāptakālaṃ viśodhanam /
Ca, Sū., 16, 5.2 hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 16, 25.2 mātrākālabalāpekṣī smaran pūrvam anukramam //
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 17, 10.2 meghāgamānmanastāpāddeśakālaviparyayāt //
Ca, Sū., 17, 77.2 kālo bhūtopaghātaśca jñātavyāḥ kṣayahetavaḥ //
Ca, Sū., 17, 114.2 bhavantyekaikaśaḥṣaṭsu kāleṣvabhrāgamādiṣu //
Ca, Sū., 17, 115.1 gatiḥ kālakṛtā caiṣā cayādyā punarucyate /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 22.2 deśakālapramāṇajñastasya siddhirasaṃśayam //
Ca, Sū., 21, 6.2 vikārāṃścāśnute ghorān kāṃścitkālavyatikramāt //
Ca, Sū., 21, 44.1 grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ /
Ca, Sū., 21, 54.1 svāstīrṇaṃ śayanaṃ veśma sukhaṃ kālastathocitaḥ /
Ca, Sū., 21, 57.2 kāryaṃ kālo vikāraśca prakṛtirvāyureva ca //
Ca, Sū., 22, 4.1 laṅghanaṃ bṛṃhaṇaṃ kāle rūkṣaṇaṃ snehanaṃ tathā /
Ca, Sū., 22, 42.2 sādhyānāṃ sādhane siddhā mātrākālānurodhinaḥ //
Ca, Sū., 23, 11.2 mātrākālaprayuktena saṃtarpaṇasamutthitāḥ //
Ca, Sū., 23, 32.1 dehāgnidoṣabhaiṣajyamātrākālānuvartinā /
Ca, Sū., 24, 3.2 deśakālaukasātmyānāṃ vidhiryaḥ saṃprakāśitaḥ //
Ca, Sū., 24, 9.2 chardivegapratīghātāt kāle cānavasecanāt //
Ca, Sū., 24, 10.2 śaratkālasvabhāvācca śoṇitaṃ sampraduṣyati //
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 25, 25.2 jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca, Sū., 25, 25.2 jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 46.1 mātrākālakriyābhūmidehadoṣaguṇāntaram /
Ca, Sū., 25, 49.8 saṃyogasaṃskāradeśakālamātrādayaśca bhāvāsteṣāṃ teṣāmāsavānāṃ te te samupadiśyante tattatkāryamabhisamīkṣyeti //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 14.0 bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ //
Ca, Sū., 26, 31.1 deśakālavayomānapākavīryarasādiṣu /
Ca, Sū., 26, 37.1 ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca /
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 89.1 kālato'pi viruddhaṃ yacchītarūkṣādisevanam /
Ca, Sū., 26, 89.2 śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.5 tadeva hy apathyaṃ deśakālasaṃyogavīryapramāṇātiyogād bhūyastaram apathyaṃ sampadyate /
Ca, Sū., 28, 10.2 nāśo'gnerayathākālaṃ valayaḥ palitāni ca //
Ca, Sū., 28, 28.2 annaṃ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā //
Ca, Sū., 28, 32.2 nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 11.1 śrutadṛṣṭakriyākālamātrājñānabahiṣkṛtāḥ /
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Sū., 30, 83.1 tān kālapāśasadṛśān varjayecchāstradūṣakān /
Ca, Nid., 1, 12.1 sā saṃkhyāprādhānyavidhivikalpabalakālaviśeṣair bhidyate /
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 1, 15.2 cikitsiteṣu cottarakālaṃ yathopacitavikārān anuvyākhyāsyāmaḥ //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 30.2 sa kiṃcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate /
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 5, 12.3 sa kiṃcitkālamāsādya mṛta evāvabudhyate //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 8, 9.1 teṣāmāganturanubandho bhavatyeva kadācit tam uttarakālam upadekṣyāmaḥ /
Ca, Nid., 8, 33.1 sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 1, 22.10 kālo hi nityagaś cāvasthikaśca tatrāvasthiko vikāramapekṣate nityagastu ṛtusātmyāpekṣaḥ /
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 26.2 veda yo deśakālau ca śarīraṃ ca sa no bhiṣak //
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 9.2 vaiguṇyamupapannānāṃ deśakālānilāmbhasām /
Ca, Vim., 3, 10.1 vātājjalaṃ jalāddeśaṃ deśāt kālaṃ svabhāvataḥ /
Ca, Vim., 3, 12.1 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ /
Ca, Vim., 3, 18.2 yeṣāmaniyato mṛtyustasmin kāle sudāruṇe //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 26.2 dehināmāyuṣaḥ kāle yatra yanmānamiṣyate //
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 35.1 karma kiṃcit kvacit kāle vipāke niyataṃ mahat /
Ca, Vim., 3, 35.2 kiṃcittvakālaniyataṃ pratyayaiḥ pratibodhyate //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 40.1 tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ /
Ca, Vim., 3, 45.1 doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt /
Ca, Vim., 3, 50.2 maraṇaṃ prati bhūtānāṃ kālākālaviniścayaḥ //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 24.1 anuvāsayeccainamanuvāsanakāle //
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 7, 26.6 tataścainamanuvāsayedanuvāsanakāle /
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 18.3 samyakparīkṣā hi buddhimatāṃ kāryapravṛttinivṛttikālau śaṃsati tasmāt parīkṣāmabhipraśaṃsanti kuśalāḥ /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 46.1 atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 65.2 pratijñāhāniḥ abhyanujñā kālātītavacanam ahetuḥ nyūnam adhikaṃ vyartham anarthakaṃ punaruktaṃ viruddhaṃ hetvantaram arthāntaraṃ ca nigrahasthānam //
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 74.1 anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṃ kāryanimittaḥ śubho vāpyaśubho bhāvaḥ //
Ca, Vim., 8, 76.1 kālaḥ punaḥ pariṇāmaḥ //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 125.1 kālaḥ punaḥ saṃvatsaraścāturāvasthā ca /
Ca, Vim., 8, 125.4 prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 135.4 kalpameṣāṃ vistāreṇottarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 136.3 kalpameṣāṃ vistareṇa yathāvaduttarakālamupadekṣyāmaḥ //
Ca, Śār., 1, 50.1 nimeṣakālādbhāvānāṃ kālaḥ śīghrataro'tyaye /
Ca, Śār., 1, 50.1 nimeṣakālādbhāvānāṃ kālaḥ śīghrataro'tyaye /
Ca, Śār., 1, 86.1 cikitsati bhiṣak sarvāstrikālā vedanā iti /
Ca, Śār., 1, 88.2 kālaścāyam atītānām artīnāṃ punarāgataḥ //
Ca, Śār., 1, 89.1 tamartikālamuddiśya bheṣajaṃ yat prayujyate /
Ca, Śār., 1, 94.1 yuktimetāṃ puraskṛtya trikālāṃ vedanāṃ bhiṣak /
Ca, Śār., 1, 98.1 dhīdhṛtismṛtivibhraṃśaḥ saṃprāptiḥ kālakarmaṇām /
Ca, Śār., 1, 104.1 karmakālātipātaśca mithyārambhaśca karmaṇām /
Ca, Śār., 1, 110.1 nirdiṣṭā kālasaṃprāptirvyādhīnāṃ vyādhisaṃgrahe /
Ca, Śār., 1, 111.2 jīrṇabhuktaprajīrṇānnakālākālasthitiśca yā //
Ca, Śār., 1, 112.2 eṣu kāleṣu niyatā ye rogāste ca kālajāḥ //
Ca, Śār., 1, 112.2 eṣu kāleṣu niyatā ye rogāste ca kālajāḥ //
Ca, Śār., 1, 113.2 sve sve kāle pravartante kāle hyeṣāṃ balāgamaḥ //
Ca, Śār., 1, 113.2 sve sve kāle pravartante kāle hyeṣāṃ balāgamaḥ //
Ca, Śār., 1, 114.1 ete cānye ca ye kecit kālajā vividhā gadāḥ /
Ca, Śār., 1, 114.2 anāgate cikitsyāste balakālau vijānatā //
Ca, Śār., 1, 115.1 kālasya pariṇāmena jarāmṛtyunimittajāḥ /
Ca, Śār., 1, 116.2 hetustadapi kālena rogāṇāmupalabhyate //
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 6.2 garbhaśca kāle ca sukhī sukhaṃ ca saṃjāyate saṃparipūrṇadehaḥ //
Ca, Śār., 2, 29.1 bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ /
Ca, Śār., 2, 40.1 prajñāparādho viṣamāstathārthā hetustṛtīyaḥ pariṇāmakālaḥ /
Ca, Śār., 2, 40.2 sarvāmayānāṃ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ //
Ca, Śār., 2, 43.2 jitendriyaṃ nānupatanti rogās tatkālayuktaṃ yadi nāsti daivam //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 11.4 sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.3 sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati //
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 25.1 tasminnekadivasātikrānte 'pi navamaṃ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt /
Ca, Śār., 4, 25.2 etāvān prasavakālaḥ vaikārikamataḥ paraṃ kukṣāvavasthānaṃ garbhasya //
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 6, 14.2 tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 6, 28.7 kālo hyāyuṣaḥ pramāṇam adhikṛtyocyate /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.10 tasmādubhayamasti kāle mṛtyurakāle ca naikāntikamatra /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 29.0 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 19.2 karmaṇāṃ hi deśakālasaṃpadupetānāṃ niyatam iṣṭaphalatvaṃ tathetareṣām itaratvam /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 35.3 tatrasthā ca prasavakālaṃ pratīkṣeta //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 47.3 tathā taṇḍulabalihomaḥ satatam ubhayakālaṃ kriyeta ā nāmakarmaṇaḥ /
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Indr., 1, 5.1 tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti /
Ca, Indr., 1, 5.2 jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti //
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 2, 18.2 sa eṣāṃ carame kāle vikāraṃ bhajate dvayam //
Ca, Indr., 2, 22.1 atyartharasikaṃ kāyaṃ kālapakvasya makṣikāḥ /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 5, 41.2 srotasāṃ dāruṇān svapnān kāle paśyati dāruṇe //
Ca, Indr., 7, 17.2 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāprabhāśrayāḥ //
Ca, Indr., 11, 16.2 kālapāśaparītasya trayametat pravartate //
Ca, Indr., 11, 17.2 naraḥ svasthavadāhāramabalaḥ kālacoditaḥ //
Ca, Indr., 11, 18.2 smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ //
Ca, Indr., 11, 19.2 asanmṛgayate kiṃcit sa muhyan kālacoditaḥ //
Ca, Indr., 12, 15.1 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak /
Ca, Indr., 12, 24.1 tatpūrvamabhito vākyaṃ vākyakāle 'thavā punaḥ /
Ca, Indr., 12, 43.1 vasatāṃ caramaṃ kālaṃ śarīreṣu śarīriṇām /
Ca, Cik., 1, 38.2 tasmātphalāni tajjāni grāhayetkālajāni tu //
Ca, Cik., 1, 39.1 āpūrṇarasavīryāṇi kāle kāle yathāvidhi /
Ca, Cik., 1, 39.1 āpūrṇarasavīryāṇi kāle kāle yathāvidhi /
Ca, Cik., 1, 52.2 tiṣṭhet saṃmūrchitaṃ tasya mātrāṃ kāle prayojayet //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.2 tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ /
Ca, Cik., 3, 6.1 pūrvarūpamadhiṣṭhānaṃ balakālātmalakṣaṇam /
Ca, Cik., 3, 30.2 śarīraṃ balakālastu nidāne saṃpradarśitaḥ //
Ca, Cik., 3, 34.1 punaḥ pañcavidho dṛṣṭo doṣakālabalābalāt /
Ca, Cik., 3, 48.2 kālaprakṛtimuddiśya nirdiṣṭaḥ prākṛto jvaraḥ //
Ca, Cik., 3, 49.1 prāyeṇānilayo duḥkhaḥ kāleṣvanyeṣu vaikṛtaḥ /
Ca, Cik., 3, 55.2 kāladūṣyaprakṛtibhirdoṣastulyo hi saṃtatam //
Ca, Cik., 3, 58.1 saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā /
Ca, Cik., 3, 60.1 durlabhopaśamaḥ kālaṃ dīrghamapyanuvartate /
Ca, Cik., 3, 62.1 sapratyanīkaḥ kurute kālavṛddhikṣayātmakam /
Ca, Cik., 3, 62.2 ahorātre satatako dvau kālāvanuvartate //
Ca, Cik., 3, 63.1 kālaprakṛtidūṣyāṇāṃ prāpyaivānyatamādbalam /
Ca, Cik., 3, 64.1 sapratyanīko janayatyekakālamaharniśi /
Ca, Cik., 3, 68.1 adhiśete yathā bhūmiṃ bījaṃ kāle ca rohati /
Ca, Cik., 3, 68.2 adhiśete tathā dhātuṃ doṣaḥ kāle ca kupyati //
Ca, Cik., 3, 69.1 sa vṛddhiṃ balakālaṃ ca prāpya doṣastṛtīyakam /
Ca, Cik., 3, 70.2 punarvivṛddhāḥ sve kāle jvarayanti naraṃ malāḥ //
Ca, Cik., 3, 75.2 kālamarthavaśāccaiva jvarastaṃ taṃ prapadyate //
Ca, Cik., 3, 142.2 laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ //
Ca, Cik., 3, 147.1 buddhvā jvarakarān kāle vamyānāṃ vamanairharet /
Ca, Cik., 3, 149.2 vamitaṃ laṅghitaṃ kāle yavāgūbhirupācaret //
Ca, Cik., 3, 157.2 annakāleṣu cāpyasmai vidheyaṃ dantadhāvanam //
Ca, Cik., 3, 192.1 īṣadamlān anamlān vā sarān kāle vicakṣaṇaḥ /
Ca, Cik., 3, 194.1 bhiṣaṅmātrāvikalpajño dadyāttānapi kālavit /
Ca, Cik., 3, 227.2 dadyāt saṃśodhanaṃ kāle kalpe yadupadekṣyate //
Ca, Cik., 3, 268.3 mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ //
Ca, Cik., 3, 323.2 jvarasya vegaṃ kālaṃ ca cintayañjvaryate tu yaḥ //
Ca, Cik., 3, 335.1 cirakālaparikliṣṭaṃ durbalaṃ hīnatejasam /
Ca, Cik., 3, 335.2 acireṇaiva kālena sa hanti punarāgataḥ //
Ca, Cik., 4, 22.2 raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam //
Ca, Cik., 4, 32.2 kālasātmyānubandhajño dadyāt prakṛtikalpavit //
Ca, Cik., 4, 34.2 ūrdhvagaṃ raktapittaṃ tat pītaṃ kāle vyapohati //
Ca, Cik., 4, 56.1 kāle saṃśodhanārhasya taddharennirupadravam /
Ca, Cik., 4, 92.1 tadraktapitte nikhilena kāryaṃ kālaṃ ca mātrāṃ ca purā samīkṣya /
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 53.1 kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam /
Ca, Cik., 5, 167.2 kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva vā //
Ca, Cik., 5, 172.1 raudhirasya tu gulmasya garbhakālavyatikrame /
Ca, Cik., 1, 3, 7.2 rasāyanavidhānena kālayuktena cāyuṣā //
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 33.1 deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam /
Ca, Cik., 2, 1, 50.1 srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle /
Ca, Cik., 2, 3, 30.2 vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām //
Ca, Cik., 2, 4, 7.1 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ /
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 2, 6.2 sarvān karuṇāyamānaḥ kālo 'yaṃ mā upekṣasva //
LalVis, 2, 14.2 kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva //
LalVis, 2, 22.2 codenti karuṇāmanasaṃ ayaṃ sa kālo mā upekṣasva //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 8.5 śītalakāle cāsyā uṣṇasaṃsparśāni gātrāṇi bhavanti uṣṇakāle ca śītasaṃsparśāni /
LalVis, 3, 8.5 śītalakāle cāsyā uṣṇasaṃsparśāni gātrāṇi bhavanti uṣṇakāle ca śītasaṃsparśāni /
LalVis, 3, 14.2 katamāni catvāri tadyathā kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.2 aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam /
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 4, 4.112 idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 62.3 kālena devā varṣanti sma /
LalVis, 6, 62.4 kālena vāyavo vānti sma /
LalVis, 6, 62.5 kālena ṛtavo nakṣatrāṇi ca parivartante sma /
LalVis, 7, 1.1 iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan /
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 82.1 iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot /
LalVis, 7, 82.5 atītānāmapi bhikṣavo bodhisattvānāṃ saptarātrajātānāṃ janetryaḥ kālamakurvanta /
LalVis, 7, 85.7 naitāḥ samarthā bodhisattvaṃ kālena kālamupasthāpayitum /
LalVis, 7, 85.7 naitāḥ samarthā bodhisattvaṃ kālena kālamupasthāpayitum /
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.6 sarvatra bodhisattvo nityakālaṃ kālajño bhavati sma kālaveṣī //
LalVis, 13, 4.6 sarvatra bodhisattvo nityakālaṃ kālajño bhavati sma kālaveṣī //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 154.1 tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat /
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
Mahābhārata
MBh, 1, 1, 8.2 kālaḥ kamalapattrākṣa śaṃsaitat pṛcchato mama /
MBh, 1, 1, 63.20 bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam /
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 1, 189.2 kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe //
MBh, 1, 1, 190.1 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
MBh, 1, 1, 190.1 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
MBh, 1, 1, 190.2 nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
MBh, 1, 1, 190.2 nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
MBh, 1, 1, 191.1 kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
MBh, 1, 1, 191.2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ /
MBh, 1, 1, 191.3 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
MBh, 1, 1, 191.3 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 1, 192.4 kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ //
MBh, 1, 1, 193.2 tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi /
MBh, 1, 2, 25.2 kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā //
MBh, 1, 2, 198.1 āpaddharmāśca tatraiva kālahetupradarśakāḥ /
MBh, 1, 2, 203.4 rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam //
MBh, 1, 2, 222.2 nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam //
MBh, 1, 3, 80.3 bhavatā madgṛhe kaṃcit kālaṃ śuśrūṣamāṇena bhavitavyam /
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 3, 82.1 tasya mahatā kālena guruḥ paritoṣaṃ jagāma /
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 91.1 tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt /
MBh, 1, 7, 14.3 vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā //
MBh, 1, 8, 5.1 etasminn eva kāle tu menakāyāṃ prajajñivān /
MBh, 1, 8, 15.2 padā cainaṃ samākrāman mumūrṣuḥ kālacoditā //
MBh, 1, 8, 16.1 sa tasyāḥ saṃpramattāyāścoditaḥ kāladharmaṇā /
MBh, 1, 9, 21.1 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā /
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 13, 39.1 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ /
MBh, 1, 13, 44.2 jaratkāruḥ sumahatā kālena svargam īyivān //
MBh, 1, 14, 12.1 kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa /
MBh, 1, 14, 14.1 tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ /
MBh, 1, 14, 20.1 pratipālayitavyaste janmakālo 'sya dhīrayā /
MBh, 1, 14, 22.1 garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ /
MBh, 1, 15, 1.2 etasminn eva kāle tu bhaginyau te tapodhana /
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 27.5 tasmin samutthite ghore viṣe kālānalaprabhe /
MBh, 1, 17, 4.1 tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam /
MBh, 1, 19, 13.2 yugādikālaśayanaṃ viṣṇor amitatejasaḥ /
MBh, 1, 20, 4.1 etasminn antare caiva garuḍaḥ kāla āgate /
MBh, 1, 21, 3.2 kāla āhūya vacanaṃ kadrūr idam abhāṣata //
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 26, 20.2 kālena nātimahatā garuḍaḥ patatāṃ varaḥ //
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 28, 20.2 yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ //
MBh, 1, 29, 16.6 etasminn eva kāle tu bhagavān harivāhanaḥ //
MBh, 1, 33, 7.2 yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam /
MBh, 1, 34, 11.2 pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate //
MBh, 1, 35, 3.1 tato nātimahān kālaḥ samatīta ivābhavat /
MBh, 1, 35, 9.1 tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā /
MBh, 1, 36, 6.4 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ /
MBh, 1, 36, 8.1 tato 'parasmin samprāpte kāle kasmiṃścid eva tu /
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 39, 32.1 te cainam anvavartanta mantriṇaḥ kālacoditāḥ /
MBh, 1, 40, 11.2 bhāvena rāmā ramayāṃbabhūva vai vihārakāleṣvavarodhasundarī //
MBh, 1, 41, 1.2 etasminn eva kāle tu jaratkārur mahātapāḥ /
MBh, 1, 41, 23.2 ete nastantavastāta kālena paribhakṣitāḥ //
MBh, 1, 41, 25.1 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ /
MBh, 1, 41, 26.2 chinnamūlān paribhraṣṭān kālopahatacetasaḥ /
MBh, 1, 41, 27.2 chinnaḥ kālena so 'pyatra gantā vai narakaṃ tataḥ //
MBh, 1, 43, 11.1 ṛtukāle tataḥ snātā kadācid vāsukeḥ svasā /
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 47, 15.2 yasmin deśe ca kāle ca māpaneyaṃ pravartitā /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 48, 24.1 ayaṃ sa kālaḥ samprāpto yadartham asi me svasaḥ /
MBh, 1, 49, 2.2 kālaḥ sa cāyaṃ samprāptastat kuruṣva yathātatham //
MBh, 1, 49, 14.4 prāg evānāgate kāle tatra tvaṃ mayyajāyathāḥ //
MBh, 1, 49, 15.1 ayaṃ sa kālaḥ samprāpto bhayān nastrātum arhasi /
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 52, 20.2 śataśīrṣāstathā nāgāḥ kālānalaviṣolbaṇāḥ /
MBh, 1, 52, 20.4 kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ //
MBh, 1, 53, 24.3 jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān //
MBh, 1, 55, 21.20 te tatra prayatāḥ kālaṃ kaṃcid ūṣur nararṣabhāḥ /
MBh, 1, 57, 36.1 vasoḥ patnī tu girikā kāmāt kāle nyavedayat /
MBh, 1, 57, 36.2 ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ //
MBh, 1, 57, 38.9 vasantakāle tat paśyan vanaṃ caitrarathopamam /
MBh, 1, 57, 42.1 śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ /
MBh, 1, 57, 55.2 āsīn matsyasagandhaiva kaṃcit kālaṃ śucismitā //
MBh, 1, 57, 68.55 vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 68.68 uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit /
MBh, 1, 57, 68.68 uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit /
MBh, 1, 58, 14.2 svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ //
MBh, 1, 58, 23.1 kāle gāvaḥ prasūyante nāryaśca bharatarṣabha /
MBh, 1, 59, 33.1 kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 1, 60, 15.2 kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ /
MBh, 1, 60, 20.3 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
MBh, 1, 61, 88.36 yasmin kāle japann āste dhīmān satyaparākramaḥ /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 62, 10.1 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca /
MBh, 1, 64, 37.2 śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ /
MBh, 1, 65, 31.1 babhāra yatrāsya purā kāle durge mahātmanaḥ /
MBh, 1, 65, 32.1 atītakāle durbhikṣe yatraitya punar āśramam /
MBh, 1, 65, 42.1 vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ /
MBh, 1, 66, 1.3 prātiṣṭhata tadā kāle menakā vāyunā saha //
MBh, 1, 66, 7.2 tau tatra suciraṃ kālaṃ vane vyaharatām ubhau /
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 4.7 gate kāle tu mahati na sasmāra tapovanam //
MBh, 1, 68, 6.16 nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha /
MBh, 1, 68, 9.19 svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite /
MBh, 1, 68, 9.34 tasmin kāle svarājyastho mām anusmara paurava /
MBh, 1, 68, 11.26 adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 68, 78.2 katham alpena kālena śālaskandha ivodgataḥ //
MBh, 1, 70, 8.2 kālasya nayane yuktāḥ saptaviṃśatim indave //
MBh, 1, 70, 44.3 yayātir api patnībhyāṃ dīrghakālaṃ vihṛtya ca /
MBh, 1, 70, 46.3 kālena mahatā paścāt kāladharmam upeyivān /
MBh, 1, 71, 21.1 vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata /
MBh, 1, 71, 27.3 uvāca vacanaṃ kāle devayānyatha bhārata //
MBh, 1, 73, 2.2 kālaste vikramasyādya jahi śatrūn puraṃdara //
MBh, 1, 76, 1.2 atha dīrghasya kālasya devayānī nṛpottama /
MBh, 1, 77, 5.1 ṛtukāle tu samprāpte devayānī varāṅganā /
MBh, 1, 77, 7.1 ṛtukālaśca samprāpto na ca me 'sti patir vṛtaḥ /
MBh, 1, 77, 10.1 atha niṣkramya rājāsau tasmin kāle yadṛcchayā /
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 77, 27.1 prajajñe ca tataḥ kāle rājan rājīvalocanā /
MBh, 1, 78, 9.3 tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ /
MBh, 1, 78, 9.18 reme ca suciraṃ kālaṃ tayā śarmiṣṭhayā saha //
MBh, 1, 78, 11.1 tataḥ kāle tu kasmiṃścid devayānī śucismitā /
MBh, 1, 78, 14.4 tasmin kāle tu tacchrutvā dhātrī teṣāṃ vaco 'bravīt /
MBh, 1, 79, 21.3 na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye //
MBh, 1, 79, 23.9 na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ /
MBh, 1, 79, 23.9 na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ /
MBh, 1, 79, 25.2 kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava //
MBh, 1, 80, 2.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham /
MBh, 1, 80, 7.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MBh, 1, 80, 8.1 parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāśca vīryavān /
MBh, 1, 80, 8.4 alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare /
MBh, 1, 80, 8.5 yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ /
MBh, 1, 80, 8.6 pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha //
MBh, 1, 80, 9.1 yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama /
MBh, 1, 81, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ /
MBh, 1, 81, 3.6 kālena nātimahatā śakreṇa cyāvitaḥ katham //
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 84, 18.1 tatrasthaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram /
MBh, 1, 88, 12.47 sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam /
MBh, 1, 88, 12.51 sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate /
MBh, 1, 88, 12.51 sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate /
MBh, 1, 88, 12.51 sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate /
MBh, 1, 88, 14.3 vayam apyanuyāsyāmo yadā kālo bhaviṣyati //
MBh, 1, 89, 35.3 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ //
MBh, 1, 91, 18.3 yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage //
MBh, 1, 92, 17.1 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ /
MBh, 1, 92, 32.6 kālo 'yam iti matvā sā vasūnāṃ śāpacoditā /
MBh, 1, 92, 43.4 ṛtukāle ca sā devī divyaṃ garbham adhārayat /
MBh, 1, 93, 37.2 dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā //
MBh, 1, 96, 32.4 tvaramāṇastvarākāle kṣatriyarṣabhasattamaḥ //
MBh, 1, 96, 42.1 so 'cireṇaiva kālena atyakrāman narādhipa /
MBh, 1, 96, 53.111 tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ /
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 98, 17.32 akīrtiḥ parivādaśca nityakālaṃ bhavantu vai /
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 99, 18.4 deśakālau tu jānāmi kriyatām arthasiddhaye /
MBh, 1, 100, 1.2 tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā /
MBh, 1, 100, 13.2 sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam /
MBh, 1, 100, 21.1 tataḥ kumāraṃ sā devī prāptakālam ajījanat /
MBh, 1, 100, 21.8 anujāmbālikā tatra putraṃ kāle vyajāyata /
MBh, 1, 100, 22.1 ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat /
MBh, 1, 101, 4.1 tasya kālena mahatā tasmiṃstapasi tiṣṭhataḥ /
MBh, 1, 101, 13.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ /
MBh, 1, 101, 24.7 kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham /
MBh, 1, 102, 15.19 te trayaḥ kālayogena kumārā janamejaya /
MBh, 1, 102, 23.5 tataḥ kāle bahutithe bhīṣmo viduram abravīt //
MBh, 1, 104, 17.1 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ /
MBh, 1, 104, 17.2 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 104, 17.6 tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt /
MBh, 1, 107, 3.3 kiyatā caiva kālena teṣām āyuśca kiṃ param //
MBh, 1, 107, 8.2 tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt /
MBh, 1, 107, 20.3 māṃsapeśyāstadā rājan kramaśaḥ kālaparyayāt //
MBh, 1, 107, 22.1 śaśāsa caiva bhagavān kālenaitāvatā punaḥ /
MBh, 1, 107, 37.36 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam /
MBh, 1, 109, 5.3 vane maithunakālasthaṃ dadarśa mṛgayūthapam //
MBh, 1, 109, 16.4 randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate //
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 110, 12.1 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca /
MBh, 1, 110, 31.1 agniṃ juhvann ubhau kālāvubhau kālāvupaspṛśan /
MBh, 1, 110, 31.1 agniṃ juhvann ubhau kālāvubhau kālāvupaspṛśan /
MBh, 1, 111, 4.1 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ /
MBh, 1, 112, 17.1 tenācireṇa kālena jagāmāstam ivāṃśumān /
MBh, 1, 113, 14.4 ṛtukāle tu samprāpte bhartāraṃ na jahustadā //
MBh, 1, 113, 26.1 śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati /
MBh, 1, 113, 36.2 brāhmaṇena vacastathyaṃ tasya kālo 'yam āgataḥ //
MBh, 1, 113, 37.12 devāt putraphalaṃ sadyo viprāt kālāntare bhavet //
MBh, 1, 113, 40.27 provāca bhagavān devaḥ kālajñānāni yāni ca /
MBh, 1, 114, 2.7 ṛtukāle śucisnātā śuklavastrā yaśasvinī /
MBh, 1, 114, 16.2 tatra daivaṃ tu vidhinā kālayuktena labhyate //
MBh, 1, 114, 22.1 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata /
MBh, 1, 114, 59.4 kratur dakṣastapaḥ satyaḥ kālaḥ kāmo dhuristathā /
MBh, 1, 115, 28.2 sarve vavṛdhur alpena kālenāpsviva nīrajāḥ /
MBh, 1, 116, 2.1 supuṣpitavane kāle kadācin madhumādhave /
MBh, 1, 116, 2.6 tasmin kāle samāhūya mādrīṃ madanamohitaḥ /
MBh, 1, 116, 11.1 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā /
MBh, 1, 116, 22.63 trivargaphalam icchantastasya kālo 'yam āgataḥ /
MBh, 1, 117, 8.1 sā nadīrgheṇa kālena samprāptā kurujāṅgalam /
MBh, 1, 117, 20.5 patnībhyāṃ saha dharmātmā kaṃcit kālam atandritaḥ /
MBh, 1, 119, 6.1 atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ /
MBh, 1, 119, 7.2 luptadharmakriyācāro ghoraḥ kālo bhaviṣyati /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 120, 20.4 so 'cireṇaiva kālena paramācāryatāṃ gataḥ /
MBh, 1, 121, 2.10 te 'cireṇaiva kālena sarvaśastraviśāradāḥ /
MBh, 1, 122, 4.1 sauhṛdānyapi jīryante kālena parijīryatām /
MBh, 1, 122, 5.3 kālena saṃviharati kālenaiva praṇaśyati //
MBh, 1, 122, 5.3 kālena saṃviharati kālenaiva praṇaśyati //
MBh, 1, 122, 11.14 evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha //
MBh, 1, 122, 35.3 saṃgatānīha jīryanti kālena parijīryataḥ /
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 123, 48.1 madvākyasamakālaṃ ca śiro 'sya vinipātyatām /
MBh, 1, 123, 59.1 madvākyasamakālaṃ te moktavyo 'tra bhaveccharaḥ /
MBh, 1, 123, 68.1 kasyacit tvatha kālasya saśiṣyo 'ṅgirasāṃ varaḥ /
MBh, 1, 123, 69.2 grāho jagrāha balavāñ jaṅghānte kālacoditaḥ //
MBh, 1, 123, 71.1 tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ /
MBh, 1, 124, 5.1 yadā tu manyase kālaṃ yasmin deśe yathā yathā /
MBh, 1, 126, 1.2 etasminn eva kāle tu tasmiñ janasamāgame /
MBh, 1, 128, 1.4 gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ /
MBh, 1, 128, 4.10 tasmin kāle tu pāñcālaḥ śrutvā dṛṣṭvā mahad balam /
MBh, 1, 128, 4.55 ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk /
MBh, 1, 131, 10.1 kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam /
MBh, 1, 132, 15.2 tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ //
MBh, 1, 134, 18.11 asmākaṃ kālam āsādya rājyam ācchidya śatrutaḥ /
MBh, 1, 136, 1.5 prāptakālam idaṃ manye pāṇḍavānāṃ vināśane /
MBh, 1, 136, 3.2 vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane //
MBh, 1, 136, 7.4 annārthinī samabhyāgāt saputrā kālacoditā /
MBh, 1, 136, 19.5 etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ /
MBh, 1, 137, 16.26 kathaṃ kālavaśaṃ prāptaḥ pāṇḍaveyo yudhiṣṭhiraḥ /
MBh, 1, 137, 16.28 saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.29 paripālitaściraṃ kālaṃ phalakāle yathā drumaḥ /
MBh, 1, 137, 16.29 paripālitaściraṃ kālaṃ phalakāle yathā drumaḥ /
MBh, 1, 137, 16.34 kālena sa hi saṃbhagno dhik kṛtāntam anarthadam /
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā /
MBh, 1, 137, 16.50 puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.54 deśakālaṃ samājñāya viduraḥ pratyabhāṣata /
MBh, 1, 137, 16.56 na teṣāṃ vidyate pāpaṃ prāptakālaṃ kṛtaṃ mayā /
MBh, 1, 137, 16.81 pracchannā vicariṣyanti yāvat kālasya paryayaḥ /
MBh, 1, 137, 16.82 tasmin yudhiṣṭhiraṃ kāle drakṣyanti bhuvi mānavāḥ /
MBh, 1, 143, 7.1 soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā /
MBh, 1, 143, 7.2 so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai //
MBh, 1, 143, 20.7 yāvatkālena bhavati putrasyotpādanaṃ śubhe /
MBh, 1, 143, 27.14 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam /
MBh, 1, 143, 28.5 sukhaṃ sa viharan bhīmastatkālaṃ paryaṇāmayat /
MBh, 1, 143, 38.1 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ /
MBh, 1, 144, 19.2 deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam //
MBh, 1, 145, 2.3 ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane //
MBh, 1, 145, 7.2 aticakrāma sumahān kālo 'tha bharatarṣabha /
MBh, 1, 145, 24.5 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam /
MBh, 1, 146, 1.3 na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate //
MBh, 1, 147, 4.2 tasminn upasthite kāle tarataṃ plavavan mayā //
MBh, 1, 147, 7.2 acireṇaiva kālena vinaśyeta na saṃśayaḥ //
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam /
MBh, 1, 147, 24.1 ayaṃ kāla iti jñātvā kuntī samupasṛtya tān /
MBh, 1, 151, 13.9 bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama /
MBh, 1, 151, 25.65 kim āścaryam ito loke kālo hi duratikramaḥ /
MBh, 1, 151, 25.103 nityakālaṃ subhikṣāste pāñcālāstu tapodhane /
MBh, 1, 151, 25.106 nityakālaṃ pradāsyanti āgantṝṇām ayācitam /
MBh, 1, 152, 19.19 mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ //
MBh, 1, 155, 14.2 upayājo 'bravīd rājan kāle madhurayā girā //
MBh, 1, 155, 45.1 surakāryam iyaṃ kāle kariṣyati sumadhyamā /
MBh, 1, 158, 15.5 na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām //
MBh, 1, 161, 18.1 tasmād evaṃgate kāle yācasva pitaraṃ mama /
MBh, 1, 162, 2.2 kṣitau nipatitaṃ kāle śakradhvajam ivocchritam //
MBh, 1, 163, 15.5 tasmiṃstathāvidhe kāle vartamāne sudāruṇe /
MBh, 1, 167, 2.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā /
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 168, 7.2 uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam //
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 168, 17.2 puṣyeṇa sahitaṃ kāle divākaram ivoditam //
MBh, 1, 168, 18.2 ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ //
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 173, 13.2 ṛtukāle tu samprāpte bhartrāsmyadya samāgatā //
MBh, 1, 173, 23.1 muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ /
MBh, 1, 173, 23.2 ṛtukāle 'bhipatito madayantyā nivāritaḥ //
MBh, 1, 174, 4.2 karmakāle grahīṣyāmi svasti te 'stviti cābravīt //
MBh, 1, 180, 2.4 avaropyeha vṛkṣaṃ tu phalakāle nipātyate /
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 1, 181, 37.2 anāgacchatsu putreṣu bhaikṣakāle 'tigacchati //
MBh, 1, 184, 4.1 tatastu kuntī drupadātmajāṃ tām uvāca kāle vacanaṃ vadānyā /
MBh, 1, 187, 31.3 kathayantvitikartavyaṃ śvaḥ kāle karavāmahe //
MBh, 1, 189, 2.2 tataḥ prajāstā bahulā babhūvuḥ kālātipātān maraṇāt prahīṇāḥ /
MBh, 1, 192, 7.15 ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ /
MBh, 1, 192, 7.32 etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ /
MBh, 1, 192, 7.36 tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayed guṇān /
MBh, 1, 192, 7.51 maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ /
MBh, 1, 192, 7.79 uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām /
MBh, 1, 192, 7.79 uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām /
MBh, 1, 192, 7.86 avamardanakālo 'tra mataścintayato mama /
MBh, 1, 192, 7.170 tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat /
MBh, 1, 192, 7.210 te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm /
MBh, 1, 192, 29.1 te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe /
MBh, 1, 193, 18.2 tasya prayogam ātiṣṭha purā kālo 'tivartate //
MBh, 1, 198, 22.1 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ /
MBh, 1, 199, 7.3 prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama //
MBh, 1, 199, 9.22 acireṇaiva kālena svarājyasthā bhavanti te /
MBh, 1, 199, 23.1 viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ /
MBh, 1, 200, 9.44 kāladharmeṇa nirdiṣṭaṃ yathārthaṃ ca vicārayan /
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 201, 7.4 śayānau toyamadhye tu varṣākāle yudhiṣṭhira //
MBh, 1, 201, 8.2 ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau //
MBh, 1, 201, 9.1 tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ /
MBh, 1, 202, 18.2 śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā //
MBh, 1, 204, 30.4 kāle ca tasmin sampannaṃ yathāvajjanamejaya //
MBh, 1, 205, 5.1 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate /
MBh, 1, 209, 13.1 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram /
MBh, 1, 211, 23.3 yatirūpadharastvaṃ tu yadā kālavipākatā //
MBh, 1, 212, 1.92 evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.100 atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.230 subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata /
MBh, 1, 212, 1.417 saṃgrahītum abhiprāyo dīrghakālakṛto mama /
MBh, 1, 212, 1.447 so 'bravīt pārtham āsādya dīrghakālam idaṃ tava /
MBh, 1, 212, 1.462 dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha /
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 1, 213, 29.5 te tvadīrgheṇa kālena kṛṣṇena saha yādavāḥ /
MBh, 1, 213, 56.5 tasmin kāle pṛthā prītā pūjayāmāsa taṃ tadā /
MBh, 1, 215, 11.22 tasyaivaṃ vartamānasya kadācit kālaparyaye /
MBh, 1, 215, 11.50 upavāsaparo rājā dīrghakālam atiṣṭhata /
MBh, 1, 215, 11.51 kadācid dvādaśe kāle kadācid api ṣoḍaśe /
MBh, 1, 215, 12.2 abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ /
MBh, 1, 218, 9.2 mohayāmāsa tatkālam aśvasenastvamucyata //
MBh, 1, 218, 31.1 kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ /
MBh, 1, 219, 6.2 nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata //
MBh, 1, 219, 13.2 dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau //
MBh, 1, 219, 26.2 vyasavaste 'patann agnau sākṣāt kālahatā iva //
MBh, 1, 220, 32.2 khāṇḍave tena kālena prajajvāla didhakṣayā //
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 223, 1.2 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ /
MBh, 1, 223, 1.3 sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit /
MBh, 1, 223, 2.2 sa kṛcchrakāle vyathito na prajānāti kiṃcana //
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 1, 225, 11.1 aham eva ca taṃ kālaṃ vetsyāmi kurunandana /
MBh, 2, 1, 17.1 sa kālaṃ kaṃcid āśvasya viśvakarmā pracintya ca /
MBh, 2, 2, 9.3 yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ /
MBh, 2, 5, 10.2 vibhajya kāle kālajña sadā varada sevase //
MBh, 2, 5, 10.2 vibhajya kāle kālajña sadā varada sevase //
MBh, 2, 5, 18.1 kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
MBh, 2, 5, 30.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
MBh, 2, 5, 38.2 samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi //
MBh, 2, 5, 39.1 kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ /
MBh, 2, 5, 39.5 kaccid antapurā devā kāle saṃsevitāstvayā /
MBh, 2, 5, 47.3 yātrām ārabhase diṣṭyā prāptakālam ariṃdama //
MBh, 2, 5, 76.2 utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ //
MBh, 2, 5, 76.2 utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ //
MBh, 2, 6, 5.2 muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim //
MBh, 2, 8, 26.1 agastyo 'tha mataṅgaśca kālo mṛtyustathaiva ca /
MBh, 2, 8, 29.1 kālasya nayane yuktā yamasya puruṣāśca ye /
MBh, 2, 8, 31.2 dīrghakālaṃ tapastaptvā nirmitā viśvakarmaṇā //
MBh, 2, 11, 52.8 sā ca kāle mahābhāgā janmamāsaṃ praviśya vai /
MBh, 2, 12, 20.3 idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 2, 12, 23.1 sāmarthyayogaṃ samprekṣya deśakālau vyayāgamau /
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 2, 16, 31.3 muneśca bahumānena kālasya ca viparyayāt //
MBh, 2, 16, 34.1 atha kāle mahāprājña yathāsamayam āgate /
MBh, 2, 17, 7.6 kālena mahatā cāpi yauvanastho babhūva ha //
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 18, 1.3 jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ //
MBh, 2, 19, 20.1 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan /
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 26, 1.2 etasminn eva kāle tu bhīmaseno 'pi vīryavān /
MBh, 2, 26, 4.2 vijityālpena kālena daśārṇān agamat prabhuḥ //
MBh, 2, 27, 4.2 sarvam alpena kālena deśaṃ cakre vaśe balī //
MBh, 2, 28, 51.2 tacca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ //
MBh, 2, 30, 9.2 yajñakālastava vibho kriyatām atra sāṃpratam //
MBh, 2, 30, 32.1 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat /
MBh, 2, 33, 24.2 ta ime kālapūgasya mahato 'smān upāgatāḥ //
MBh, 2, 39, 12.2 yugānte sarvabhūtāni kālasyeva didhakṣataḥ //
MBh, 2, 40, 5.1 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ /
MBh, 2, 42, 26.2 atītavākpathe kāle prekṣamāṇā janārdanam //
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 2, 45, 12.3 amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam //
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 52, 21.2 dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca //
MBh, 2, 52, 36.2 stūyamānāśca viśrāntāḥ kāle nidrām athātyajan //
MBh, 2, 53, 5.1 akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha /
MBh, 2, 55, 2.2 duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ //
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 62, 7.1 mṛṣyante kuravaśceme manye kālasya paryayam /
MBh, 2, 64, 15.2 yugāntakāle samprāpte kṛtāntasyeva rūpiṇaḥ //
MBh, 2, 68, 5.1 narakaṃ pātitāḥ pārthā dīrghakālam anantakam /
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 68, 44.1 tān dhārtarāṣṭrān durvṛttānmumūrṣūn kālacoditān /
MBh, 2, 69, 19.2 yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira //
MBh, 2, 69, 19.2 yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira //
MBh, 2, 71, 42.2 nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ //
MBh, 2, 72, 11.1 na kālo daṇḍam udyamya śiraḥ kṛntati kasyacit /
MBh, 2, 72, 11.2 kālasya balam etāvad viparītārthadarśanam //
MBh, 3, 3, 13.1 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ /
MBh, 3, 3, 18.2 gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ //
MBh, 3, 6, 19.1 kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ /
MBh, 3, 6, 22.3 yaccāpy anyad deśakālopapannaṃ tad vai vācyaṃ tat kariṣyāmi kṛtsnam //
MBh, 3, 12, 20.2 kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata //
MBh, 3, 12, 28.2 upapāditam adyeha cirakālānmanogatam //
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 13, 106.2 dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām //
MBh, 3, 23, 24.2 jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ //
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 3, 23, 51.2 śaśāsa puruṣān kāle rathān yojayateti ha //
MBh, 3, 28, 19.2 dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate //
MBh, 3, 28, 23.2 śarātisarge śīghratvāt kālāntakayamopamaḥ //
MBh, 3, 28, 35.1 yo na darśayate tejaḥ kṣatriyaḥ kāla āgate /
MBh, 3, 28, 37.1 tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati /
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 29, 24.1 kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān /
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 29, 31.2 nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate /
MBh, 3, 29, 31.2 nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate /
MBh, 3, 29, 32.1 eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ /
MBh, 3, 29, 32.2 ato 'nyathānuvartatsu tejasaḥ kāla ucyate //
MBh, 3, 29, 33.2 tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa /
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 29, 34.2 tejasaś cāgate kāle teja utsraṣṭum arhasi //
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 30, 21.2 kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham //
MBh, 3, 30, 48.1 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye /
MBh, 3, 31, 26.1 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana /
MBh, 3, 33, 50.1 deśakālāvupāyāṃś ca maṅgalaṃ svasti vṛddhaye /
MBh, 3, 33, 56.2 citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ //
MBh, 3, 34, 41.2 vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ //
MBh, 3, 34, 41.2 vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ //
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 35, 18.2 kālaṃ pratīkṣasva sukhodayasya paktiṃ phalānām iva bījavāpaḥ //
MBh, 3, 36, 1.2 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā /
MBh, 3, 36, 2.1 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ /
MBh, 3, 36, 2.1 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ /
MBh, 3, 36, 4.2 sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān //
MBh, 3, 36, 5.1 pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa /
MBh, 3, 37, 26.1 śreyasas te paraḥ kālaḥ prāpto bharatasattama /
MBh, 3, 37, 36.2 dhārayāmāsa medhāvī kāle kāle samabhyasan //
MBh, 3, 37, 36.2 dhārayāmāsa medhāvī kāle kāle samabhyasan //
MBh, 3, 37, 40.1 tatra te nyavasan rājan kaṃcit kālaṃ manasvinaḥ /
MBh, 3, 38, 1.2 kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 38, 7.2 śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ //
MBh, 3, 38, 8.3 tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama //
MBh, 3, 38, 10.1 devatānāṃ yathākālaṃ prasādaṃ pratipālaya /
MBh, 3, 39, 21.3 dviguṇenaiva kālena dvitīyaṃ māsam atyagāt //
MBh, 3, 45, 6.1 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate /
MBh, 3, 48, 30.3 keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam //
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 49, 23.2 trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ //
MBh, 3, 49, 24.1 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama /
MBh, 3, 49, 27.1 yacca mā bhāṣase pārtha prāptaḥ kāla iti prabho /
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 54, 15.2 śaraṇaṃ prati devānāṃ prāptakālam amanyata //
MBh, 3, 56, 8.2 vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata //
MBh, 3, 57, 11.2 uvāca deśakālajñā prāptakālam aninditā //
MBh, 3, 57, 11.2 uvāca deśakālajñā prāptakālam aninditā //
MBh, 3, 60, 36.2 atītavākpathe kāle śaśāpainaṃ ruṣā kila //
MBh, 3, 62, 2.1 atha kāle bahutithe vane mahati dāruṇe /
MBh, 3, 62, 18.1 gacchantī sā cirāt kālāt puram āsādayan mahat /
MBh, 3, 62, 32.1 tato bahutithe kāle suptām utsṛjya māṃ kvacit /
MBh, 3, 64, 14.2 niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati //
MBh, 3, 68, 1.2 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ /
MBh, 3, 68, 22.2 yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati //
MBh, 3, 70, 14.1 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum /
MBh, 3, 70, 28.2 sa tena karśito rājā dīrghakālam anātmavān //
MBh, 3, 76, 19.2 nagare kuṇḍine kālaṃ nātidīrgham ivāvasat //
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 82, 48.2 ekakālaṃ nirāhāro lokān āvasate śubhān //
MBh, 3, 82, 49.1 ṣaṣṭhakālopavāsena māsam uṣya mahālaye /
MBh, 3, 84, 10.1 nisṛṣṭa iva kālena yugāntajvalano yathā /
MBh, 3, 84, 18.1 yatra kaṃcid vayaṃ kālaṃ vasantaḥ satyavikramam /
MBh, 3, 93, 21.1 tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ /
MBh, 3, 94, 11.1 agastyaścāpi bhagavān etasmin kāla eva tu /
MBh, 3, 95, 5.2 lopāmudrābhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 95, 13.1 tato bahutithe kāle lopāmudrāṃ viśāṃ pate /
MBh, 3, 95, 22.2 alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana /
MBh, 3, 99, 19.1 teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva /
MBh, 3, 100, 6.3 kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn //
MBh, 3, 104, 2.1 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ /
MBh, 3, 104, 18.1 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata /
MBh, 3, 105, 7.1 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān /
MBh, 3, 105, 9.1 tataḥ kāle bahutithe vyatīte bharatarṣabha /
MBh, 3, 105, 23.2 vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata //
MBh, 3, 106, 1.3 anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ /
MBh, 3, 106, 34.1 praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ /
MBh, 3, 106, 40.3 vanājjagāma tridivaṃ kālayogena bhārata //
MBh, 3, 107, 25.1 tatas tena samāgamya kālayogena kenacit /
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 110, 19.1 etasminn eva kāle tu sakhā daśarathasya vai /
MBh, 3, 115, 28.2 jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate /
MBh, 3, 120, 1.2 na rāma kālaḥ paridevanāya yad uttaraṃ tatra tad eva sarve /
MBh, 3, 120, 1.3 samācarāmo hyanatītakālaṃ yudhiṣṭhiro yadyapi nāha kiṃcit //
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 120, 14.1 yathā praviśyāntaram antakasya kāle manuṣyo na viniṣkrameta /
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 122, 2.2 atiṣṭhat subahūn kālān ekadeśe viśāṃ pate //
MBh, 3, 122, 3.2 kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ //
MBh, 3, 122, 5.1 atha dīrghasya kālasya śaryātir nāma pārthivaḥ /
MBh, 3, 123, 1.2 kasyacit tvatha kālasya surāṇām aśvinau nṛpa /
MBh, 3, 127, 3.2 kaṃcin nāsādayāmāsa kālena mahatā api //
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 128, 16.3 tulyakālaṃ sahānena paścāt prāpsyasi sadgatim //
MBh, 3, 132, 3.1 tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau /
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 3, 133, 10.2 vṛddhebhya eveha matiṃ sma bālā gṛhṇanti kālena bhavanti vṛddhāḥ /
MBh, 3, 133, 10.3 na hi jñānam alpakālena śakyaṃ kasmād bālo vṛddha ivāvabhāṣase //
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 135, 21.1 kālena mahatā vedāḥ śakyā gurumukhād vibho /
MBh, 3, 138, 12.2 gatavān eva taṃ kṣudraṃ kālāntakayamopamam //
MBh, 3, 139, 1.2 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ /
MBh, 3, 139, 22.2 kālena mahatā kleśād brahmādhigatam uttamam //
MBh, 3, 142, 14.2 api vajradharasyāpi bhavet kālaviṣopamaḥ //
MBh, 3, 148, 5.2 kālāvasthā tadā hyanyā vartate sā na sāmpratam //
MBh, 3, 148, 6.1 anyaḥ kṛtayuge kālastretāyāṃ dvāpare 'paraḥ /
MBh, 3, 148, 6.2 ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me //
MBh, 3, 148, 7.2 kālaṃ samanuvartante yathā bhāvā yuge yuge /
MBh, 3, 148, 8.2 yugaṃ samanuvartāmi kālo hi duratikramaḥ //
MBh, 3, 148, 10.3 kṛtam eva na kartavyaṃ tasmin kāle yugottame //
MBh, 3, 148, 11.2 tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam //
MBh, 3, 148, 20.1 cāturāśramyayuktena karmaṇā kālayoginā /
MBh, 3, 150, 5.2 deśakāla ihāyātuṃ devagandharvayoṣitām //
MBh, 3, 153, 18.2 ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave //
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 153, 31.3 ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ //
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 154, 25.1 kṣatradharmasya samprāptaḥ kālaḥ satyaparākrama /
MBh, 3, 154, 30.1 mārgācca rākṣasaṃ mūḍhaṃ kālopahatacetasam /
MBh, 3, 154, 34.1 apakvasya ca kālena vadhas tava na vidyate /
MBh, 3, 154, 34.3 dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā //
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
MBh, 3, 154, 37.1 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ /
MBh, 3, 154, 40.2 smayamāna iva krodhāt sākṣāt kālāntakopamaḥ /
MBh, 3, 155, 2.2 draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam //
MBh, 3, 155, 21.2 nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān //
MBh, 3, 157, 1.3 kiyantaṃ kālam avasan parvate gandhamādane //
MBh, 3, 157, 10.1 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ /
MBh, 3, 157, 18.1 bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt /
MBh, 3, 158, 42.2 kālenaite hatāḥ pūrvaṃ nimittam anujas tava //
MBh, 3, 159, 1.2 yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ /
MBh, 3, 159, 3.1 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit /
MBh, 3, 159, 5.1 deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam /
MBh, 3, 159, 34.1 teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā /
MBh, 3, 160, 27.1 sa māsaṃ vibhajan kālaṃ bahudhā parvasaṃdhiṣu /
MBh, 3, 160, 30.2 tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati //
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 163, 3.1 katham arjuna kālo 'yaṃ svarge vyatigatas tava /
MBh, 3, 164, 13.1 etasminn eva kāle tu kubero naravāhanaḥ /
MBh, 3, 164, 58.2 evaṃ me vasato rājann eṣa kālo 'tyagād divi //
MBh, 3, 165, 7.1 tava gurvarthakālo 'yam upapannaḥ paraṃtapa /
MBh, 3, 169, 33.1 kālasya pariṇāmena tatas tvam iha bhārata /
MBh, 3, 170, 28.2 paryabhramanta vai rājann asurāḥ kālacoditāḥ //
MBh, 3, 171, 1.3 devarājo 'nugṛhyedaṃ kāle vacanam abravīt //
MBh, 3, 172, 17.1 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ /
MBh, 3, 173, 4.2 na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām //
MBh, 3, 175, 15.1 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam /
MBh, 3, 176, 10.2 diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām //
MBh, 3, 176, 16.2 gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama //
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 177, 11.1 ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava /
MBh, 3, 178, 23.1 buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ /
MBh, 3, 179, 1.2 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ /
MBh, 3, 180, 37.2 kālodaye tacca tataś ca bhūyaḥ kartā bhavān karma na saṃśayo 'sti //
MBh, 3, 180, 38.1 yathāpratijñaṃ vihṛtaś ca kālaḥ sarvāḥ samā dvādaśa nirjaneṣu /
MBh, 3, 180, 47.1 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ /
MBh, 3, 181, 16.2 tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ //
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 20.1 sa tatra vavṛdhe matsyaḥ kiṃcit kālam ariṃdama /
MBh, 3, 185, 25.2 prāptakālaṃ tu yat kāryaṃ tvayā tacchrūyatāṃ mama //
MBh, 3, 185, 27.1 samprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ /
MBh, 3, 185, 28.2 tasya sarvasya samprāptaḥ kālaḥ paramadāruṇaḥ //
MBh, 3, 186, 25.2 vratapratinidhiścaiva tasmin kāle pravartate //
MBh, 3, 186, 127.2 kiyantaṃ ca tvayā kālam iha stheyam ariṃdama //
MBh, 3, 187, 30.1 karmakāle punar deham anucintya sṛjāmyaham /
MBh, 3, 187, 32.1 trayo bhāgā hyadharmasya tasmin kāle bhavantyuta /
MBh, 3, 187, 32.2 antakāle ca samprāpte kālo bhūtvātidāruṇaḥ /
MBh, 3, 187, 40.1 evaṃ sarvam ahaṃ kālam ihāse munisattama /
MBh, 3, 188, 9.3 kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me //
MBh, 3, 188, 52.2 bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ //
MBh, 3, 188, 53.1 krayavikrayakāle ca sarvaḥ sarvasya vañcanam /
MBh, 3, 188, 86.1 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye /
MBh, 3, 188, 88.1 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca /
MBh, 3, 188, 89.1 kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ /
MBh, 3, 189, 13.3 paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ //
MBh, 3, 189, 25.1 eṣa kālo mahābāho api sarvadivaukasām /
MBh, 3, 189, 25.2 muhyanti hi prajās tāta kālenābhipracoditāḥ //
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 194, 13.1 kasyacit tvatha kālasya dānavau vīryavattarau /
MBh, 3, 194, 25.2 uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ //
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 195, 21.2 supto 'bhūd rājaśārdūla kālānalasamadyutiḥ //
MBh, 3, 196, 9.3 nāryaḥ kālena sambhūya kim adbhutataraṃ tataḥ //
MBh, 3, 202, 9.2 tadā dehī deham anyaṃ vyatirohati kālataḥ //
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 3, 216, 14.1 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim /
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 219, 10.1 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ /
MBh, 3, 219, 52.1 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye /
MBh, 3, 221, 2.2 utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ //
MBh, 3, 222, 25.1 pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī /
MBh, 3, 222, 56.2 nityakālam ahaṃ satye etat saṃvananaṃ mama //
MBh, 3, 225, 16.2 satyena dharmeṇa ca vāryamāṇaḥ kālaṃ pratīkṣatyadhiko raṇe 'nyaiḥ //
MBh, 3, 225, 20.1 gāṇḍīvadhanvā ca vṛkodaraś ca saṃrambhiṇāvantakakālakalpau /
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 3, 225, 24.2 mayā ca duṣputravaśānugena yathā kurūṇām ayam antakālaḥ //
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 3, 225, 29.2 anyatra kālopahatān anekān samīkṣamāṇas tu kurūn mumūrṣūn //
MBh, 3, 226, 1.3 duryodhanam idaṃ kāle karṇo vacanam abravīt //
MBh, 3, 227, 6.1 jānāsi hi yathā kṣattā dyūtakāla upasthite /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 240, 36.3 na kālo 'dya viṣādasya bhayasya maraṇasya vā //
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 3, 240, 47.3 kālenālpena rājaṃste viviśuḥ svapuraṃ tadā //
MBh, 3, 242, 2.1 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata /
MBh, 3, 245, 2.2 prāptakālam anudhyāntaḥ sehur uttamapūruṣāḥ //
MBh, 3, 245, 4.2 daurātmyam anupaśyaṃstat kāle dyūtodbhavasya hi //
MBh, 3, 245, 7.1 avaśiṣṭam alpakālaṃ manvānāḥ puruṣarṣabhāḥ /
MBh, 3, 245, 8.1 kasyacit tvatha kālasya vyāsaḥ satyavatīsutaḥ /
MBh, 3, 245, 15.2 kālaprāptam upāsīta sasyānām iva karṣakaḥ //
MBh, 3, 245, 20.2 kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ //
MBh, 3, 245, 25.1 śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā /
MBh, 3, 245, 31.2 pātre deśe ca kāle ca sādhubhyaḥ pratipādayet //
MBh, 3, 245, 33.1 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira /
MBh, 3, 246, 8.1 sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ /
MBh, 3, 248, 2.2 yathartukālaramyāśca vanarājīḥ supuṣpitāḥ //
MBh, 3, 248, 3.2 vijahrur indrapratimāḥ kaṃcit kālam ariṃdamāḥ //
MBh, 3, 250, 7.2 manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum //
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 255, 4.2 pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam //
MBh, 3, 255, 54.1 sa hi divyāstrasampannaḥ kṛcchrakāle 'pyasaṃbhramaḥ /
MBh, 3, 257, 4.1 manye kālaś ca balavān daivaṃ ca vidhinirmitam /
MBh, 3, 259, 18.2 tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ //
MBh, 3, 261, 8.2 prāptakālaṃ ca te sarve menire mantrisattamāḥ //
MBh, 3, 261, 16.2 kaikeyīm abhigamyedaṃ kāle vacanam abravīt //
MBh, 3, 261, 29.2 samayujyata dehasya kālaparyāyadharmaṇā //
MBh, 3, 262, 26.2 naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā //
MBh, 3, 264, 28.2 prāptakālam amitraghno rāmaṃ saṃbodhayann iva //
MBh, 3, 264, 63.1 spardhate sarvadevair yaḥ kālopahatacetanaḥ /
MBh, 3, 266, 17.2 sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ //
MBh, 3, 266, 25.1 dvimāsoparame kāle vyatīte plavagās tataḥ /
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 3, 266, 66.2 dhāritā yena vaidehī kālam etam aninditā //
MBh, 3, 267, 23.2 madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ //
MBh, 3, 268, 10.2 prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca //
MBh, 3, 270, 19.2 uvāca kumbhakarṇasya karmakālo 'yam āgataḥ //
MBh, 3, 270, 22.2 ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam //
MBh, 3, 275, 31.2 kasmāccit kāraṇāt pāpaḥ kaṃcit kālam upekṣitaḥ //
MBh, 3, 275, 54.1 athainān rāghavaḥ kāle samānīyābhipūjya ca /
MBh, 3, 277, 8.2 kāle parimitāhāro brahmacārī jitendriyaḥ //
MBh, 3, 277, 9.2 ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ //
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 277, 23.1 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām /
MBh, 3, 277, 25.2 kālena cāpi sā kanyā yauvanasthā babhūva ha //
MBh, 3, 277, 32.2 putri pradānakālas te na ca kaścid vṛṇoti mām /
MBh, 3, 279, 22.2 kālas tapasyatāṃ kaścid aticakrāma bhārata //
MBh, 3, 280, 1.2 tataḥ kāle bahutithe vyatikrānte kadācana /
MBh, 3, 280, 1.3 prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa //
MBh, 3, 280, 14.1 taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā /
MBh, 3, 280, 16.3 āhārakālaḥ samprāptaḥ kriyatāṃ yad anantaram //
MBh, 3, 280, 32.2 mṛtam eva hi taṃ mene kāle munivacaḥ smaran //
MBh, 3, 280, 33.2 dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī //
MBh, 3, 282, 1.2 etasminneva kāle tu dyumatseno mahāvane /
MBh, 3, 282, 31.2 tāvat kālaṃ ca na mayā suptapūrvaṃ kadācana //
MBh, 3, 283, 12.1 tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam /
MBh, 3, 285, 9.2 tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān //
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 290, 1.2 gate tasmin dvijaśreṣṭhe kasmiṃścit kālaparyaye /
MBh, 3, 292, 4.1 tataḥ kālena sā garbhaṃ suṣuve varavarṇinī /
MBh, 3, 293, 1.2 etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā /
MBh, 3, 293, 22.2 nādeyaṃ tasya tatkāle kiṃcid asti dvijātiṣu //
MBh, 3, 297, 9.2 ko 'nyaḥ pratisamāseta kālāntakayamād ṛte //
MBh, 3, 297, 61.3 śrāddhasya kālam ākhyāhi tataḥ piba harasva ca //
MBh, 3, 297, 62.3 śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase //
MBh, 3, 299, 29.2 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 1, 2.78 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 1, 24.24 svakarmayuktaṃ ca hitaṃ ca kāle /
MBh, 4, 4, 12.2 tūṣṇīṃ tvenam upāsīta kāle samabhipūjayan //
MBh, 4, 5, 24.12 araṇīparvaṇaḥ kāle varadattaḥ paraṃtapaḥ /
MBh, 4, 5, 24.33 apūrṇakāle praharet krodhasaṃjātamatsaraḥ /
MBh, 4, 12, 13.2 mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ //
MBh, 4, 15, 33.1 manye na kālaṃ krodhasya paśyanti patayastava /
MBh, 4, 17, 9.2 kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate //
MBh, 4, 18, 6.2 asmin rājakule cemau tulyakālanivāsinau //
MBh, 4, 18, 31.2 so 'śvabandho virāṭasya paśya kālasya paryayam //
MBh, 4, 19, 2.2 āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat //
MBh, 4, 19, 19.2 yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam //
MBh, 4, 20, 13.1 mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam /
MBh, 4, 20, 15.2 pratyupasthitakālasya kāryasyānantaro bhava //
MBh, 4, 21, 21.1 tasya tat kurvataḥ karma kālo dīrgha ivābhavat /
MBh, 4, 21, 22.2 nirvāṇakāle dīpasya vartīm iva didhakṣataḥ //
MBh, 4, 22, 1.2 tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ /
MBh, 4, 24, 14.2 kaṃcit kālaṃ manuṣyendra sūtānām anugā vayam //
MBh, 4, 25, 3.1 alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ /
MBh, 4, 25, 6.1 arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ /
MBh, 4, 26, 6.1 tasmād yatnāt pratīkṣante kālasyodayam āgatam /
MBh, 4, 27, 1.3 śrutavān deśakālajñastattvajñaḥ sarvadharmavit //
MBh, 4, 28, 5.2 gūḍhabhāveṣu channeṣu kāle codayam āgate //
MBh, 4, 28, 6.2 udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ //
MBh, 4, 28, 8.2 yathā kālodaye prāpte samyak taiḥ saṃdadhāmahe //
MBh, 4, 29, 1.3 prāptakālam idaṃ vākyam uvāca tvarito bhṛśam //
MBh, 4, 29, 14.2 sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ //
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 44, 3.1 deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet /
MBh, 4, 44, 3.2 hīnakālaṃ tad eveha phalavanna bhavatyuta /
MBh, 4, 44, 3.3 deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate //
MBh, 4, 44, 9.1 tathā nivātakavacāḥ kālakhañjāśca dānavāḥ /
MBh, 4, 46, 2.2 deśakālau tu samprekṣya yoddhavyam iti me matiḥ //
MBh, 4, 46, 6.1 nāyaṃ kālo virodhasya kaunteye samupasthite /
MBh, 4, 46, 10.1 ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane /
MBh, 4, 47, 2.2 evaṃ kālavibhāgena kālacakraṃ pravartate //
MBh, 4, 47, 3.1 teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt /
MBh, 4, 47, 10.1 prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ /
MBh, 4, 49, 14.2 cakampire vātavaśena kāle prakampitānīva mahāvanāni //
MBh, 4, 56, 9.2 paulomān kālakhañjāṃśca sahasrāṇi śatāni ca //
MBh, 4, 57, 17.2 asthiśaivalasaṃbādhāṃ yugānte kālanirmitām //
MBh, 4, 66, 16.1 prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye /
MBh, 4, 66, 17.2 arcyāḥ pūjyāśca mānyāśca prāptakālaṃ ca me matam /
MBh, 5, 2, 6.2 sthitāśca dharmeṣu yathā svakeṣu lokapravīrāḥ śrutakālavṛddhāḥ //
MBh, 5, 3, 19.2 gadapradyumnasāmbāṃśca kālavajrānalopamān //
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 10, 33.2 saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe //
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 12, 25.2 nahuṣaṃ yācatāṃ devī kiṃcit kālāntaraṃ śubhā /
MBh, 5, 12, 26.1 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati /
MBh, 5, 12, 26.1 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati /
MBh, 5, 12, 26.1 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati /
MBh, 5, 13, 4.1 kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara /
MBh, 5, 13, 14.2 kaṃcit kālam imaṃ devā marṣayadhvam atandritāḥ //
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 14, 13.3 upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavānmama //
MBh, 5, 15, 1.3 vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ //
MBh, 5, 15, 9.2 yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 20, 21.2 prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam //
MBh, 5, 21, 13.2 yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ //
MBh, 5, 22, 6.1 tyajanti mitreṣu dhanāni kāle na saṃvāsājjīryati maitram eṣām /
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 27, 3.1 alpakālaṃ jīvitaṃ yanmanuṣye mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca /
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 29, 38.2 ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam //
MBh, 5, 29, 39.1 gāndhārarājaḥ śakunir nikṛtyā yad abravīd dyūtakāle sa pārthān /
MBh, 5, 29, 44.2 gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle //
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 33, 24.2 avandhyakālo vaśyātmā sa vai paṇḍita ucyate //
MBh, 5, 33, 87.2 na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ //
MBh, 5, 33, 88.2 duḥkhaṃ ca kāle sahate jitātmā dhuraṃdharastasya jitāḥ sapatnāḥ //
MBh, 5, 34, 16.1 yastu pakvam upādatte kāle pariṇataṃ phalam /
MBh, 5, 36, 20.1 uttamān eva seveta prāpte kāle tu madhyamān /
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 37, 19.2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 39, 2.2 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
MBh, 5, 40, 25.1 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca /
MBh, 5, 44, 3.3 anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyam amṛtatvaṃ labheta //
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 48, 21.2 tatra tatraiva jāyete yuddhakāle punaḥ punaḥ //
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 50, 41.1 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā /
MBh, 5, 50, 58.1 manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ /
MBh, 5, 50, 59.2 ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ //
MBh, 5, 53, 3.1 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ /
MBh, 5, 53, 5.2 dyūtakāle mahārāja smayase sma kumāravat //
MBh, 5, 53, 19.1 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā /
MBh, 5, 54, 11.1 tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam /
MBh, 5, 54, 22.3 ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām //
MBh, 5, 54, 66.3 vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ //
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 60, 29.2 jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama //
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 62, 17.1 yasmin kāle sumanasaḥ sarve vṛddhān upāsate /
MBh, 5, 64, 3.3 uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ //
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 5, 66, 13.1 kālasya ca hi mṛtyośca jaṅgamasthāvarasya ca /
MBh, 5, 70, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ me janārdana /
MBh, 5, 70, 62.1 na hi vairāṇi śāmyanti dīrghakālakṛtānyapi /
MBh, 5, 70, 76.1 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram /
MBh, 5, 71, 6.1 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ /
MBh, 5, 71, 16.1 kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ /
MBh, 5, 72, 12.2 paryāyakāle dharmasya prāpte balir ajāyata //
MBh, 5, 72, 18.1 apyayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ /
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 74, 3.1 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ /
MBh, 5, 78, 4.2 yat prāptakālaṃ manyethāstat kuryāḥ puruṣottama //
MBh, 5, 78, 5.2 prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama //
MBh, 5, 80, 36.2 smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā //
MBh, 5, 80, 47.1 dhārtarāṣṭrāḥ kālapakvā na cecchṛṇvanti me vacaḥ /
MBh, 5, 81, 7.2 sphītasasyasukhe kāle kalyaḥ sattvavatāṃ varaḥ //
MBh, 5, 81, 43.1 api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ /
MBh, 5, 86, 3.1 deśaḥ kālastathāyukto na hi nārhati keśavaḥ /
MBh, 5, 88, 41.1 pakṣmasaṃpātaje kāle nakulena vinākṛtā /
MBh, 5, 88, 74.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 5, 88, 75.1 asmiṃśced āgate kāle kālo vo 'tikramiṣyati /
MBh, 5, 88, 75.1 asmiṃśced āgate kāle kālo vo 'tikramiṣyati /
MBh, 5, 88, 76.2 kāle hi samanuprāpte tyaktavyam api jīvitam //
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
MBh, 5, 92, 19.2 rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan //
MBh, 5, 97, 5.1 atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi /
MBh, 5, 97, 11.1 atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ /
MBh, 5, 106, 8.2 yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ //
MBh, 5, 107, 4.2 truṭiśo lavaśaścātra gaṇyate kālaniścayaḥ //
MBh, 5, 107, 20.1 atra niryāṇakāleṣu tamaḥ samprāpyate mahat /
MBh, 5, 110, 14.2 tannivarta mahān kālo gacchato vinatātmaja //
MBh, 5, 110, 20.2 na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ //
MBh, 5, 110, 20.2 na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ //
MBh, 5, 111, 6.2 vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati //
MBh, 5, 111, 20.2 tasya kālo 'pavargasya yathā vā manyate bhavān //
MBh, 5, 111, 21.1 pratīkṣiṣyāmyahaṃ kālam etāvantaṃ tathā param /
MBh, 5, 114, 16.2 samaye deśakāle ca labdhavān sutam īpsitam //
MBh, 5, 114, 18.1 atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ /
MBh, 5, 114, 19.2 kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam //
MBh, 5, 118, 15.1 bahuvarṣasahasrākhye kāle bahuguṇe gate /
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 5, 119, 20.2 etasmin eva kāle tu mṛgacaryākramāgatām /
MBh, 5, 121, 12.1 kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ /
MBh, 5, 123, 26.2 kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ //
MBh, 5, 124, 6.2 kālena paripakvāni tāvacchāmyatu vaiśasam //
MBh, 5, 125, 15.2 śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat //
MBh, 5, 126, 14.1 ūṣuśca suciraṃ kālaṃ pracchannāḥ pāṇḍavāstadā /
MBh, 5, 126, 31.1 kālapakvam idaṃ manye sarvakṣatraṃ janārdana /
MBh, 5, 126, 34.1 tatra kāryam ahaṃ manye prāptakālam ariṃdamāḥ /
MBh, 5, 128, 18.1 rājan parītakālāste putrāḥ sarve paraṃtapa /
MBh, 5, 130, 3.1 kālapakvam idaṃ sarvaṃ duryodhanavaśānugam /
MBh, 5, 130, 14.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 5, 133, 5.1 sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ /
MBh, 5, 133, 5.2 asmiṃśced āgate kāle kāryaṃ na pratipadyase /
MBh, 5, 135, 9.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ /
MBh, 5, 138, 3.1 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt /
MBh, 5, 138, 15.2 ṣaṣṭhe ca tvāṃ tathā kāle draupadyupagamiṣyati //
MBh, 5, 141, 41.2 acireṇaiva kālena prāpsyāmo yamasādanam //
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 5, 144, 15.1 ayaṃ hi kālaḥ samprāpto dhārtarāṣṭropajīvinām /
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 145, 2.1 sambhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ /
MBh, 5, 145, 12.1 yathā ca nābhipadyeta kālastāta tathā kuru /
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 147, 21.1 atha kālasya paryāye vṛddho nṛpatisattamaḥ /
MBh, 5, 148, 4.2 bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ //
MBh, 5, 151, 2.1 asmin abhyāgate kāle kiṃ ca naḥ kṣamam acyuta /
MBh, 5, 154, 8.2 yathārhati bhavān vaktum asmin kāla upasthite /
MBh, 5, 154, 26.1 sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam /
MBh, 5, 155, 1.2 etasmin eva kāle tu bhīṣmakasya mahātmanaḥ /
MBh, 5, 156, 1.3 kim akurvanta kuravaḥ kālenābhipracoditāḥ //
MBh, 5, 156, 9.2 enasā na sa daivaṃ vā kālaṃ vā gantum arhati //
MBh, 5, 157, 5.2 madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ /
MBh, 5, 157, 8.1 parikliṣṭasya dīnasya dīrghakāloṣitasya ca /
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 5, 164, 10.2 daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati //
MBh, 5, 164, 21.2 tava rājan ripubale kālavat pracariṣyati //
MBh, 5, 165, 22.2 kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ //
MBh, 5, 166, 2.1 tasmin abhyāgate kāle pratapte lomaharṣaṇe /
MBh, 5, 166, 27.2 te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat //
MBh, 5, 172, 7.3 yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam //
MBh, 5, 175, 24.2 kanyeyaṃ muditā vipra kāle vacanam abravīt //
MBh, 5, 176, 21.2 uvāca madhuraṃ kāle rāmaṃ vacanam arthavat //
MBh, 5, 178, 29.1 arthe vā yadi vā dharme samartho deśakālavit /
MBh, 5, 181, 22.1 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam /
MBh, 5, 181, 36.2 saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ //
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 185, 10.1 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam /
MBh, 5, 188, 14.2 bhaviṣyasi pumān paścāt kasmāccit kālaparyayāt //
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 5, 189, 9.1 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī /
MBh, 5, 190, 13.2 na ca sā veda tāṃ kanyāṃ kaṃcit kālaṃ striyaṃ kila //
MBh, 5, 192, 7.1 svabhāvaguptaṃ nagaram āpatkāle tu bhārata /
MBh, 5, 193, 2.2 kiṃcit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava /
MBh, 5, 193, 2.3 āgantavyaṃ tvayā kāle satyam etad bravīmi te //
MBh, 5, 193, 5.3 kiṃcit kālāntaraṃ strītvaṃ dhārayasva niśācara //
MBh, 5, 193, 30.1 kasyacit tvatha kālasya kubero naravāhanaḥ /
MBh, 5, 194, 5.1 kena kālena gāṅgeya kṣapayethā mahādyute /
MBh, 5, 194, 13.2 kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata //
MBh, 5, 194, 16.1 ācārya kena kālena pāṇḍuputrasya sainikān /
MBh, 5, 195, 3.2 kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho //
MBh, 5, 195, 4.2 tāvatā cāpi kālena droṇo 'pi pratyajānata //
MBh, 5, 195, 5.1 gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam /
MBh, 5, 195, 7.2 kālena kiyatā śatrūn kṣapayer iti saṃyuge //
MBh, 6, 1, 12.2 yojayāmāsa kauravyo yuddhakāla upasthite //
MBh, 6, 2, 4.2 rājan parītakālāste putrāścānye ca bhūmipāḥ /
MBh, 6, 2, 5.1 teṣu kālaparīteṣu vinaśyatsu ca bhārata /
MBh, 6, 2, 5.2 kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ //
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
MBh, 6, 3, 43.1 etacchrutvā bhavān atra prāptakālaṃ vyavasyatām /
MBh, 6, 3, 46.1 iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham /
MBh, 6, 4, 2.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ /
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 4, 5.1 kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate /
MBh, 6, 4, 6.2 kālenotpathagantāsi śakye sati yathāpathi //
MBh, 6, 9, 20.2 asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat /
MBh, 6, 12, 15.3 yato varṣaṃ prabhavati varṣākāle janeśvara //
MBh, 6, 15, 56.1 kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ /
MBh, 6, 15, 75.2 krameṇa yena yasmiṃśca kāle yacca yathā ca tat //
MBh, 6, BhaGī 2, 72.2 sthitvāsyāmantakāle 'pi brahmanirvāṇamṛcchati //
MBh, 6, BhaGī 4, 2.2 sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa //
MBh, 6, BhaGī 4, 38.2 tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati //
MBh, 6, BhaGī 7, 30.2 prayāṇakāle 'pi ca māṃ te viduryuktacetasaḥ //
MBh, 6, BhaGī 8, 2.2 prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ //
MBh, 6, BhaGī 8, 5.1 antakāle ca māmeva smaranmuktvā kalevaram /
MBh, 6, BhaGī 8, 7.1 tasmātsarveṣu kāleṣu māmanusmara yudhya ca /
MBh, 6, BhaGī 8, 10.1 prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva /
MBh, 6, BhaGī 8, 23.1 yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ /
MBh, 6, BhaGī 8, 23.2 prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha //
MBh, 6, BhaGī 8, 27.2 tasmātsarveṣu kāleṣu yogayukto bhavārjuna //
MBh, 6, BhaGī 10, 30.1 prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham /
MBh, 6, BhaGī 10, 33.2 ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ //
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, BhaGī 11, 32.2 kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ /
MBh, 6, BhaGī 17, 20.2 deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam //
MBh, 6, BhaGī 17, 22.1 adeśakāle yaddānam apātrebhyaśca dīyate /
MBh, 6, 41, 43.3 na tāvanmṛtyukālo me punarāgamanaṃ kuru //
MBh, 6, 41, 101.1 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām /
MBh, 6, 43, 8.2 pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe //
MBh, 6, 43, 30.1 śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam /
MBh, 6, 47, 4.1 prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava /
MBh, 6, 50, 42.2 mohayāmāsa ca tadā kālāntakayamopamaḥ //
MBh, 6, 50, 96.2 kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate //
MBh, 6, 51, 38.2 yathāsya dṛśyate rūpaṃ kālāntakayamopamam //
MBh, 6, 51, 43.2 astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati //
MBh, 6, 53, 2.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 55, 41.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastvayā /
MBh, 6, 55, 92.2 abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ //
MBh, 6, 57, 26.2 bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam //
MBh, 6, 59, 9.1 tasmin sutumule ghore kāle paramadāruṇe /
MBh, 6, 59, 12.2 vinighnan samare sarvān yugānte kālavad vibhuḥ //
MBh, 6, 59, 17.2 babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye //
MBh, 6, 60, 18.1 saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham /
MBh, 6, 60, 43.2 abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ /
MBh, 6, 60, 58.2 tau sametau mahāvīryau kālamṛtyusamāvubhau //
MBh, 6, 60, 73.2 vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ //
MBh, 6, 60, 77.3 prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ //
MBh, 6, 61, 25.1 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ /
MBh, 6, 66, 17.2 jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ //
MBh, 6, 68, 30.1 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 69, 29.1 apetaśiśire kāle samiddham iva pāvakaḥ /
MBh, 6, 70, 34.1 etasminn eva kāle tu sūrye 'stam upagacchati /
MBh, 6, 70, 35.2 saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ //
MBh, 6, 73, 37.2 āśvāsayan pārṣato bhīmasenaṃ gadāhastaṃ kālam ivāntakāle //
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 73, 44.1 etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 75, 3.1 ayaṃ sa kālaḥ samprāpto varṣapūgābhikāṅkṣitaḥ /
MBh, 6, 78, 34.1 tam āpatantaṃ sahasā kālānalasamaprabham /
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 80, 19.2 vyāttānano yathā kālastava sainyaṃ jaghāna ha //
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 6, 82, 11.1 taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam /
MBh, 6, 82, 51.2 paryavartanta sahitā niśākāle paraṃtapāḥ //
MBh, 6, 84, 24.2 yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ //
MBh, 6, 85, 24.2 cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ //
MBh, 6, 86, 14.3 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho //
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 87, 7.2 ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ //
MBh, 6, 87, 24.1 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam /
MBh, 6, 87, 25.2 ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ /
MBh, 6, 89, 11.3 vegena mahatā rājan parvakāle yathodadhiḥ //
MBh, 6, 90, 20.1 tāvāpatantau samprekṣya kālāntakayamopamau /
MBh, 6, 91, 74.1 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 6, 92, 11.3 nāyaṃ klībayituṃ kālo vidyate mādhava kvacit //
MBh, 6, 92, 28.2 taṃ kālam iva manyanto bhīmasenaṃ mahābalam //
MBh, 6, 93, 27.1 dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā /
MBh, 6, 94, 2.1 sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ /
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 96, 50.3 parasparam avekṣetāṃ kālānalasamau yudhi //
MBh, 6, 97, 47.2 vasantakāle balavān bilaṃ sarpaśiśur yathā //
MBh, 6, 98, 11.2 haṃsā iva mahārāja śaratkāle nabhastale //
MBh, 6, 98, 14.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 100, 4.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 101, 17.1 udvṛttasya mahārāja prāvṛṭkālena pūryataḥ /
MBh, 6, 102, 31.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastava /
MBh, 6, 102, 75.1 te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye /
MBh, 6, 103, 11.1 ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ /
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 104, 49.2 kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 6, 105, 12.2 śaraughān visṛjan pārtho vyacarat kālavad raṇe //
MBh, 6, 105, 24.2 pūrvakālaṃ tava mayā pratijñātaṃ mahābala //
MBh, 6, 108, 28.1 nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ /
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 6, 111, 14.2 ghnataśca me gataḥ kālaḥ subahūn prāṇino raṇe //
MBh, 6, 112, 62.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 6, 112, 138.1 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ /
MBh, 6, 113, 7.1 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati /
MBh, 6, 114, 33.3 tasmānmṛtyum ahaṃ manye prāptakālam ivātmanaḥ //
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 6, 114, 88.2 kālaṃ kartā naravyāghraḥ samprāpte dakṣiṇāyane //
MBh, 6, 114, 103.2 viṣādācca ciraṃ kālam atiṣṭhan vigatendriyāḥ //
MBh, 6, 114, 112.2 japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat //
MBh, 6, 115, 60.3 uvāca yādavaḥ kāle dharmaputraṃ yudhiṣṭhiram //
MBh, 6, 116, 50.1 na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā /
MBh, 7, 1, 9.3 kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ //
MBh, 7, 1, 18.2 punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ //
MBh, 7, 1, 20.2 amarṣavaśam āpannāḥ kālopahatacetasaḥ //
MBh, 7, 1, 42.2 hā karṇa iti cākrandan kālo 'yam iti cābruvan //
MBh, 7, 4, 1.3 deśakālocitaṃ vākyam abravīt prītamānasaḥ //
MBh, 7, 7, 15.2 kālavannyavadhīd droṇo yuveva sthaviro balī //
MBh, 7, 10, 49.2 krūraḥ sarvavināśāya kālaḥ samativartate //
MBh, 7, 11, 18.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 13, 8.2 yugāntakāle yanteva raudrāṃ prāskandayannadīm //
MBh, 7, 15, 3.2 bhānor iva mahābāho grīṣmakāle marīcayaḥ //
MBh, 7, 15, 15.2 babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ //
MBh, 7, 16, 32.1 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām /
MBh, 7, 17, 6.1 athavā harṣakālo 'yaṃ traigartānām asaṃśayam /
MBh, 7, 18, 17.1 te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ /
MBh, 7, 18, 24.2 praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa //
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 20, 31.2 mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām //
MBh, 7, 23, 3.1 dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī /
MBh, 7, 24, 31.1 pravapann iva bījāni bījakāle nararṣabha /
MBh, 7, 28, 26.2 varārhebhyo varāñ śreṣṭhāṃstasmin kāle dadāti sā //
MBh, 7, 28, 27.1 taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā /
MBh, 7, 29, 34.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 7, 31, 18.2 hrīmantaḥ kālasaṃpakvāḥ suduḥkhānyadhiśerate //
MBh, 7, 31, 34.1 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan /
MBh, 7, 35, 30.1 hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ /
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 44, 1.3 antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate //
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 50, 1.3 āditye 'staṃgate śrīmān saṃdhyākāla upasthite //
MBh, 7, 50, 25.2 ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ //
MBh, 7, 50, 41.2 bhāgyahīnasya kālena yathā me nīyase balāt //
MBh, 7, 50, 57.2 siṃhavannadata prītāḥ śokakāla upasthite //
MBh, 7, 52, 10.2 tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ //
MBh, 7, 52, 31.1 paryāyeṇa vayaṃ sarve kālena balinā hatāḥ /
MBh, 7, 53, 12.1 sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ /
MBh, 7, 54, 12.2 sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā //
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 7, 55, 28.1 ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām /
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 57, 6.2 kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau //
MBh, 7, 57, 43.1 kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam /
MBh, 7, 61, 23.1 kālaprāptam ahaṃ manye mā tvaṃ duryodhanātigāḥ /
MBh, 7, 61, 25.2 anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ //
MBh, 7, 61, 37.2 na ca me śrutavānmūḍho manye kālasya paryayam //
MBh, 7, 62, 5.1 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi /
MBh, 7, 62, 17.1 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa /
MBh, 7, 64, 14.2 daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ //
MBh, 7, 64, 38.2 kālena paripakvānāṃ tālānāṃ patatām iva //
MBh, 7, 64, 43.2 pārthabhūtam amanyanta jagat kālena mohitāḥ //
MBh, 7, 66, 29.2 pārtha pārtha mahābāho na naḥ kālātyayo bhavet //
MBh, 7, 67, 24.2 cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet //
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 68, 36.2 vyadṛśyantādrayaḥ kāle gairikāmbusravā iva //
MBh, 7, 68, 42.1 goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 7, 68, 48.1 śirastrāṇakṣudramatsyāṃ yugānte kālasaṃbhṛtām /
MBh, 7, 70, 24.1 kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān /
MBh, 7, 74, 7.1 te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ /
MBh, 7, 76, 7.2 adṛśyetāṃ mahātmānau kālasūryāvivoditau //
MBh, 7, 76, 42.2 abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ //
MBh, 7, 77, 4.1 tena yuddham ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 7, 78, 8.1 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ /
MBh, 7, 85, 41.2 sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ //
MBh, 7, 85, 89.2 tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ //
MBh, 7, 86, 1.3 kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam //
MBh, 7, 86, 4.1 evaṃvidhe tathā kāle mādṛśaṃ prekṣya saṃmatam /
MBh, 7, 87, 29.2 tvām evādya yuyutsante paśya kālasya paryayam //
MBh, 7, 87, 39.2 kṛtārtham atha cātmānaṃ manyate kālacoditaḥ //
MBh, 7, 87, 51.1 tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ /
MBh, 7, 87, 67.1 ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam /
MBh, 7, 88, 27.3 gacchāmi svasti te brahmanna me kālātyayo bhavet //
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 89, 18.2 dāruṇaikāyane kāle kathaṃ vā pratipedire //
MBh, 7, 89, 28.2 kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 93, 20.1 anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 97, 46.1 dārayan bahudhā sainyaṃ raṇe carati kālavat /
MBh, 7, 97, 52.1 atra kāryaṃ samādhatsva prāptakālam ariṃdama /
MBh, 7, 101, 44.2 ādatta sarvabhūtāni prāpte kāle yathāntakaḥ //
MBh, 7, 102, 18.1 prāptakālaṃ subalavanniścitya bahudhā hi me /
MBh, 7, 102, 26.1 bhīmasenam anuprāpya prāptakālam anusmaran /
MBh, 7, 102, 75.1 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ /
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 102, 100.1 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ /
MBh, 7, 104, 3.1 gadām udyacchamānasya kālasyeva mahāmṛdhe /
MBh, 7, 104, 7.2 kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan //
MBh, 7, 105, 10.1 yat kṛtyaṃ sindhurājasya prāptakālam anantaram /
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 7, 109, 26.2 kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ //
MBh, 7, 110, 9.1 kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam /
MBh, 7, 110, 21.2 bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam //
MBh, 7, 112, 38.1 yad dyūtakāle durbuddhir abravīt tanayastava /
MBh, 7, 114, 46.1 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ /
MBh, 7, 115, 1.3 hatā me bahavo yodhā manye kālasya paryayam //
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 117, 17.2 cirakālepsitaṃ loke yuddham adyāstu kaurava //
MBh, 7, 117, 29.1 tāvadīrgheṇa kālena brahmalokapuraskṛtau /
MBh, 7, 119, 9.1 etasminn eva kāle tu devakasya mahātmanaḥ /
MBh, 7, 120, 11.1 ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman /
MBh, 7, 120, 20.2 kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ //
MBh, 7, 120, 66.2 cikṣepa tvarayā yuktastvarākāle dhanaṃjayaḥ //
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 121, 17.2 sa kāleneha mahatā saindhavaṃ prāptavān sutam //
MBh, 7, 121, 34.1 śaraiḥ kadambakīkṛtya kāle tasmiṃśca pāṇḍavaḥ /
MBh, 7, 121, 35.1 etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ /
MBh, 7, 122, 31.2 pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ //
MBh, 7, 122, 34.2 ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ //
MBh, 7, 130, 4.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 131, 30.2 yugāntakālasamaye daṇḍahastam ivāntakam //
MBh, 7, 131, 33.2 saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau //
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 7, 133, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 7, 134, 35.2 saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam /
MBh, 7, 134, 55.2 drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye //
MBh, 7, 137, 16.2 tvaramāṇastvarākāle punaśca daśabhiḥ śaraiḥ //
MBh, 7, 137, 39.1 sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ /
MBh, 7, 139, 10.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 139, 27.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 141, 29.2 jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ //
MBh, 7, 143, 5.2 utsṛjya kāle rājendra nirmokam iva pannagaḥ //
MBh, 7, 143, 23.2 prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ //
MBh, 7, 143, 42.2 niśīthe dāruṇe kāle yamarāṣṭravivardhanam //
MBh, 7, 145, 29.1 etasmin eva kāle tu dāśārho vikirañ śarān /
MBh, 7, 146, 26.2 arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ //
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 148, 24.1 yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi /
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 148, 33.1 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 148, 40.2 prāpto vikramakālo 'yaṃ tava nānyasya kasyacit //
MBh, 7, 150, 33.2 bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam //
MBh, 7, 151, 4.1 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran /
MBh, 7, 153, 39.2 jīvitaṃ cirakālāya bhrātṝṇāṃ cāpyamanyata //
MBh, 7, 154, 40.1 tasmin ghore kuruvīrāvamarde kālotsṛṣṭe kṣatriyāṇām abhāve /
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 157, 27.2 aprameye hṛṣīkeśe yuddhakāle vyamuhyata //
MBh, 7, 158, 58.1 vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hyasau /
MBh, 7, 161, 7.3 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 7, 162, 39.1 na nūnaṃ dehabhedo 'sti kāle tasmin samāgate /
MBh, 7, 164, 28.3 kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ //
MBh, 7, 164, 92.2 paripūrṇaśca kālaste vastuṃ loke 'dya mānuṣe //
MBh, 7, 164, 116.2 antakālam iva prāptaṃ menire vīkṣya sainikāḥ //
MBh, 7, 164, 117.2 dṛṣṭvāmanyata dehasya kālaparyāyam āgatam //
MBh, 7, 164, 136.2 vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ //
MBh, 7, 165, 101.2 saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ //
MBh, 7, 166, 17.2 antakasyeva bhūtāni jihīrṣoḥ kālaparyaye //
MBh, 7, 167, 43.2 so 'lpakālasya rājyasya kāraṇānnihato guruḥ //
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 170, 46.2 kālavad vicariṣyāmi drauṇer astraṃ viśātayan //
MBh, 7, 171, 68.2 abhyavartata vegena kālavat pāṇḍuvāhinīm //
MBh, 7, 172, 6.2 kālānalasamaprakhyo dviṣatām antako yudhi /
MBh, 7, 172, 46.2 yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ //
MBh, 8, 3, 9.1 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ /
MBh, 8, 3, 10.2 dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ //
MBh, 8, 4, 49.2 kālena mahatā yattāḥ kule ye ca vivardhitāḥ //
MBh, 8, 5, 2.2 tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ //
MBh, 8, 5, 45.2 aho nu balavad daivaṃ kālaś ca duratikramaḥ //
MBh, 8, 6, 4.2 yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata //
MBh, 8, 6, 5.2 saṃdhyākālaṃ samāsādya pratyāhāram akārayat //
MBh, 8, 6, 8.2 tān ābhāṣya maheṣvāsān prāptakālam abhāṣata //
MBh, 8, 6, 44.2 amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ //
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 11, 30.2 sthitāv etau hi samare kālāntakayamopamau //
MBh, 8, 12, 18.1 atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān /
MBh, 8, 12, 24.1 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām /
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 17, 43.2 samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam /
MBh, 8, 18, 28.2 kālopamaṃ tato mene sutasomasya dhīmataḥ //
MBh, 8, 19, 50.2 preṣayāmāsa kālāya śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 22, 8.2 sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ //
MBh, 8, 24, 116.2 purāṇi tāni kālena jagmur ekatvatāṃ tadā //
MBh, 8, 24, 142.1 etasminn eva kāle tu daityā āsan mahābalāḥ /
MBh, 8, 27, 24.1 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam /
MBh, 8, 27, 24.1 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam /
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 8, 29, 20.2 hanyām ahaṃ tādṛśānāṃ śatāni kṣamāmi tvāṃ kṣamayā kālayogāt //
MBh, 8, 29, 22.1 kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat /
MBh, 8, 32, 5.2 pārṣataḥ prababhau dhanvī kālo vigrahavān iva //
MBh, 8, 34, 12.2 dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam //
MBh, 8, 34, 21.1 cirakālābhilaṣito mamāyaṃ tu manorathaḥ /
MBh, 8, 35, 18.2 bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam //
MBh, 8, 40, 18.2 yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam //
MBh, 8, 40, 75.2 prasannasalilaḥ kāle yathā syāt sāgaro nṛpa //
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 40, 128.1 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ /
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 8, 42, 50.1 krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam /
MBh, 8, 42, 50.2 droṇaputrāya cikṣepa kāladaṇḍam ivāparam /
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 43, 22.2 tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ /
MBh, 8, 43, 46.1 pratipadyasva rādheyaṃ prāptakālam anantaram /
MBh, 8, 44, 33.2 ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa //
MBh, 8, 46, 18.1 yasyāyam agamat kālaś cintayānasya me vibho /
MBh, 8, 48, 2.2 vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha //
MBh, 8, 49, 5.2 harṣakāle tu samprāpte kasmāt tvā manyur āviśat //
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 49, 63.1 taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram /
MBh, 8, 49, 74.1 kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 50, 8.1 etad atra mahābāho prāptakālaṃ mataṃ mama /
MBh, 8, 50, 13.1 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī /
MBh, 8, 50, 58.2 kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ //
MBh, 8, 51, 75.1 atha droṇasya samare tat kālasadṛśaṃ tadā /
MBh, 8, 53, 14.2 atāpayat sainyam atīva bhīmaḥ kāle śucau madhyagato yathārkaḥ //
MBh, 8, 54, 7.2 yathāntakāle kṣapayan didhakṣur bhūtāntakṛtkāla ivāttadaṇḍaḥ //
MBh, 8, 54, 8.2 vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai //
MBh, 8, 54, 8.2 vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai //
MBh, 8, 55, 28.2 vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye //
MBh, 8, 55, 72.2 bhavanti puruṣavyāghra nāvikāḥ kālaparyaye //
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 56, 53.1 yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ /
MBh, 8, 57, 45.2 yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān //
MBh, 8, 62, 4.2 bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau //
MBh, 8, 62, 8.2 uvāca vacanaṃ karṇaṃ prāptakālam ariṃdama /
MBh, 8, 62, 17.2 vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān //
MBh, 8, 63, 15.2 āśīviṣasamaprakhyau yamakālāntakopamau //
MBh, 8, 63, 69.1 sukiṅkiṇīkābharaṇā kālapāśopamāyasī /
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 8, 67, 12.2 kālaprayatnottamaśilpiyatnaiḥ kṛtaṃ surūpaṃ vitamaskam uccaiḥ //
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 8, 69, 5.1 vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam /
MBh, 8, 69, 15.2 kṣipram uttarakālāni kuru kāryāṇi pārthiva //
MBh, 9, 1, 2.2 pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ //
MBh, 9, 1, 17.1 aho subalavān kālo gatiśca paramā tathā /
MBh, 9, 1, 33.1 prāyaḥ strīśeṣam abhavajjagat kālena mohitam /
MBh, 9, 1, 36.1 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha /
MBh, 9, 1, 45.1 sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ /
MBh, 9, 1, 47.1 tato dīrgheṇa kālena viduraṃ vākyam abravīt /
MBh, 9, 2, 49.1 vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 9, 2, 52.2 acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ //
MBh, 9, 4, 24.2 na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃcana //
MBh, 9, 4, 25.2 nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ //
MBh, 9, 4, 25.2 nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ //
MBh, 9, 4, 50.3 sarve rājannyavartanta kṣatriyāḥ kālacoditāḥ //
MBh, 9, 5, 23.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 9, 6, 29.2 vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsviva //
MBh, 9, 6, 29.2 vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsviva //
MBh, 9, 8, 3.2 aśrūyata yathā kāle jaladānāṃ nabhastale //
MBh, 9, 8, 19.2 tapanīyanibhaiḥ kāle nalinair iva bhārata //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 10, 37.3 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata //
MBh, 9, 14, 2.2 ambudānāṃ yathā kāle jaladhārāḥ samantataḥ //
MBh, 9, 17, 22.3 alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum //
MBh, 9, 21, 17.2 kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi //
MBh, 9, 26, 17.2 mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit //
MBh, 9, 26, 40.1 tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam /
MBh, 9, 28, 46.2 iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt //
MBh, 9, 28, 60.1 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ /
MBh, 9, 28, 75.2 yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat //
MBh, 9, 28, 79.1 prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho /
MBh, 9, 28, 90.2 prāptakālam iti jñātvā viduraḥ sarvadharmavit /
MBh, 9, 28, 91.1 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye /
MBh, 9, 29, 16.2 asmāsu ca parā bhaktir na tu kālaḥ parākrame //
MBh, 9, 34, 9.1 na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ /
MBh, 9, 35, 10.1 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca /
MBh, 9, 36, 15.2 kālajñānagatiścaiva jyotiṣāṃ ca vyatikramaḥ //
MBh, 9, 36, 17.2 upāsāṃcakrire nityaṃ kālajñānaṃ prati prabho //
MBh, 9, 36, 22.2 vrataiśca niyamaiścaiva kāle kāle sma bhuñjate //
MBh, 9, 36, 22.2 vrataiśca niyamaiścaiva kāle kāle sma bhuñjate //
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 43, 2.1 yasmin kāle ca deśe ca yathā ca vadatāṃ vara /
MBh, 9, 44, 15.2 kālo yamaśca mṛtyuśca yamasyānucarāśca ye //
MBh, 9, 44, 27.1 yamaḥ prādād anucarau yamakālopamāvubhau /
MBh, 9, 47, 20.1 tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha /
MBh, 9, 47, 37.2 ahaḥsamaḥ sa tasyāstu kālo 'tītaḥ sudāruṇaḥ //
MBh, 9, 49, 8.1 evaṃ tayor mahārāja dīrghakālo vyatikramat /
MBh, 9, 49, 9.1 āhārakāle matimān parivrāḍ janamejaya /
MBh, 9, 49, 9.2 upātiṣṭhata dharmajño bhaikṣakāle sa devalam //
MBh, 9, 50, 16.1 pariṣvajya ciraṃ kālaṃ tadā bharatasattama /
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 9, 50, 34.1 atha kāle vyatikrānte mahatyatibhayaṃkare /
MBh, 9, 51, 6.2 tasyāstu tapasogreṇa mahān kālo 'tyagānnṛpa //
MBh, 9, 54, 26.2 tathaiva kālasya samau mṛtyoścaiva paraṃtapau //
MBh, 9, 54, 32.2 dadṛśāte kuruśreṣṭhau kālasūryāvivoditau //
MBh, 9, 55, 38.1 cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama /
MBh, 9, 57, 6.1 pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya /
MBh, 9, 60, 59.2 na śakyo dharmato hantuṃ kālenāpīha daṇḍinā //
MBh, 9, 61, 22.3 kṣipram uttarakālāni kuru kāryāṇi bhārata //
MBh, 9, 62, 23.2 tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama //
MBh, 9, 62, 26.2 hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ //
MBh, 9, 62, 38.2 kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho //
MBh, 9, 62, 42.1 mayā ca svayam āgamya yuddhakāla upasthite /
MBh, 9, 62, 43.1 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ /
MBh, 9, 62, 45.1 kālopahatacitto hi sarvo muhyati bhārata /
MBh, 9, 62, 46.1 kim anyat kālayogāddhi diṣṭam eva parāyaṇam /
MBh, 9, 63, 8.2 imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ //
MBh, 9, 63, 9.2 kālaṃ prāpya mahābāho na kaścid ativartate //
MBh, 9, 63, 43.2 dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam //
MBh, 9, 64, 18.2 satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam //
MBh, 9, 64, 22.2 uvāca rājan putras te prāptakālam idaṃ vacaḥ //
MBh, 9, 64, 24.2 vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ //
MBh, 10, 1, 44.2 śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaśca me mataḥ //
MBh, 10, 1, 64.2 nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam //
MBh, 10, 3, 7.2 kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate //
MBh, 10, 7, 63.2 abhibhūtāstu kālena naiṣām adyāsti jīvitam //
MBh, 10, 8, 8.1 ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat /
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 44.1 sa ghorarūpo vyacarat kālavacchibire tataḥ /
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 94.2 jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ //
MBh, 10, 8, 136.1 pratyūṣakāle śibirāt pratigantum iyeṣa saḥ /
MBh, 10, 8, 143.1 asaṃśayaṃ hi kālasya paryāyo duratikramaḥ /
MBh, 10, 9, 14.2 sa hato grasate pāṃsūn paśya kālasya paryayam //
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 10, 9, 21.1 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ /
MBh, 10, 9, 22.2 nikṛtyā hatavānmando nūnaṃ kālo duratyayaḥ //
MBh, 10, 9, 57.2 pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 10, 14, 2.2 droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava //
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 10, 17, 12.1 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ /
MBh, 10, 17, 23.1 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te /
MBh, 11, 2, 5.2 kālaṃ prāpya mahārāja na kaścid ativartate //
MBh, 11, 2, 14.1 na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama /
MBh, 11, 2, 14.2 na madhyasthaḥ kvacit kālaḥ sarvaṃ kālaḥ prakarṣati //
MBh, 11, 2, 14.2 na madhyasthaḥ kvacit kālaḥ sarvaṃ kālaḥ prakarṣati //
MBh, 11, 3, 5.2 kālena viniyujyante sattvam ekaṃ tu śobhanam //
MBh, 11, 4, 7.1 tataḥ prāptottare kāle vyādhayaścāpi taṃ tathā /
MBh, 11, 4, 9.2 yamadūtair vikṛṣyaṃśca mṛtyuṃ kālena gacchati //
MBh, 11, 6, 7.2 yastatra vasate 'dhastānmahāhiḥ kāla eva saḥ /
MBh, 11, 7, 12.1 ete kālasya nidhayo naitāñ jānanti durbudhāḥ /
MBh, 11, 8, 4.2 anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam //
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 11, 8, 5.2 vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ //
MBh, 11, 8, 15.2 putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ //
MBh, 11, 8, 18.2 ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ //
MBh, 11, 9, 20.1 yugāntakāle samprāpte bhūtānāṃ dahyatām iva /
MBh, 11, 12, 4.2 deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati //
MBh, 11, 13, 6.1 sa snuṣām abravīt kāle kalyavādī mahātapāḥ /
MBh, 11, 13, 6.2 śāpakālam avākṣipya śamakālam udīrayan //
MBh, 11, 13, 6.2 śāpakālam avākṣipya śamakālam udīrayan //
MBh, 11, 13, 9.1 sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā /
MBh, 11, 13, 9.1 sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā /
MBh, 11, 15, 17.1 manye lokavināśo 'yaṃ kālaparyāyacoditaḥ /
MBh, 11, 16, 32.1 bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ /
MBh, 11, 17, 10.2 so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam //
MBh, 11, 20, 22.1 durmaraṃ punar aprāpte kāle bhavati kenacit /
MBh, 11, 20, 25.2 saubhadra viharan kāle smarethāḥ sukṛtāni me //
MBh, 11, 22, 3.2 tena tena vikarṣanti paśya kālasya paryayam //
MBh, 11, 23, 15.2 yugānta iva kālena pātitaṃ sūryam ambarāt //
MBh, 11, 25, 30.1 ta ime nihatāḥ saṃkhye paśya kālasya paryayam /
MBh, 12, 1, 7.1 pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā /
MBh, 12, 1, 9.1 nāradastvabravīt kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 9.2 vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ //
MBh, 12, 3, 31.1 anyatra vadhakālāt te sadṛśena sameyuṣaḥ /
MBh, 12, 6, 3.2 abravīnmadhurābhāṣā kāle vacanam arthavat //
MBh, 12, 6, 8.1 tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ /
MBh, 12, 9, 5.1 juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan /
MBh, 12, 9, 22.2 atītapātrasaṃcāre kāle vigatabhikṣuke //
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 15, 17.1 hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ /
MBh, 12, 21, 15.2 vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ //
MBh, 12, 22, 5.2 vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge //
MBh, 12, 25, 11.1 deśakālapratīkṣe yo dasyor darśayate nṛpaḥ /
MBh, 12, 25, 14.1 daivenopahate rājā karmakāle mahādyute /
MBh, 12, 26, 5.2 paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ //
MBh, 12, 26, 6.2 mūrkho 'pi prāpnoti kadācid arthān kālo hi kāryaṃ prati nirviśeṣaḥ //
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 26, 7.2 tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle //
MBh, 12, 26, 7.2 tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle //
MBh, 12, 26, 8.1 kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭir jaladān upaiti /
MBh, 12, 26, 8.1 kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭir jaladān upaiti /
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 26, 9.1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MBh, 12, 26, 9.1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MBh, 12, 26, 14.2 kālena paripakvā hi mriyante sarvamānavāḥ //
MBh, 12, 26, 21.1 evam etāni kālena priyadveṣyāṇi bhāgaśaḥ /
MBh, 12, 27, 13.2 alpakālasya rājyasya kṛte mūḍhena ghātitaḥ //
MBh, 12, 28, 21.2 niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta //
MBh, 12, 28, 22.2 strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ //
MBh, 12, 28, 30.1 aham etat karomīti manyate kālacoditaḥ /
MBh, 12, 28, 32.1 iti kālena sarvārthānīpsitānīpsitāni ca /
MBh, 12, 28, 34.1 śītam uṣṇaṃ tathā varṣaṃ kālena parivartate /
MBh, 12, 28, 37.2 ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ //
MBh, 12, 28, 43.1 saṃnimajjajjagad idaṃ gambhīre kālasāgare /
MBh, 12, 28, 49.1 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ /
MBh, 12, 29, 48.1 kālavarṣāśca parjanyāḥ sasyāni rasavanti ca /
MBh, 12, 30, 10.1 āvāṃ bhavati vatsyāvaḥ kaṃcit kālaṃ hitāya te /
MBh, 12, 31, 6.2 parvato mām uvācedaṃ kāle vacanam arthavat //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 31, 45.2 kālena mahatā rājan kāladharmam upeyivān //
MBh, 12, 34, 3.2 kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ //
MBh, 12, 34, 4.2 kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām //
MBh, 12, 34, 5.2 karmasākṣī prajānāṃ yastena kālena saṃhṛtāḥ //
MBh, 12, 34, 6.1 hetumātram idaṃ tasya kālasya puruṣarṣabha /
MBh, 12, 34, 7.2 sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam //
MBh, 12, 34, 7.2 sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam //
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 34, 10.2 karmaṇā kālayuktena tathedaṃ bhrāmyate jagat //
MBh, 12, 36, 2.1 ekakālaṃ tu bhuñjānaścaran bhaikṣaṃ svakarmakṛt /
MBh, 12, 37, 4.2 dharmaṃ papracchur āsīnam ādikāle prajāpatim //
MBh, 12, 40, 21.2 kṣipram uttarakālāni kuru kāryāṇi pāṇḍava //
MBh, 12, 41, 1.2 prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam /
MBh, 12, 47, 42.2 sargapralayayoḥ kartā tasmai kālātmane namaḥ //
MBh, 12, 48, 5.2 āpānabhūmiṃ kālasya tadā bhuktojjhitām iva //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 49, 63.1 tataḥ kālena pṛthivī praviveśa rasātalam /
MBh, 12, 51, 16.1 vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśāt prapanne /
MBh, 12, 54, 8.1 prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām /
MBh, 12, 57, 12.1 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet /
MBh, 12, 57, 22.2 kāle dātā ca bhoktā ca śuddhācārastathaiva ca //
MBh, 12, 58, 5.1 cāraśca praṇidhiścaiva kāle dānam amatsaraḥ /
MBh, 12, 58, 10.1 dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ /
MBh, 12, 59, 32.1 ātmā deśaśca kālaścāpyupāyāḥ kṛtyam eva ca /
MBh, 12, 59, 38.1 yātrākālāśca catvārastrivargasya ca vistaraḥ /
MBh, 12, 59, 47.2 pīḍanāskandakālaśca bhayakālaśca pāṇḍava //
MBh, 12, 59, 47.2 pīḍanāskandakālaśca bhayakālaśca pāṇḍava //
MBh, 12, 59, 54.2 arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā //
MBh, 12, 61, 11.1 svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ /
MBh, 12, 62, 10.1 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ /
MBh, 12, 62, 10.1 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ /
MBh, 12, 62, 10.1 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ /
MBh, 12, 66, 24.1 kāle vibhūtiṃ bhūtānām upahārāṃstathaiva ca /
MBh, 12, 68, 41.1 kurute pañca rūpāṇi kālayuktāni yaḥ sadā /
MBh, 12, 69, 38.2 pratīghātaḥ parasyājau mitrakāle 'pyupasthite //
MBh, 12, 69, 68.1 dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ /
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 70, 7.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 12, 70, 16.2 tatastu dvāparaṃ nāma sa kālaḥ sampravartate //
MBh, 12, 76, 26.1 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite /
MBh, 12, 79, 31.2 kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ //
MBh, 12, 79, 31.2 kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ //
MBh, 12, 79, 33.1 brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati /
MBh, 12, 84, 22.1 deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ /
MBh, 12, 84, 41.2 mantravit kālavicchūraḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 50.2 svaniścayaṃ taṃ paraniścayaṃ ca nivedayed uttaramantrakāle //
MBh, 12, 84, 54.2 vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam //
MBh, 12, 88, 32.2 svaraśmīn abhyavasṛjed yugam ādāya kālavit //
MBh, 12, 92, 1.2 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MBh, 12, 94, 24.2 mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī //
MBh, 12, 95, 6.1 prabhāvakālāvadhikau yadā manyeta cātmanaḥ /
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 101, 22.1 padātināgabahulā prāvṛṭkāle praśasyate /
MBh, 12, 101, 22.2 guṇān etān prasaṃkhyāya deśakālau prayojayet //
MBh, 12, 101, 24.2 mokṣe prayāṇe calane pānabhojanakālayoḥ //
MBh, 12, 103, 3.1 daivaṃ pūrvaṃ vikurute mānuṣe kālacodite /
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 104, 17.1 dīrghakālam api kṣāntvā vihanyād eva śātravān /
MBh, 12, 104, 17.2 kālākāṅkṣī yāmayecca yathā visrambham āpnuyuḥ //
MBh, 12, 104, 19.1 prāpte ca praharet kāle na sa saṃvartate punaḥ /
MBh, 12, 104, 20.1 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam /
MBh, 12, 104, 20.1 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam /
MBh, 12, 104, 20.2 durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā //
MBh, 12, 104, 20.2 durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā //
MBh, 12, 104, 21.2 kālena sādhayennityaṃ nāprāpte 'bhinipīḍayet //
MBh, 12, 104, 27.2 kāle prayojayed rājā tasmiṃstasmiṃstadā tadā //
MBh, 12, 104, 28.1 praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ /
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 105, 25.3 hriyate sarvam evedaṃ kālena mahatā dvija //
MBh, 12, 110, 3.2 kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet //
MBh, 12, 110, 3.2 kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet //
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 114, 10.1 kālajñaḥ samayajñaśca sadā vaśyaśca nodrumaḥ /
MBh, 12, 116, 16.1 anāgatavidhātāraḥ kālajñānaviśāradāḥ /
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 117, 33.1 kadācit kālayogena sarvaprāṇivihiṃsakaḥ /
MBh, 12, 118, 9.1 sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam /
MBh, 12, 118, 14.2 dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam //
MBh, 12, 118, 17.1 dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit /
MBh, 12, 120, 31.1 kālaprāptam upādadyānnārthaṃ rājā prasūcayet /
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
MBh, 12, 121, 28.2 vinayaśca visargaśca kālākālau ca bhārata //
MBh, 12, 122, 33.1 kālaṃ sarveśam akarot saṃhāravinayātmakam /
MBh, 12, 122, 51.1 jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata /
MBh, 12, 123, 3.3 kālaprabhavasaṃsthāsu sajjante ca trayastadā //
MBh, 12, 124, 29.1 brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet /
MBh, 12, 124, 30.2 tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā //
MBh, 12, 127, 3.2 uvāsa gautamo yatra kālaṃ tad api me śṛṇu //
MBh, 12, 128, 3.2 asaṃvihitarāṣṭrasya deśakālāvajānataḥ //
MBh, 12, 128, 12.2 kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam //
MBh, 12, 130, 2.1 kenāsmin brāhmaṇo jīvejjaghanye kāla āgate /
MBh, 12, 133, 11.2 muhūrtadeśakālajña prājña śīladṛḍhāyudha /
MBh, 12, 135, 3.1 atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ /
MBh, 12, 135, 9.2 prāpte kāle na me kiṃcinnyāyataḥ parihāsyate //
MBh, 12, 135, 17.1 evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate /
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 135, 23.2 deśakālāvabhipretau tābhyāṃ phalam avāpnuyāt //
MBh, 12, 136, 14.2 deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye //
MBh, 12, 136, 26.2 taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ //
MBh, 12, 136, 47.1 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit /
MBh, 12, 136, 58.2 kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ //
MBh, 12, 136, 62.2 hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata //
MBh, 12, 136, 68.1 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ /
MBh, 12, 136, 83.1 līnastu tasya gātreṣu palito deśakālavit /
MBh, 12, 136, 83.2 cicheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ //
MBh, 12, 136, 88.2 vayam evātra kālajñā na kālaḥ parihāsyate //
MBh, 12, 136, 88.2 vayam evātra kālajñā na kālaḥ parihāsyate //
MBh, 12, 136, 89.2 tad eva kāla ārabdhaṃ mahate 'rthāya kalpate //
MBh, 12, 136, 90.2 tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe //
MBh, 12, 136, 92.1 tasmin kāle pramuktastvaṃ tarum evādhirohasi /
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 136, 106.1 tasmin kāle 'pi ca bhavān divākīrtibhayānvitaḥ /
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 136, 151.1 kālo hetuṃ vikurute svārthastam anuvartate /
MBh, 12, 136, 155.2 sā gatā saha tenaiva kālayuktena hetunā //
MBh, 12, 136, 198.1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MBh, 12, 136, 198.1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 137, 5.2 pūjanī nāma śakunī dīrghakālaṃ sahoṣitā //
MBh, 12, 137, 7.2 samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata //
MBh, 12, 137, 30.1 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā /
MBh, 12, 137, 45.2 kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ /
MBh, 12, 137, 45.3 kālenaiva pravartante kaḥ kasyehāparādhyati //
MBh, 12, 137, 46.2 kāryate caiva kālena tannimittaṃ hi jīvati //
MBh, 12, 137, 47.2 kālo dahati bhūtāni samprāpyāgnir ivendhanam //
MBh, 12, 137, 48.2 kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām //
MBh, 12, 137, 50.2 yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet /
MBh, 12, 137, 51.2 yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau //
MBh, 12, 137, 52.2 yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam //
MBh, 12, 137, 53.2 yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu //
MBh, 12, 138, 2.3 utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ //
MBh, 12, 138, 12.2 āpadāṃ padakāleṣu kurvīta na vicārayet //
MBh, 12, 138, 18.1 vahed amitraṃ skandhena yāvat kālaviparyayaḥ /
MBh, 12, 138, 18.2 athainam āgate kāle bhindyād ghaṭam ivāśmani //
MBh, 12, 138, 28.1 deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ /
MBh, 12, 138, 28.2 deśakālābhyatīto hi vikramo niṣphalo bhavet //
MBh, 12, 138, 29.1 kālākālau sampradhārya balābalam athātmanaḥ /
MBh, 12, 138, 36.1 pratyupasthitakālasya sukhasya parivarjanam /
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 139, 6.2 kena svid brāhmaṇo jīvejjaghanye kāla āgate //
MBh, 12, 139, 11.1 tasmiṃstvabhyāgate kāle prajānāṃ doṣakārake /
MBh, 12, 139, 24.1 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira /
MBh, 12, 139, 58.1 nirāhārasya sumahānmama kālo 'bhidhāvataḥ /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 139, 91.2 kālena mahatā siddhim avāpa paramādbhutām //
MBh, 12, 141, 10.1 kaścit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ /
MBh, 12, 141, 14.2 agamat sumahān kālo na cādharmam abudhyata //
MBh, 12, 142, 1.3 dīrghakāloṣito rājaṃstatra citratanūruhaḥ //
MBh, 12, 149, 5.2 samānītāni kālena kiṃ te vai jātvabāndhavāḥ //
MBh, 12, 149, 39.2 sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ //
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 149, 67.1 tapasāpi hi saṃyukto na kāle nopahanyate /
MBh, 12, 149, 114.1 paśya cālpena kālena niścayānveṣaṇena ca /
MBh, 12, 150, 15.2 puṣpasaṃmodane kāle vāśatāṃ sumanoharam //
MBh, 12, 153, 4.3 mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca //
MBh, 12, 153, 11.1 mūlaṃ lobhasya mahataḥ kālātmagatir eva ca /
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
MBh, 12, 154, 25.2 kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate //
MBh, 12, 158, 10.2 dattvāpi ca dhanaṃ kāle saṃtapatyupakāriṇe //
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 159, 36.2 nirdeśyakena vidhinā kālenāvyasanī bhavet //
MBh, 12, 159, 56.1 kāle caturthe bhuñjāno brahmacārī vratī bhavet /
MBh, 12, 160, 43.2 vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ //
MBh, 12, 160, 48.2 sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham //
MBh, 12, 163, 17.1 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite /
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 12, 168, 46.2 yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam //
MBh, 12, 169, 1.2 atikrāmati kāle 'smin sarvabhūtakṣayāvahe /
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 172, 27.1 aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam /
MBh, 12, 174, 11.2 bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati //
MBh, 12, 174, 12.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 12, 174, 18.1 dīrghakālena tapasā sevitena tapovane /
MBh, 12, 185, 8.2 kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca //
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 12, 186, 29.1 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate /
MBh, 12, 189, 6.3 yamasya yat purā vṛttaṃ kālasya brāhmaṇasya ca //
MBh, 12, 191, 9.1 kālaḥ saṃpacyate tatra na kālastatra vai prabhuḥ /
MBh, 12, 191, 9.1 kālaḥ saṃpacyate tatra na kālastatra vai prabhuḥ /
MBh, 12, 191, 9.2 sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ //
MBh, 12, 192, 1.2 kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama /
MBh, 12, 192, 3.1 kālasya mṛtyośca tathā yad vṛttaṃ tannibodha me /
MBh, 12, 192, 16.2 kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam /
MBh, 12, 192, 27.3 eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ //
MBh, 12, 192, 28.2 atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho /
MBh, 12, 192, 30.2 kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ //
MBh, 12, 192, 30.2 kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ //
MBh, 12, 192, 31.2 kālena coditaṃ vipra tvām ito netum adya vai //
MBh, 12, 192, 32.2 svāgataṃ sūryaputrāya kālāya ca mahātmane /
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 192, 51.3 ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ //
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 193, 3.3 yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ sampūjya cārhataḥ //
MBh, 12, 196, 2.1 yathendriyārthān yugapat samastān nāvekṣate kṛtsnam atulyakālam /
MBh, 12, 199, 11.2 manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ //
MBh, 12, 199, 12.1 kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat /
MBh, 12, 199, 14.2 tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ //
MBh, 12, 200, 29.1 ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ /
MBh, 12, 200, 36.1 tatra tretāyuge kāle saṃkalpājjāyate prajā /
MBh, 12, 200, 43.1 tatastasminmahāghore saṃdhyākāle yugāntike /
MBh, 12, 202, 16.2 prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ //
MBh, 12, 202, 32.2 vidhir eṣa prabhāvaśca kālaḥ saṃkṣayakārakaḥ /
MBh, 12, 203, 11.1 kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam /
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 204, 11.2 kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān //
MBh, 12, 205, 20.1 yatheha niyataṃ kālo darśayatyārtavān guṇān /
MBh, 12, 206, 13.2 karmaṇā kālayuktena saṃsāraparivartakam //
MBh, 12, 207, 28.2 paripakvabuddhiḥ kālena ādatte mānasaṃ balam //
MBh, 12, 208, 22.1 āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam /
MBh, 12, 212, 37.2 karotyuparamaṃ kāle tad āhustāmasaṃ sukham //
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 216, 25.2 yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi //
MBh, 12, 217, 5.2 anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ /
MBh, 12, 217, 19.1 sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā /
MBh, 12, 217, 19.2 tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ //
MBh, 12, 217, 22.1 yadi me paśyataḥ kālo bhūtāni na vināśayet /
MBh, 12, 217, 25.1 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati /
MBh, 12, 217, 25.1 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati /
MBh, 12, 217, 25.2 kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam //
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 217, 39.2 kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā //
MBh, 12, 217, 39.2 kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā //
MBh, 12, 217, 40.1 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam /
MBh, 12, 217, 44.2 kālasainyāvagāḍhasya sarvaṃ na pratibhāti me //
MBh, 12, 217, 53.3 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe //
MBh, 12, 217, 55.2 prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati //
MBh, 12, 217, 55.2 prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati //
MBh, 12, 218, 10.3 kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ //
MBh, 12, 218, 14.2 provāca lokānmūḍhātmā kālenopanipīḍitaḥ //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 219, 19.1 prājñasya karmāṇi duranvayāni na vai prājño muhyati mohakāle /
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 220, 31.2 śaknuvanti paritrātuṃ naraṃ kālena pīḍitam //
MBh, 12, 220, 35.1 kālena tvāham ajayaṃ kālenāhaṃ jitastvayā /
MBh, 12, 220, 35.1 kālena tvāham ajayaṃ kālenāhaṃ jitastvayā /
MBh, 12, 220, 35.2 gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ //
MBh, 12, 220, 35.2 gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ //
MBh, 12, 220, 37.2 kālenābhyāhataḥ śocenmuhyed vāpyarthasaṃbhrame //
MBh, 12, 220, 38.1 nityaṃ kālaparītasya mama vā madvidhasya vā /
MBh, 12, 220, 40.2 kāle pariṇate kālaḥ kālayiṣyati mām iva //
MBh, 12, 220, 40.2 kāle pariṇate kālaḥ kālayiṣyati mām iva //
MBh, 12, 220, 41.2 abhyatītāni kālena kālo hi duratikramaḥ //
MBh, 12, 220, 41.2 abhyatītāni kālena kālo hi duratikramaḥ //
MBh, 12, 220, 46.1 kaṃcit kālam iyaṃ sthitvā tvayi vāsava cañcalā /
MBh, 12, 220, 53.2 daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha //
MBh, 12, 220, 55.2 kālenābhyāhatāḥ sarve kālo hi balavattaraḥ //
MBh, 12, 220, 55.2 kālenābhyāhatāḥ sarve kālo hi balavattaraḥ //
MBh, 12, 220, 62.2 jvalantaḥ pratapantaśca kālena pratisaṃhṛtāḥ //
MBh, 12, 220, 65.1 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ /
MBh, 12, 220, 65.1 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ /
MBh, 12, 220, 66.1 māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam /
MBh, 12, 220, 68.1 kālaḥ prathamam āyānmāṃ paścāt tvām anudhāvati /
MBh, 12, 220, 68.2 tena garjasi devendra pūrvaṃ kālahate mayi //
MBh, 12, 220, 69.2 kālastu balavān prāptastena tiṣṭhasi vāsava //
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 72.2 kālaḥ kartā vikartā ca sarvam anyad akāraṇam //
MBh, 12, 220, 74.2 vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa //
MBh, 12, 220, 79.1 kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ /
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 220, 81.1 tvaṃ mā pariṇate kāle parītaṃ kālavahninā /
MBh, 12, 220, 81.1 tvaṃ mā pariṇate kāle parītaṃ kālavahninā /
MBh, 12, 220, 81.2 niyataṃ kālapāśena baddhaṃ śakra vikatthase //
MBh, 12, 220, 83.2 vadho bandhaḥ pramokṣaśca sarvaṃ kālena labhyate //
MBh, 12, 220, 84.2 so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam //
MBh, 12, 220, 85.1 yānyeva puruṣaḥ kurvan sukhaiḥ kālena yujyate /
MBh, 12, 220, 85.2 punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate //
MBh, 12, 220, 86.1 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati /
MBh, 12, 220, 86.1 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati /
MBh, 12, 220, 92.2 kālāgnāvāhitaṃ ghore guhye satatage 'kṣare //
MBh, 12, 220, 93.1 na cātra parihāro 'sti kālaspṛṣṭasya kasyacit /
MBh, 12, 220, 94.2 anivṛttasya kālasya kṣayaṃ prāpto na mucyate //
MBh, 12, 220, 95.1 apramattaḥ pramatteṣu kālo jāgarti dehiṣu /
MBh, 12, 220, 96.2 kālo na parihāryaśca na cāsyāsti vyatikramaḥ //
MBh, 12, 220, 97.2 saṃpiṇḍayati naḥ kālo vṛddhiṃ vārddhuṣiko yathā //
MBh, 12, 220, 98.2 kālo harati samprāpto nadīvega ivoḍupam //
MBh, 12, 220, 99.2 iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām //
MBh, 12, 220, 102.1 kālenākramya loke 'smin pacyamāne balīyasā /
MBh, 12, 220, 104.2 kālaṃ paśyati suvyaktaṃ pāṇāvāmalakaṃ yathā //
MBh, 12, 220, 105.1 kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 220, 110.1 mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt /
MBh, 12, 221, 49.1 tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt /
MBh, 12, 222, 10.1 nāprāptam anuśocanti prāptakālāni kurvate /
MBh, 12, 223, 19.2 avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 23.2 kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati //
MBh, 12, 224, 1.3 dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge //
MBh, 12, 224, 9.1 bhūtagrāmasya kartāraṃ kālajñāne ca niścayam /
MBh, 12, 224, 71.1 vihitaṃ kālanānātvam anādinidhanaṃ tathā /
MBh, 12, 224, 73.1 sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 225, 12.1 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe /
MBh, 12, 225, 13.1 kālo girati vijñānaṃ kālo balam iti śrutiḥ /
MBh, 12, 225, 13.1 kālo girati vijñānaṃ kālo balam iti śrutiḥ /
MBh, 12, 225, 13.2 balaṃ kālo grasati tu taṃ vidvān kurute vaśe //
MBh, 12, 227, 13.1 kālodakena mahatā varṣāvartena saṃtatam /
MBh, 12, 230, 19.1 visṛtaṃ kālanānātvam anādinidhanaṃ ca yat /
MBh, 12, 230, 21.1 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 231, 25.1 kālaḥ pacati bhūtāni sarvāṇyevātmanātmani /
MBh, 12, 231, 25.2 yasmiṃstu pacyate kālastaṃ na vedeha kaścana //
MBh, 12, 232, 20.1 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ /
MBh, 12, 234, 8.2 kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase //
MBh, 12, 235, 6.2 na bhuñjītāntarākāle nānṛtāvāhvayet striyam //
MBh, 12, 237, 15.2 kālam eva pratīkṣeta nideśaṃ bhṛtako yathā //
MBh, 12, 243, 8.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate //
MBh, 12, 244, 2.2 bhāvābhāvau ca kālaśca sarvabhūteṣu pañcasu //
MBh, 12, 244, 12.1 ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam /
MBh, 12, 250, 33.2 te vyādhayo mānavān ghorarūpāḥ prāpte kāle pīḍayiṣyanti mṛtyo //
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 250, 41.2 tasyāścaiva vyādhayaste 'śrupātāḥ prāpte kāle saṃharantīha jantūn //
MBh, 12, 253, 23.1 atītāsvatha varṣāsu śaratkāla upasthite /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 12, 253, 45.1 kālena mahatāgacchat sa tu vārāṇasīṃ purīm /
MBh, 12, 256, 19.1 tato 'cireṇa kālena tulādhāraḥ sa eva ca /
MBh, 12, 258, 41.2 dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā //
MBh, 12, 258, 42.2 vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam //
MBh, 12, 259, 33.2 bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī //
MBh, 12, 259, 34.2 āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet //
MBh, 12, 260, 25.2 havir bhūmir diśaḥ śraddhā kālaścaitāni dvādaśa //
MBh, 12, 263, 10.1 tataḥ svalpena kālena tuṣṭo jaladharastadā /
MBh, 12, 263, 36.2 kālena mahatā tasya divyā dṛṣṭir ajāyata //
MBh, 12, 267, 4.2 yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ /
MBh, 12, 267, 5.1 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ /
MBh, 12, 267, 6.2 mahatastejaso rāśīn kālaṣaṣṭhān svabhāvataḥ //
MBh, 12, 267, 9.1 pañcaiva tāni kālaśca bhāvābhāvau ca kevalau /
MBh, 12, 267, 32.3 dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam //
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 268, 7.1 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate /
MBh, 12, 270, 7.2 udyogād eva dharmajña kālenaiva gamiṣyatha //
MBh, 12, 270, 17.1 kālasaṃcoditā jīvā majjanti narake 'vaśāḥ /
MBh, 12, 270, 18.1 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ /
MBh, 12, 270, 18.1 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ /
MBh, 12, 270, 18.2 sāvaśeṣeṇa kālena sambhavanti punaḥ punaḥ //
MBh, 12, 270, 19.2 nirgacchantyavaśā jīvāḥ kālabandhanabandhanāḥ //
MBh, 12, 270, 23.2 kālasaṃkhyānasaṃkhyātaṃ sṛṣṭisthitiparāyaṇam /
MBh, 12, 271, 8.2 eṣa cākṣipate kāle kāle visṛjate punaḥ /
MBh, 12, 271, 8.2 eṣa cākṣipate kāle kāle visṛjate punaḥ /
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 271, 51.1 saṃhārakāle paridagdhakāyā brahmāṇam āyānti sadā prajā hi /
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 271, 69.1 prajāvisargaṃ ca sukhena kāle pratyetya deveṣu sukhāni bhuktvā /
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 273, 14.1 kasyacit tvatha kālasya vṛtrahā kurunandana /
MBh, 12, 273, 39.2 parvakāle tu samprāpte yo vai chedanabhedanam /
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 274, 37.2 prādurbabhūva sumahān agniḥ kālānalopamaḥ //
MBh, 12, 277, 8.1 saṃbhāvya putrān kālena yauvanasthānniveśya ca /
MBh, 12, 277, 9.2 jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca //
MBh, 12, 277, 40.1 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā /
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 286, 18.1 na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ /
MBh, 12, 287, 17.1 na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate /
MBh, 12, 287, 43.2 mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet //
MBh, 12, 288, 21.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati //
MBh, 12, 289, 44.1 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama /
MBh, 12, 290, 10.1 āyuṣaśca paraṃ kālaṃ loke vijñāya tattvataḥ /
MBh, 12, 290, 11.1 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām /
MBh, 12, 290, 29.2 aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa //
MBh, 12, 290, 94.1 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā /
MBh, 12, 290, 110.2 sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ //
MBh, 12, 290, 110.2 sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ //
MBh, 12, 291, 13.3 yanna kṣarati pūrveṇa yāvat kālena cāpyatha //
MBh, 12, 292, 15.1 caturthāṣṭamakālaśca ṣaṣṭhakālika eva ca /
MBh, 12, 292, 28.1 raśmijālam ivādityastatkālena niyacchati /
MBh, 12, 292, 36.1 nirayāccāpi mānuṣyaṃ kālenaiṣyāmyahaṃ punaḥ /
MBh, 12, 292, 45.2 aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ //
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 12, 295, 23.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam /
MBh, 12, 295, 29.2 sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tvaham //
MBh, 12, 295, 30.1 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān /
MBh, 12, 295, 32.1 sahavāsaṃ na yāsyāmi kālam etaddhi vañcanāt /
MBh, 12, 296, 48.2 yadi śudhyati kālena tasmād ajñānasāgarāt //
MBh, 12, 297, 12.2 prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ //
MBh, 12, 297, 16.2 pātrakarmaviśeṣeṇa deśakālāvavekṣya ca //
MBh, 12, 298, 6.1 prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca /
MBh, 12, 298, 26.2 mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me //
MBh, 12, 299, 1.2 avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me /
MBh, 12, 300, 1.2 tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca /
MBh, 12, 302, 17.1 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija /
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 305, 18.1 pratīkṣamāṇastatkālaṃ yatkālaṃ prati tad bhavet /
MBh, 12, 305, 18.1 pratīkṣamāṇastatkālaṃ yatkālaṃ prati tad bhavet /
MBh, 12, 306, 73.1 sa nimajjati kālasya yadaikatvaṃ na budhyate /
MBh, 12, 306, 73.2 unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ //
MBh, 12, 307, 8.2 uhyamānaṃ nimajjantam aplave kālasāgare /
MBh, 12, 307, 10.2 kālena jātā jātā hi vāyunevābhrasaṃcayāḥ //
MBh, 12, 308, 109.1 ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ /
MBh, 12, 308, 156.1 teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate /
MBh, 12, 309, 75.1 evam abhyāhate loke kālenopanipīḍite /
MBh, 12, 309, 90.2 svakarmaniṣṭhāphalasākṣikeṇa bhūtāni kālaḥ pacati prasahya //
MBh, 12, 312, 19.1 so 'cireṇaiva kālena videhān āsasāda ha /
MBh, 12, 312, 38.2 deśakālopapannena sādhvannenāpyatarpayan //
MBh, 12, 314, 3.1 etasminn eva kāle tu devarṣir nāradastadā /
MBh, 12, 315, 11.2 athainam abravīt kāle madhurākṣarayā girā //
MBh, 12, 319, 21.2 acireṇaiva kālena nabhaścarati candravat /
MBh, 12, 323, 42.1 tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ /
MBh, 12, 323, 49.1 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ /
MBh, 12, 324, 23.1 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha /
MBh, 12, 324, 23.2 bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi /
MBh, 12, 324, 28.1 tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 326, 71.2 naṣṭau punar balāt kāla ānayatyamitadyutiḥ /
MBh, 12, 327, 10.1 smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ /
MBh, 12, 327, 10.2 doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām //
MBh, 12, 327, 72.2 parinirmitakālāni āyūṃṣi ca surottamāḥ //
MBh, 12, 327, 73.1 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate /
MBh, 12, 327, 75.1 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati /
MBh, 12, 329, 3.1 samprakṣālanakāle 'tikrānte caturthe yugasahasrānte /
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 35.7 kālaścāsya mayā kṛta iti //
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
MBh, 12, 329, 38.5 sa maharṣivākyasamakālam eva tasmād yānād avāpatat //
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 331, 17.1 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃśca saḥ /
MBh, 12, 333, 1.2 kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ /
MBh, 12, 333, 13.1 prāpte cāhnikakāle sa madhyaṃdinagate ravau /
MBh, 12, 335, 80.2 nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat //
MBh, 12, 335, 88.2 guṇaiśca saṃyogam upaiti śīghraṃ kālo yathartāv ṛtusamprayuktaḥ //
MBh, 12, 337, 5.1 tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam /
MBh, 12, 337, 16.2 ādikālodbhavaṃ viprāstapasādhigataṃ mayā //
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 12, 344, 3.2 eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā //
MBh, 12, 344, 10.2 yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ jagāma kāle sukṛtaikaniścayaḥ //
MBh, 12, 345, 12.2 kālaṃ parimitāhāro yathoktaṃ paripālayan //
MBh, 12, 347, 1.2 atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ /
MBh, 12, 350, 5.2 paryādatte punaḥ kāle kim āścaryam ataḥ param //
MBh, 13, 1, 6.1 vayaṃ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ /
MBh, 13, 1, 9.2 saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ //
MBh, 13, 1, 18.1 samīpsantaḥ kālayogaṃ tyajanti sadyaḥ śucaṃ tvarthavidastyajanti /
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 1, 43.1 kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam /
MBh, 13, 1, 44.2 tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ //
MBh, 13, 1, 45.2 bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu //
MBh, 13, 1, 46.2 sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat //
MBh, 13, 1, 46.2 sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat //
MBh, 13, 1, 47.2 tāsāṃ vikṛtayo yāśca sarvaṃ kālātmakaṃ smṛtam //
MBh, 13, 1, 49.2 sarve kālena sṛjyante hriyante ca tathā punaḥ //
MBh, 13, 1, 52.1 yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate /
MBh, 13, 1, 58.2 vivaśau kālavaśagāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 1, 59.2 yuvām ubhau kālavaśau yadi vai mṛtyupannagau /
MBh, 13, 1, 60.2 yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ /
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 1, 61.1 tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 1, 62.2 athopagamya kālastu tasmin dharmārthasaṃśaye /
MBh, 13, 1, 63.1 kāla uvāca /
MBh, 13, 1, 71.1 naiva kālo na bhujago na mṛtyur iha kāraṇam /
MBh, 13, 1, 71.2 svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ //
MBh, 13, 1, 72.2 yātu kālastathā mṛtyur muñcārjunaka pannagam //
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 1, 75.2 kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ //
MBh, 13, 2, 72.2 buddhir ātmā manaḥ kālo diśaścaiva guṇā daśa //
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 13, 7, 23.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 10, 31.1 atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ /
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 12, 30.2 putrāṇāṃ dve śate brahman kālena vinipātite //
MBh, 13, 12, 34.1 teṣāṃ ca vairam utpannaṃ kālayogena vai dvija /
MBh, 13, 14, 76.1 kasyacit tvatha kālasya dhaumyena saha mādhava /
MBh, 13, 14, 124.1 śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ /
MBh, 13, 14, 161.3 ādistvam asi lokānāṃ saṃhartā kāla eva ca //
MBh, 13, 14, 184.2 kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ //
MBh, 13, 16, 17.1 tvattaḥ pravartate kālastvayi kālaśca līyate /
MBh, 13, 16, 17.1 tvattaḥ pravartate kālastvayi kālaśca līyate /
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 16, 27.1 aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ /
MBh, 13, 16, 46.1 eṣa kālagatiścitrā saṃvatsarayugādiṣu /
MBh, 13, 16, 51.1 mṛtyur yamo hutāśaśca kālaḥ saṃhāravegavān /
MBh, 13, 16, 51.2 kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ //
MBh, 13, 16, 51.2 kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ //
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 17, 53.2 tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit //
MBh, 13, 17, 55.1 ugratejā mahātejā jayo vijayakālavit /
MBh, 13, 17, 60.1 tridaśastrikāladhṛk karmasarvabandhavimocanaḥ /
MBh, 13, 17, 64.2 sarvakālaprasādaśca subalo balarūpadhṛk //
MBh, 13, 17, 73.2 bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ //
MBh, 13, 17, 91.2 naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ //
MBh, 13, 17, 109.1 prabhāvātmā jagatkālastālo lokahitastaruḥ /
MBh, 13, 18, 25.2 catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam /
MBh, 13, 18, 49.1 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā dharmaṃ cakraṃ kālacakraṃ caraṃ ca /
MBh, 13, 19, 1.3 pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam //
MBh, 13, 20, 69.1 sā strī provāca bhagavan drakṣyase deśakālataḥ /
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 23, 26.3 kasmin kāle sukhī ca syāt tanme brūhi pitāmaha //
MBh, 13, 24, 1.2 śrāddhakāle ca daive ca dharme cāpi pitāmaha /
MBh, 13, 24, 3.2 kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 28.1 sāvitrīṃ japate yastu trikālaṃ bharatarṣabha /
MBh, 13, 24, 35.1 śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā /
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 27, 3.1 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam /
MBh, 13, 29, 7.1 tato daśaguṇe kāle labhate śūdratām api /
MBh, 13, 29, 8.1 tatastriṃśadguṇe kāle labhate vaiśyatām api /
MBh, 13, 29, 8.2 vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 9.1 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate /
MBh, 13, 29, 9.2 rājanyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 10.1 tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām /
MBh, 13, 29, 10.2 brahmabandhuściraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 11.1 tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām /
MBh, 13, 29, 11.2 kāṇḍapṛṣṭhaściraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 12.1 tatastu triśate kāle labhate dvijatām api /
MBh, 13, 29, 12.2 tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 13.1 tataścatuḥśate kāle śrotriyo nāma jāyate /
MBh, 13, 29, 13.2 śrotriyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 39, 6.2 apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ //
MBh, 13, 40, 59.1 yaṃ kālaṃ nāgato rājan gurustasya mahātmanaḥ /
MBh, 13, 40, 59.2 kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata //
MBh, 13, 41, 8.2 tat paryāpnuhi māṃ subhru purā kālo 'tivartate //
MBh, 13, 42, 4.1 atha kāle vyatikrānte kasmiṃścit kurunandana /
MBh, 13, 42, 5.1 etasminn eva kāle tu divyā kācid varāṅganā /
MBh, 13, 50, 10.3 tatra tasyāsataḥ kālaḥ samatīto 'bhavanmahān //
MBh, 13, 52, 11.3 pradānakāle kanyānām ucyate ca sadā budhaiḥ //
MBh, 13, 53, 7.1 tenaiva ca sa kālena pratyabudhyata vīryavān /
MBh, 13, 53, 55.2 kaṃcit kālaṃ vrataparo nivatsyāmīha pārthiva //
MBh, 13, 55, 33.2 tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate //
MBh, 13, 56, 6.1 kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati /
MBh, 13, 64, 6.1 nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam /
MBh, 13, 64, 18.1 nidāghakāle varṣe vā yaśchatraṃ samprayacchati /
MBh, 13, 67, 11.3 yo me kālo bhaveccheṣastaṃ vaseyam ihācyuta //
MBh, 13, 67, 12.2 nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃcana /
MBh, 13, 69, 15.1 deśakālopasaṃpannā dogdhrī kṣāntātivatsalā /
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 71, 9.1 kiyat kālaṃ pradānasya dātā ca phalam aśnute /
MBh, 13, 72, 5.2 na tatra kramate kālo na jarā na ca pāpakam /
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 38.2 gurvarthaṃ vā bālasaṃvṛddhaye vā dhenuṃ dadyād deśakāle viśiṣṭe //
MBh, 13, 72, 45.1 mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate /
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 5.1 dvijātim abhisatkṛtya śvaḥ kālam abhivedya ca /
MBh, 13, 77, 1.2 etasminn eva kāle tu vasiṣṭham ṛṣisattamam /
MBh, 13, 77, 8.1 sāyaṃ prātaśca satataṃ homakāle mahāmate /
MBh, 13, 79, 10.2 anvālabhed dakṣiṇato vrajecca dadyācca pātre prasamīkṣya kālam //
MBh, 13, 83, 7.1 kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kimātmakam /
MBh, 13, 83, 51.1 pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha /
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 84, 8.2 hutāśano na tatrāsīcchāpakāle surottamāḥ /
MBh, 13, 86, 10.1 tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite /
MBh, 13, 90, 21.2 ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā /
MBh, 13, 91, 1.2 kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kimātmakam /
MBh, 13, 91, 1.3 bhṛgvaṅgirasake kāle muninā katareṇa vā //
MBh, 13, 91, 3.2 yathā śrāddhaṃ sampravṛttaṃ yasmin kāle yadātmakam /
MBh, 13, 91, 37.2 kīrtitāste mahābhāgāḥ kālasya gatigocarāḥ //
MBh, 13, 94, 9.1 tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho /
MBh, 13, 96, 10.1 śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā /
MBh, 13, 99, 11.1 śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 99, 12.1 hemantakāle salilaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 99, 13.1 yasya vai śaiśire kāle taḍāge salilaṃ bhavet /
MBh, 13, 99, 15.1 nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 102, 12.1 tasya vāhayataḥ kālo munimukhyāṃstapodhanān /
MBh, 13, 102, 21.1 atra yat prāptakālaṃ nastad brūhi vadatāṃ vara /
MBh, 13, 103, 10.1 kasyacit tvatha kālasya bhāgyakṣaya upasthite /
MBh, 13, 104, 19.2 imām avasthāṃ samprāptaḥ paśya kālasya paryayam //
MBh, 13, 105, 5.2 sa tu dīrgheṇa kālena babhūvātibalo mahān //
MBh, 13, 106, 26.1 dīrghakālaṃ himavati gaṅgāyāśca durutsahām /
MBh, 13, 107, 40.2 yaścānadhyāyakāle 'pi mohād abhyasyati dvijaḥ /
MBh, 13, 107, 52.1 madhyaṃdine niśākāle madhyarātre ca sarvadā /
MBh, 13, 107, 81.2 parvakāleṣu sarveṣu brahmacārī sadā bhavet //
MBh, 13, 109, 42.1 ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet /
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
MBh, 13, 112, 90.1 tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ /
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 13, 117, 26.2 mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ //
MBh, 13, 120, 7.1 acireṇaiva kālena kīṭaḥ pārthivasattama /
MBh, 13, 125, 22.2 na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 33.1 dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ /
MBh, 13, 126, 3.1 ayaṃ ca kālaḥ samprāpto durlabhajñātibāndhavaḥ /
MBh, 13, 129, 53.2 atītapātrasaṃcāre kāle vigatabhaikṣake //
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
MBh, 13, 130, 23.1 trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat /
MBh, 13, 130, 25.2 caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ //
MBh, 13, 131, 28.2 ṛtukālābhigāmī ca niyato niyatāśanaḥ //
MBh, 13, 131, 31.2 gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ //
MBh, 13, 131, 38.2 ṛtukāle tu dharmātmā patnīṃ seveta nityadā //
MBh, 13, 131, 42.2 trikālam agnihotraṃ ca juhvāno vai yathāvidhi //
MBh, 13, 132, 13.1 svadāraniratā ye ca ṛtukālābhigāminaḥ /
MBh, 13, 133, 6.1 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān /
MBh, 13, 133, 14.1 te cenmanuṣyatāṃ yānti yadā kālasya paryayāt /
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 13, 133, 62.1 te cet kālakṛtodyogāt sambhavantīha mānuṣāḥ /
MBh, 13, 140, 5.2 idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa //
MBh, 13, 142, 23.3 bhṛgubhyaste bhayaṃ ghoraṃ tat tu kālād bhaviṣyati //
MBh, 13, 143, 9.1 kṛte yuge dharma āsīt samagras tretākāle jñānam anuprapannaḥ /
MBh, 13, 143, 20.1 sa eva kālaṃ vibhajann udeti tasyottaraṃ dakṣiṇaṃ cāyane dve /
MBh, 13, 145, 35.2 dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat //
MBh, 13, 145, 38.1 sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca /
MBh, 13, 147, 6.2 śakyaṃ dīrgheṇa kālena yuktenātandritena ca /
MBh, 13, 147, 10.3 saṃsthā yatnair api kṛtā kālena paribhidyate //
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 13, 148, 15.2 ṛtukāle tathā nārī ṛtum eva pratīkṣate /
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 13, 149, 2.1 nālābhakāle labhate prayatne 'pi kṛte sati /
MBh, 13, 149, 2.2 lābhakāle 'prayatnena labhate vipulaṃ dhanam /
MBh, 13, 149, 9.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
MBh, 13, 149, 9.2 tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
MBh, 13, 150, 2.1 kāla evātra kālena nigrahānugrahau dadat /
MBh, 13, 150, 2.1 kāla evātra kālena nigrahānugrahau dadat /
MBh, 13, 150, 4.2 kālayukto 'pyubhayaviccheṣam arthaṃ samācaret //
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 13, 150, 8.1 kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
MBh, 13, 151, 7.2 ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ //
MBh, 13, 153, 23.2 yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam //
MBh, 13, 153, 25.2 oghameghasvano vāgmī kāle vacanam abravīt //
MBh, 13, 153, 29.2 dhṛtarāṣṭram athāmantrya kāle vacanam abravīt //
MBh, 13, 153, 40.2 saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ //
MBh, 14, 3, 21.3 kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara //
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 5, 10.2 saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ //
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 14, 13.2 evaṃ nātimahān kālaḥ sa teṣām abhyavartata //
MBh, 14, 15, 20.1 kālo mahāṃstvatīto me śūraputram apaśyataḥ /
MBh, 14, 16, 41.1 yadīpsur upapannastvaṃ tasya kālo 'yam āgataḥ /
MBh, 14, 17, 8.1 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā /
MBh, 14, 17, 12.2 apakvānāgate kāle svayaṃ doṣān prakopayan //
MBh, 14, 18, 21.2 saṃsāratāraṇaṃ hyasya kālena mahatā bhavet //
MBh, 14, 18, 28.1 tasya kālaparīmāṇam akarot sa pitāmahaḥ /
MBh, 14, 30, 27.1 sa vicintya ciraṃ kālam alarko dvijasattama /
MBh, 14, 35, 35.2 kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau //
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 14, 45, 2.2 deśakālavicārīdaṃ śramavyāyāmanisvanam //
MBh, 14, 46, 11.1 arcayann atithīn kāle dadyāccāpi pratiśrayam /
MBh, 14, 46, 28.1 mātrāśī kālam ākāṅkṣaṃścared bhaikṣyaṃ samāhitaḥ /
MBh, 14, 46, 40.2 vartamānam upekṣeta kālākāṅkṣī samāhitaḥ //
MBh, 14, 48, 2.1 ucchvāsamātram api ced yo 'ntakāle samo bhavet /
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 51, 14.1 sudīrgheṇāpi kālena na te śakyā guṇā mayā /
MBh, 14, 53, 21.1 te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā /
MBh, 14, 55, 18.3 vyatikrāmanmahān kālo nāvabuddho dvijarṣabha //
MBh, 14, 56, 3.1 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam /
MBh, 14, 56, 5.2 ṣaṣṭhe kāle mamāhāro vihito dvijasattama /
MBh, 14, 56, 18.3 ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai //
MBh, 14, 58, 16.1 viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ /
MBh, 14, 59, 12.1 akarot sa tataḥ kālaṃ śaratalpagato muniḥ /
MBh, 14, 60, 9.1 durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā /
MBh, 14, 60, 32.2 pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā //
MBh, 14, 62, 3.3 bhrātṝn sarvān samānāyya kāle vacanam abravīt /
MBh, 14, 63, 13.1 na naḥ kālātyayo vai syād ihaiva parilambatām /
MBh, 14, 65, 1.2 etasminn eva kāle tu vāsudevo 'pi vīryavān /
MBh, 14, 68, 7.2 durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃcana //
MBh, 14, 71, 2.1 yathā kālaṃ bhavān vetti hayamedhasya tattvataḥ /
MBh, 14, 72, 1.2 dīkṣākāle tu samprāpte tataste sumahartvijaḥ /
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
MBh, 14, 86, 6.1 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ /
MBh, 14, 86, 8.1 upasthitaśca kālo 'yam abhito vartate hayaḥ /
MBh, 14, 88, 14.2 vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama //
MBh, 14, 89, 25.1 etasminn eva kāle tu sa rājā babhruvāhanaḥ /
MBh, 14, 91, 25.3 kālena mahatā jahrustat suvarṇaṃ tatastataḥ //
MBh, 14, 93, 4.1 ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ /
MBh, 14, 93, 4.2 ṣaṣṭhe kāle kadācicca tasyāhāro na vidyate /
MBh, 14, 93, 4.3 bhuṅkte 'nyasmin kadācit sa ṣaṣṭhe kāle dvijottamaḥ //
MBh, 14, 93, 6.1 kāle kāle 'sya samprāpte naiva vidyeta bhojanam /
MBh, 14, 93, 6.1 kāle kāle 'sya samprāpte naiva vidyeta bhojanam /
MBh, 14, 93, 8.2 kṣapayāmāsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ //
MBh, 14, 93, 9.1 atha ṣaṣṭhe gate kāle yavaprastham upārjayat /
MBh, 14, 93, 36.2 dīrghakālaṃ tapastaptaṃ na me maraṇato bhayam //
MBh, 14, 93, 48.1 ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām /
MBh, 14, 93, 64.2 kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā //
MBh, 14, 93, 68.2 kālaḥ parataro dānācchraddhā cāpi tataḥ parā //
MBh, 14, 95, 30.1 nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam /
MBh, 15, 1, 3.1 kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ /
MBh, 15, 4, 11.1 sā ca buddhimatī devī kālaparyāyavedinī /
MBh, 15, 5, 10.1 caturthe niyate kāle kadācid api cāṣṭame /
MBh, 15, 7, 3.1 aṣṭamo hyadya kālo 'yam āhārasya kṛtasya me /
MBh, 15, 9, 11.2 kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ //
MBh, 15, 9, 19.1 vihārāhārakāleṣu mālyaśayyāsaneṣu ca /
MBh, 15, 10, 4.3 hiraṇyadaṇḍyā vadhyāśca kartavyā deśakālataḥ //
MBh, 15, 10, 8.1 sarve tvātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha /
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 12, 3.1 paryupāsanakāle tu viparītaṃ vidhīyate /
MBh, 15, 12, 3.2 āmardakāle rājendra vyapasarpastato varaḥ //
MBh, 15, 12, 9.2 vijñeyaṃ balakāleṣu rājñā kāla upasthite //
MBh, 15, 12, 9.2 vijñeyaṃ balakāleṣu rājñā kāla upasthite //
MBh, 15, 12, 12.2 saṃyukto deśakālābhyāṃ balair ātmaguṇaistathā //
MBh, 15, 13, 6.2 uvāca kāle kālajñā prajāpatisamaṃ patim //
MBh, 15, 13, 6.2 uvāca kāle kālajñā prajāpatisamaṃ patim //
MBh, 15, 13, 14.1 bhavantaḥ kuravaścaiva bahukālaṃ sahoṣitāḥ /
MBh, 15, 13, 15.1 yad idānīm ahaṃ brūyām asmin kāla upasthite /
MBh, 15, 17, 11.2 yācito yaḥ purāsmābhiḥ paśya kālasya paryayam //
MBh, 15, 36, 4.1 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ /
MBh, 15, 37, 14.2 kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūstava //
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 46, 9.1 susūkṣmā kila kālasya gatir dvijavarottama /
MBh, 16, 1, 7.1 kasyacit tvatha kālasya kururājo yudhiṣṭhiraḥ /
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 3, 6.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
MBh, 16, 3, 16.1 evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam /
MBh, 16, 3, 18.1 vimṛśann eva kālaṃ taṃ paricintya janārdanaḥ /
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 29.1 ekībhūtāstataḥ sarve kālaparyāyacoditāḥ /
MBh, 16, 4, 30.2 na cukrodha mahātejā jānan kālasya paryayam //
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 5, 18.2 mene tataḥ saṃkramaṇasya kālaṃ tataścakārendriyasaṃnirodham //
MBh, 16, 7, 16.1 sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca /
MBh, 16, 7, 18.2 kālaṃ kartā sadya eva rāmeṇa saha dhīmatā //
MBh, 16, 8, 4.1 rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam /
MBh, 16, 8, 4.2 tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara //
MBh, 16, 8, 4.2 tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara //
MBh, 16, 8, 29.2 babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca //
MBh, 16, 8, 48.2 abhipetur dhanārthaṃ te kālaparyāyacoditāḥ //
MBh, 16, 8, 74.1 sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ /
MBh, 16, 9, 10.2 ta erakābhir nihatāḥ paśya kālasya paryayam //
MBh, 16, 9, 31.2 gamanaṃ prāptakālaṃ ca taddhi śreyo mataṃ mama //
MBh, 16, 9, 32.2 bhavanti bhavakāleṣu vipadyante viparyaye //
MBh, 16, 9, 33.1 kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya /
MBh, 16, 9, 33.2 kāla eva samādatte punar eva yadṛcchayā //
MBh, 16, 9, 35.2 punar eṣyanti te hastaṃ yadā kālo bhaviṣyati //
MBh, 16, 9, 36.1 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata /
MBh, 17, 1, 3.1 kālaḥ pacati bhūtāni sarvāṇyeva mahāmate /
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 1, 38.2 gataṃ tacca punar haste kālenaiṣyati tasya ha //
MBh, 18, 2, 34.1 te vayaṃ pārtha dīrghasya kālasya puruṣarṣabha /
MBh, 18, 5, 4.2 svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me //
MBh, 18, 5, 21.2 nyamajjanta sarasvatyāṃ kālena janamejaya /
Manusmṛti
ManuS, 1, 24.1 kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā /
ManuS, 1, 24.1 kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā /
ManuS, 1, 51.2 ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan //
ManuS, 1, 51.2 ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan //
ManuS, 2, 80.1 etayarcā visaṃyuktaḥ kāle ca kriyayā svayā /
ManuS, 2, 241.1 abrāhmaṇād adhyāyanam āpatkāle vidhīyate /
ManuS, 3, 45.1 ṛtukālābhigāmī syāt svadāranirataḥ sadā /
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 3, 126.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasampadaḥ /
ManuS, 4, 93.2 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram //
ManuS, 5, 105.2 vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām //
ManuS, 5, 153.1 anṛtāvṛtukāle ca mantrasaṃskārakṛt patiḥ /
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 6, 21.2 kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ //
ManuS, 6, 45.2 kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā //
ManuS, 6, 55.1 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
ManuS, 7, 10.1 kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ /
ManuS, 7, 16.1 taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ /
ManuS, 7, 64.1 anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit /
ManuS, 7, 149.2 strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet //
ManuS, 7, 164.1 svayaṃkṛtaś ca kāryārtham akāle kāla eva vā /
ManuS, 7, 183.1 anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam /
ManuS, 7, 204.2 abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate //
ManuS, 7, 217.1 tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ /
ManuS, 8, 32.1 avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ /
ManuS, 8, 45.2 deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ //
ManuS, 8, 126.1 anubandhaṃ parijñāya deśakālau ca tattvataḥ /
ManuS, 8, 145.1 ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
ManuS, 8, 156.1 cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ /
ManuS, 8, 156.2 atikrāman deśakālau na tatphalam avāpnuyāt //
ManuS, 8, 157.1 samudrayānakuśalā deśakālārthadarśinaḥ /
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 8, 233.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
ManuS, 8, 251.1 yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet /
ManuS, 8, 324.2 kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet //
ManuS, 8, 348.2 dvijātīnāṃ ca varṇānāṃ viplave kālakārite //
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 35.3 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
ManuS, 9, 37.1 bhūmāv apy ekakedāre kāloptāni kṛṣīvalaiḥ /
ManuS, 9, 89.2 ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //
ManuS, 9, 242.2 tatra kālena jāyante mānavā dīrghajīvinaḥ //
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 9, 304.1 yathā yamaḥ priyadveṣyau prāpte kāle niyacchati /
Nyāyasūtra
NyāSū, 1, 2, 9.0 kālātyayāpadiṣṭaḥ kālātītaḥ //
NyāSū, 2, 1, 23.0 digdeśakālākāśeṣu api evaṃ prasaṅgaḥ //
NyāSū, 2, 1, 40.0 vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ //
NyāSū, 2, 1, 60.0 abhyupetya kālabhede doṣavacanāt //
NyāSū, 2, 2, 55.0 vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ //
NyāSū, 3, 1, 20.0 na uṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām //
NyāSū, 3, 2, 30.0 na smaraṇakālāniyamāt //
NyāSū, 4, 1, 44.0 sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ //
NyāSū, 4, 1, 45.0 na sadyaḥ kālāntaropabhogyatvāt //
NyāSū, 4, 1, 46.0 kālāntareṇāniṣpattiheturvināśāt //
Rāmāyaṇa
Rām, Bā, 1, 17.2 kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ //
Rām, Bā, 1, 41.1 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ /
Rām, Bā, 7, 7.2 prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api //
Rām, Bā, 8, 10.1 tasyaivaṃ vartamānasya kālaḥ samabhivartata /
Rām, Bā, 8, 11.1 etasminn eva kāle tu romapādaḥ pratāpavān /
Rām, Bā, 10, 29.2 uvāsa tatra sukhitā kaṃcit kālaṃ saha dvijā //
Rām, Bā, 11, 1.1 tataḥ kāle bahutithe kasmiṃścit sumanohare /
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 15, 8.1 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ /
Rām, Bā, 18, 12.1 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau /
Rām, Bā, 18, 18.1 nātyeti kālo yajñasya yathāyaṃ mama rāghava /
Rām, Bā, 19, 24.1 atha kālopamau yuddhe sutau sundopasundayoḥ /
Rām, Bā, 21, 10.1 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ /
Rām, Bā, 23, 3.2 ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 23, 23.1 etau janapadau sphītau dīrghakālam ariṃdama /
Rām, Bā, 23, 24.1 kasyacit tv atha kālasya yakṣī vai kāmarūpiṇī /
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 27, 12.2 mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha //
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 28, 20.2 prabhātakāle cotthāya viśvāmitram avandatām //
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.2 deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ //
Rām, Bā, 29, 2.1 bhagavañ śrotum icchāvo yasmin kāle niśācarau /
Rām, Bā, 29, 7.1 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate /
Rām, Bā, 31, 18.1 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam /
Rām, Bā, 32, 10.2 deśe kāle pradānasya sadṛśe pratipādanam //
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 32, 14.1 sa ca tāṃ kālayogena provāca raghunandana /
Rām, Bā, 33, 5.1 kasyacit tv atha kālasya kuśanābhasya dhīmataḥ /
Rām, Bā, 37, 16.1 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata /
Rām, Bā, 37, 18.2 kālena mahatā sarve yauvanaṃ pratipedire //
Rām, Bā, 37, 19.1 atha dīrgheṇa kālena rūpayauvanaśālinaḥ /
Rām, Bā, 37, 23.1 tataḥ kālena mahatā matiḥ samabhijāyata /
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 43, 19.2 svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate //
Rām, Bā, 45, 11.2 śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha //
Rām, Bā, 47, 18.1 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite /
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 54, 13.1 kenacit tv atha kālena deveśo vṛṣabhadhvajaḥ /
Rām, Bā, 55, 11.1 vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam /
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 58, 19.1 adya te kālapāśena nītā vaivasvatakṣayam /
Rām, Bā, 58, 22.2 dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati //
Rām, Bā, 59, 10.1 tataḥ kālena mahatā viśvāmitro mahātapāḥ /
Rām, Bā, 60, 5.1 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ /
Rām, Bā, 61, 8.2 paralokahitārthāya tasya kālo 'yam āgataḥ //
Rām, Bā, 62, 4.1 tataḥ kālena mahatā menakā paramāpsarāḥ /
Rām, Bā, 62, 9.1 atha kāle gate tasmin viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 27.2 karmakālo muniśreṣṭha lambate ravimaṇḍalam //
Rām, Bā, 67, 17.2 purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ //
Rām, Bā, 68, 3.2 mamājñāsamakālaṃ ca yānayugyam anuttamam //
Rām, Bā, 68, 5.2 yathā kālātyayo na syād dūtā hi tvarayanti mām //
Rām, Bā, 70, 15.1 kasyacit tv atha kālasya sāṃkāśyād agamat purāt /
Rām, Bā, 72, 18.2 pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ //
Rām, Bā, 75, 16.2 jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ //
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 13.2 gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata //
Rām, Ay, 1, 13.2 gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata //
Rām, Ay, 1, 24.4 na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ //
Rām, Ay, 4, 25.2 tāvad evābhiṣekas te prāptakālo mato mama //
Rām, Ay, 4, 32.1 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā /
Rām, Ay, 4, 38.1 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam /
Rām, Ay, 7, 26.1 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava /
Rām, Ay, 9, 25.1 yena kālena rāmaś ca vanāt pratyāgamiṣyati /
Rām, Ay, 9, 25.2 tena kālena putras te kṛtamūlo bhaviṣyati /
Rām, Ay, 9, 26.1 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
Rām, Ay, 18, 1.2 uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ //
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 21, 22.2 evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī //
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 28, 17.2 kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa //
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 34, 14.2 uvāca deśakālajño niścitaṃ sarvataḥ śuci //
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 35, 26.2 paripūrṇaḥ śaśī kāle graheṇopapluto yathā //
Rām, Ay, 37, 26.1 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ /
Rām, Ay, 38, 8.1 te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ /
Rām, Ay, 38, 9.1 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ /
Rām, Ay, 39, 9.1 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ /
Rām, Ay, 43, 9.1 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm /
Rām, Ay, 45, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 47, 16.2 ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa //
Rām, Ay, 47, 20.2 viprāyujyata kausalyā phalakāle dhig astu mām //
Rām, Ay, 50, 2.2 sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa //
Rām, Ay, 50, 5.1 tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha /
Rām, Ay, 57, 14.1 tasminn atisukhe kāle dhanuṣmān iṣumān rathī /
Rām, Ay, 57, 24.1 tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā /
Rām, Ay, 58, 46.2 evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi //
Rām, Ay, 66, 20.1 sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca /
Rām, Ay, 70, 2.2 prāptakālaṃ narapateḥ kuru saṃyānam uttaram //
Rām, Ay, 70, 21.2 ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ //
Rām, Ay, 71, 16.1 avadāraṇakāle tu pṛthivī nāvadīryate /
Rām, Ay, 74, 11.1 acireṇaiva kālena parivāhān bahūdakān /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 80, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 81, 3.1 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ /
Rām, Ay, 82, 8.1 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ /
Rām, Ay, 82, 10.1 na nūnaṃ daivataṃ kiṃcit kālena balavattaram /
Rām, Ay, 82, 24.1 tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane /
Rām, Ay, 83, 4.2 āgamya prāñjaliḥ kāle guho bharatam abravīt //
Rām, Ay, 87, 5.2 anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ //
Rām, Ay, 87, 5.2 anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ //
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ay, 88, 27.1 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
Rām, Ay, 89, 6.1 jaṭājinadharāḥ kāle valkalottaravāsasaḥ /
Rām, Ay, 91, 3.1 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
Rām, Ay, 94, 8.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
Rām, Ay, 94, 12.1 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
Rām, Ay, 94, 26.2 samprāptakālaṃ dātavyaṃ dadāsi na vilambase //
Rām, Ay, 94, 27.1 kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ /
Rām, Ay, 94, 48.1 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ /
Rām, Ay, 94, 54.2 vibhajya kāle kālajña sarvān bharata sevase //
Rām, Ay, 94, 54.2 vibhajya kāle kālajña sarvān bharata sevase //
Rām, Ay, 98, 25.2 sametya ca vyapeyātāṃ kālam āsādya kaṃcana //
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Rām, Ay, 106, 8.2 sutyākāle vinirvṛtte vediṃ gataravām iva //
Rām, Ay, 110, 8.1 pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ay, 111, 4.2 saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ //
Rām, Ār, 2, 9.1 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
Rām, Ār, 9, 6.1 kāle kāle ca niratā niyamair vividhair vane /
Rām, Ār, 9, 6.1 kāle kāle ca niratā niyamair vividhair vane /
Rām, Ār, 9, 11.1 homakāle tu samprāpte parvakāleṣu cānagha /
Rām, Ār, 9, 11.1 homakāle tu samprāpte parvakāleṣu cānagha /
Rām, Ār, 10, 27.2 tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ //
Rām, Ār, 10, 66.2 rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata //
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 14, 29.1 kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca /
Rām, Ār, 15, 4.1 ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
Rām, Ār, 15, 6.2 kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ //
Rām, Ār, 15, 15.2 pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ //
Rām, Ār, 15, 25.1 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ /
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 24, 16.1 durāvārān durviṣahān kālapāśopamān raṇe /
Rām, Ār, 24, 17.2 ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva //
Rām, Ār, 28, 8.2 ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam //
Rām, Ār, 28, 19.2 mṛtyukāle hi samprāpte svayam aprastave stavam //
Rām, Ār, 29, 15.1 kālapāśaparikṣiptā bhavanti puruṣā hi ye /
Rām, Ār, 31, 4.1 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ /
Rām, Ār, 31, 22.1 parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit /
Rām, Ār, 38, 2.2 abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ //
Rām, Ār, 40, 27.2 tasminn eva tataḥ kāle vaidehī śubhalocanā //
Rām, Ār, 42, 14.1 samprāptakālam ājñāya cakāra ca tataḥ svaram /
Rām, Ār, 47, 26.2 kālo 'py aṅgī bhavaty atra sasyānām iva paktaye //
Rām, Ār, 47, 27.1 sa karma kṛtavān etat kālopahatacetanaḥ /
Rām, Ār, 48, 16.2 grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi //
Rām, Ār, 49, 22.1 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase /
Rām, Ār, 49, 26.1 paretakāle puruṣo yat karma pratipadyate /
Rām, Ār, 51, 15.2 mṛtyukāle yathā martyo viparītāni sevate //
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ār, 51, 21.1 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa /
Rām, Ār, 54, 16.1 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ /
Rām, Ār, 54, 16.2 tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ //
Rām, Ār, 54, 17.1 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama /
Rām, Ār, 54, 22.2 kālenānena nābhyeṣi yadi māṃ cāruhāsini /
Rām, Ār, 54, 30.2 sarvakālamadaiś cāpi dvijaiḥ samupasevitām //
Rām, Ār, 59, 7.2 apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ //
Rām, Ār, 60, 51.1 yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ /
Rām, Ār, 61, 15.2 kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi //
Rām, Ār, 64, 6.2 sītayā kāni coktāni tasmin kāle dvijottama //
Rām, Ār, 64, 21.1 anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
Rām, Ār, 64, 21.2 so 'yam adya hataḥ śete kālo hi duratikramaḥ //
Rām, Ār, 65, 29.1 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 65, 30.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Ār, 66, 3.1 tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā /
Rām, Ār, 66, 5.1 tatas tau deśakālajñau khaḍgābhyām eva rāghavau /
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Ār, 67, 22.1 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
Rām, Ār, 69, 24.3 udāro brahmaṇā caiva pūrvakāle vinirmitaḥ //
Rām, Ki, 1, 6.1 sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ /
Rām, Ki, 7, 17.2 durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ //
Rām, Ki, 9, 3.2 ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ //
Rām, Ki, 9, 15.2 sthitasya ca mama dvāri sa kālo vyatyavartata //
Rām, Ki, 9, 17.1 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam /
Rām, Ki, 11, 10.2 abravīd vacanaṃ rājann asuraṃ kālacoditam //
Rām, Ki, 14, 6.2 saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ //
Rām, Ki, 17, 10.1 ādityam iva kālena yugānte bhuvi pātitam /
Rām, Ki, 17, 44.1 kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate /
Rām, Ki, 18, 8.2 vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit //
Rām, Ki, 19, 10.2 prāptakālam aviśliṣṭam ūcur vacanam aṅganām //
Rām, Ki, 20, 8.2 vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ //
Rām, Ki, 20, 13.1 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava /
Rām, Ki, 21, 10.2 rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ //
Rām, Ki, 22, 20.1 deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye /
Rām, Ki, 22, 20.2 sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava //
Rām, Ki, 24, 3.2 na kālād uttaraṃ kiṃcit karma śakyam upāsitum //
Rām, Ki, 24, 5.2 svabhāve vartate lokas tasya kālaḥ parāyaṇam //
Rām, Ki, 24, 6.1 na kālaḥ kālam atyeti na kālaḥ parihīyate /
Rām, Ki, 24, 6.1 na kālaḥ kālam atyeti na kālaḥ parihīyate /
Rām, Ki, 24, 6.1 na kālaḥ kālam atyeti na kālaḥ parihīyate /
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 24, 8.1 kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā /
Rām, Ki, 24, 8.2 dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ //
Rām, Ki, 24, 11.2 tad alaṃ paritāpena prāptakālam upāsyatām //
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Ki, 25, 26.1 tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi /
Rām, Ki, 26, 14.2 dīptair āhutibhiḥ kāle bhasmacchannam ivānalam //
Rām, Ki, 26, 18.1 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā /
Rām, Ki, 27, 2.1 ayaṃ sa kālaḥ samprāptaḥ samayo 'dya jalāgamaḥ /
Rām, Ki, 27, 42.1 svayam eva hi viśramya jñātvā kālam upāgatam /
Rām, Ki, 27, 43.1 tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa /
Rām, Ki, 28, 6.2 niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit //
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 28, 13.1 yas tu kālavyatīteṣu mitrakāryeṣu vartate /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 28, 18.2 coditasya hi kāryasya bhavet kālavyatikramaḥ //
Rām, Ki, 28, 27.1 tasya tadvacanaṃ śrutvā kāle sādhuniveditam /
Rām, Ki, 29, 3.2 buddhvā kālam atītaṃ ca mumoha paramāturaḥ //
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Ki, 29, 36.1 sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe /
Rām, Ki, 29, 45.1 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ /
Rām, Ki, 29, 50.2 tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ //
Rām, Ki, 30, 8.2 vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye //
Rām, Ki, 30, 20.2 kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ //
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Rām, Ki, 31, 15.1 prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava /
Rām, Ki, 34, 6.2 prāptakālaṃ na jānīte viśvāmitro yathā muniḥ //
Rām, Ki, 34, 8.1 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ /
Rām, Ki, 34, 8.1 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ /
Rām, Ki, 36, 19.1 mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ /
Rām, Ki, 37, 20.1 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate /
Rām, Ki, 39, 7.1 yan manyase naravyāghra prāptakālaṃ tad ucyatām /
Rām, Ki, 39, 11.2 prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā //
Rām, Ki, 39, 11.2 prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā //
Rām, Ki, 39, 14.1 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit /
Rām, Ki, 39, 16.2 deśakālanayair yuktaḥ kāryākāryaviniścaye //
Rām, Ki, 39, 32.2 brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ //
Rām, Ki, 40, 32.2 sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ //
Rām, Ki, 41, 51.2 sampradhārya bhavadbhiś ca deśakālārthasaṃhitam //
Rām, Ki, 43, 6.2 deśakālānuvṛttaś ca nayaś ca nayapaṇḍita //
Rām, Ki, 46, 4.2 samāyānti sma medinyāṃ niśākāleṣu vānarāḥ //
Rām, Ki, 48, 4.1 kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ /
Rām, Ki, 49, 3.1 teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata //
Rām, Ki, 49, 17.2 paripetur bile tasmin kaṃcit kālam atandritāḥ //
Rām, Ki, 50, 13.2 uvāsa sukhitaḥ kālaṃ kaṃcid asmin mahāvane //
Rām, Ki, 52, 2.3 sa tu kālo vyatikrānto bile ca parivartatām //
Rām, Ki, 52, 18.2 naṣṭasaṃdeśakālārthā nipetur dharaṇītale //
Rām, Ki, 52, 21.1 tasminn atīte kāle tu sugrīveṇa kṛte svayam /
Rām, Ki, 58, 22.2 eṣa kālātyayastāvad iti vākyavidāṃ varaḥ //
Rām, Ki, 58, 29.1 tad alaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ /
Rām, Ki, 61, 12.2 deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase //
Rām, Ki, 62, 3.1 adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam /
Rām, Ki, 62, 3.2 deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ //
Rām, Ki, 64, 13.1 sāmprataṃ kālabhedena yā gatistāṃ nibodhata /
Rām, Ki, 65, 32.2 sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ //
Rām, Su, 1, 117.1 tvarate kāryakālo me ahaścāpyativartate /
Rām, Su, 1, 167.1 adya dīrghasya kālasya bhaviṣyāmyaham āśitā /
Rām, Su, 2, 33.2 praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat //
Rām, Su, 2, 37.1 bhūtāścārthā vipadyante deśakālavirodhitāḥ /
Rām, Su, 2, 47.1 pradoṣakāle hanumāṃstūrṇam utpatya vīryavān /
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Rām, Su, 7, 41.2 pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ //
Rām, Su, 9, 7.1 deśakālābhiyuktena yuktavākyābhidhāyinā /
Rām, Su, 10, 5.1 sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram /
Rām, Su, 10, 8.2 dhruvaṃ prāyam upeṣyanti kālasya vyativartane //
Rām, Su, 11, 19.1 asminn evaṃgate kārye prāptakālaṃ kṣamaṃ ca kim /
Rām, Su, 12, 8.1 prahṛṣṭamanuje kāle mṛgapakṣisamākule /
Rām, Su, 12, 48.1 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī /
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 17, 1.1 tasminn eva tataḥ kāle rājaputrī tvaninditā /
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 22, 24.3 na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam //
Rām, Su, 24, 25.1 acireṇaiva kālena prāpsyāmyeva manoratham /
Rām, Su, 24, 26.2 acireṇaiva kālena bhaviṣyati hataprabhā //
Rām, Su, 24, 32.2 samayo yastu nirdiṣṭastasya kālo 'yam āgataḥ //
Rām, Su, 24, 46.1 sāham evaṃgate kāle martum icchāmi sarvathā /
Rām, Su, 25, 9.2 uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam //
Rām, Su, 26, 10.1 nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm /
Rām, Su, 28, 37.1 bhūtāścārthā vinaśyanti deśakālavirodhitāḥ /
Rām, Su, 31, 27.1 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ /
Rām, Su, 33, 20.2 deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ //
Rām, Su, 33, 54.1 te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca /
Rām, Su, 34, 26.2 drakṣyāmyalpena kālena rāvaṇaṃ sasuhṛjjanam //
Rām, Su, 35, 7.2 ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam //
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Su, 36, 19.2 bhakṣya gṛddhena kālena dāritā tvām upāgatā //
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Rām, Su, 38, 14.1 dṛṣṭā kathaṃcid bhavatī na kālaḥ pariśocitum /
Rām, Su, 44, 5.2 karma cāpi samādheyaṃ deśakālavirodhitam //
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 45, 39.2 tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 46, 4.2 deśakālavibhāgajñastvam eva matisattamaḥ //
Rām, Su, 48, 2.2 kālayuktam uvācedaṃ vaco vipulam arthavat //
Rām, Su, 49, 19.1 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca /
Rām, Su, 49, 34.1 tad alaṃ kālapāśena sītā vigraharūpiṇā /
Rām, Su, 51, 1.2 deśakālahitaṃ vākyaṃ bhrātur uttaram abravīt //
Rām, Su, 51, 10.2 nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim //
Rām, Su, 52, 7.1 mumoca hanumān agniṃ kālānalaśikhopamam //
Rām, Su, 52, 8.2 kālāgnir iva jajvāla prāvardhata hutāśanaḥ //
Rām, Su, 56, 20.1 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi /
Rām, Su, 64, 4.2 vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate //
Rām, Su, 65, 26.1 kathaṃcid bhavatī dṛṣṭā na kālaḥ pariśocitum /
Rām, Yu, 1, 12.2 mayā kālam imaṃ prāpya dattastasya mahātmanaḥ //
Rām, Yu, 2, 13.3 asminkāle mahāprājña sattvamātiṣṭha tejasā //
Rām, Yu, 4, 47.2 kāle kālagṛhītānāṃ nakṣatraṃ grahapīḍitam //
Rām, Yu, 4, 47.2 kāle kālagṛhītānāṃ nakṣatraṃ grahapīḍitam //
Rām, Yu, 4, 72.1 samprāpto mantrakālo naḥ sāgarasyeha laṅghane /
Rām, Yu, 5, 4.1 śokaśca kila kālena gacchatā hyapagacchati /
Rām, Yu, 5, 17.2 bhūyastanutarā sītā deśakālaviparyayāt //
Rām, Yu, 9, 8.2 tasya vikramakālāṃstān yuktān āhur manīṣiṇaḥ //
Rām, Yu, 10, 1.2 abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ //
Rām, Yu, 10, 15.2 na gṛhṇantyakṛtātmānaḥ kālasya vaśam āgatāḥ //
Rām, Yu, 10, 17.1 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā /
Rām, Yu, 10, 19.2 kālābhipannāḥ sīdanti yathā vālukasetavaḥ //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 13.1 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ /
Rām, Yu, 11, 37.2 adeśakāle samprāptaḥ sarvathā śaṅkyatām ayam //
Rām, Yu, 11, 47.1 adeśakāle samprāpta ityayaṃ yad vibhīṣaṇaḥ /
Rām, Yu, 11, 48.1 sa eṣa deśaḥ kālaśca bhavatīha yathā tathā /
Rām, Yu, 11, 56.1 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara /
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 13, 22.2 alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām //
Rām, Yu, 16, 20.1 śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 21.2 śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ //
Rām, Yu, 21, 26.1 putrā vaivasvatasyātra pañcakālāntakopamāḥ /
Rām, Yu, 22, 3.2 ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ //
Rām, Yu, 23, 13.2 pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam //
Rām, Yu, 23, 40.2 abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 25, 2.2 uvāca kāle kālajñā smitapūrvābhibhāṣiṇī //
Rām, Yu, 25, 2.2 uvāca kāle kālajñā smitapūrvābhibhāṣiṇī //
Rām, Yu, 26, 7.1 saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha /
Rām, Yu, 26, 28.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
Rām, Yu, 26, 30.2 kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate /
Rām, Yu, 26, 30.2 kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate /
Rām, Yu, 27, 1.2 na marṣayati duṣṭātmā kālasya vaśam āgataḥ //
Rām, Yu, 29, 7.1 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
Rām, Yu, 29, 13.1 te tvadīrgheṇa kālena girim āruhya sarvataḥ /
Rām, Yu, 31, 15.2 kālajño rāghavaḥ kāle saṃyugāyābhyacodayat //
Rām, Yu, 31, 15.2 kālajño rāghavaḥ kāle saṃyugāyābhyacodayat //
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 31, 20.1 tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau /
Rām, Yu, 36, 30.2 abravīt kālasamprāptam asaṃbhrāntam idaṃ vacaḥ //
Rām, Yu, 36, 31.1 na kālaḥ kapirājendra vaiklavyam anuvartitum /
Rām, Yu, 37, 10.1 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam /
Rām, Yu, 38, 19.1 na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ /
Rām, Yu, 41, 7.2 śokakāle samutpanne harṣakāraṇam utthitam //
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 45, 31.2 prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ //
Rām, Yu, 47, 124.2 ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ //
Rām, Yu, 48, 83.2 kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 49, 20.2 acireṇaiva kālena śūnyo loko bhaviṣyati //
Rām, Yu, 49, 24.2 vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate //
Rām, Yu, 49, 25.3 kālastu kriyatām asya śayane jāgare tathā //
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 51, 6.1 deśakālavihīnāni karmāṇi viparītavat /
Rām, Yu, 51, 9.2 bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ //
Rām, Yu, 51, 11.1 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam /
Rām, Yu, 51, 12.1 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
Rām, Yu, 51, 22.2 kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām //
Rām, Yu, 51, 24.1 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām /
Rām, Yu, 51, 32.1 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā /
Rām, Yu, 52, 4.1 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit /
Rām, Yu, 54, 26.2 na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ //
Rām, Yu, 55, 75.1 tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ /
Rām, Yu, 55, 84.1 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt /
Rām, Yu, 55, 87.1 apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ /
Rām, Yu, 55, 96.2 mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam //
Rām, Yu, 55, 120.1 athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam /
Rām, Yu, 57, 8.2 punar jātam ivātmānaṃ manyate kālacoditaḥ //
Rām, Yu, 57, 67.2 pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ //
Rām, Yu, 59, 50.2 gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi //
Rām, Yu, 59, 60.2 mārutaḥ kālasampakvaṃ vṛntāt tālaphalaṃ yathā //
Rām, Yu, 59, 85.2 atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ //
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 61, 3.1 mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 61, 27.2 tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kaṃcana //
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 69, 8.2 vṛto vānarasainyena kālāntakayamopamaḥ //
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 74, 24.2 baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi //
Rām, Yu, 75, 2.2 kālāśvayukte mahati sthitaḥ kālāntakopamaḥ //
Rām, Yu, 76, 33.1 tayor atha mahān kālo vyatīyād yudhyamānayoḥ /
Rām, Yu, 77, 6.2 uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ //
Rām, Yu, 77, 6.2 uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ //
Rām, Yu, 78, 29.2 sajyam āyamya durdharṣaḥ kālo lokakṣaye yathā //
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Yu, 82, 38.2 rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye //
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Yu, 83, 37.2 niryayau rāvaṇo mohād vadhārthī kālacoditaḥ //
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 85, 5.2 bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām //
Rām, Yu, 88, 22.1 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām /
Rām, Yu, 88, 38.1 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ /
Rām, Yu, 88, 44.1 parākramasya kālo 'yaṃ samprāpto me cirepsitaḥ /
Rām, Yu, 89, 19.2 kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet //
Rām, Yu, 91, 11.2 atiraudram anāsādyaṃ kālenāpi durāsadam //
Rām, Yu, 92, 29.2 na raṇārthāya vartante mṛtyukāle 'bhivartataḥ //
Rām, Yu, 93, 5.1 tvayādya hi mamānārya cirakālasamārjitam /
Rām, Yu, 93, 18.1 deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca /
Rām, Yu, 93, 19.2 yuddhakālaśca vijñeyaḥ parasyāntaradarśanam //
Rām, Yu, 97, 2.2 vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate //
Rām, Yu, 106, 11.2 dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā //
Rām, Yu, 114, 33.2 bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata //
Rām, Yu, 116, 88.2 kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ //
Rām, Utt, 1, 20.1 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ /
Rām, Utt, 2, 13.1 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ /
Rām, Utt, 2, 28.2 acireṇaiva kālena sūtā viśravasaṃ sutam //
Rām, Utt, 3, 1.2 acireṇaiva kālena piteva tapasi sthitaḥ //
Rām, Utt, 3, 28.2 acireṇaikakālena sampūrṇā tasya śāsanāt //
Rām, Utt, 3, 30.1 kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ /
Rām, Utt, 3, 30.1 kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ /
Rām, Utt, 4, 16.1 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām /
Rām, Utt, 4, 23.1 kenacit tvatha kālena rāma sālakaṭaṃkaṭā /
Rām, Utt, 6, 44.1 bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ /
Rām, Utt, 7, 38.2 kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat //
Rām, Utt, 9, 1.1 kasyacit tvatha kālasya sumālī nāma rākṣasaḥ /
Rām, Utt, 9, 4.1 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 9, 31.1 atha vitteśvaro devastatra kālena kenacit /
Rām, Utt, 10, 3.2 tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ //
Rām, Utt, 10, 4.2 nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ //
Rām, Utt, 13, 1.1 atha lokeśvarotsṛṣṭā tatra kālena kenacit /
Rām, Utt, 14, 12.1 sa durātmā samudyamya kāladaṇḍopamāṃ gadām /
Rām, Utt, 19, 20.2 kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ //
Rām, Utt, 19, 21.2 kāleneha vipanno 'haṃ hetubhūtastu me bhavān //
Rām, Utt, 20, 22.2 kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham //
Rām, Utt, 22, 6.2 kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham //
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Rām, Utt, 27, 19.2 devatāstoṣayiṣyāmi jñātvā kālam upasthitam //
Rām, Utt, 27, 39.1 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām /
Rām, Utt, 32, 6.2 sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau //
Rām, Utt, 32, 23.1 nātidīrgheṇa kālena sa tato rākṣaso balī /
Rām, Utt, 32, 28.1 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa /
Rām, Utt, 32, 52.1 rudrakālāviva kruddhau tau tathā rākṣasārjunau /
Rām, Utt, 34, 26.2 kramaśaḥ sāgarān sarvān saṃdhyākālam avandata //
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 35, 35.1 adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ /
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //
Rām, Utt, 36, 33.2 tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 40, 16.1 kāle ca vāsavo varṣaṃ pātayatyamṛtopamam /
Rām, Utt, 45, 23.2 harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa //
Rām, Utt, 49, 11.3 saṃtyajiṣyati dharmātmā kālena mahatā mahān //
Rām, Utt, 50, 11.1 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati /
Rām, Utt, 50, 12.2 saṃtyajiṣyati dharmātmā kālena mahatā kila //
Rām, Utt, 51, 9.1 mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī /
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 57, 17.2 kālaparyāyayogena rājā mitrasaho 'bhavat //
Rām, Utt, 57, 32.1 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati /
Rām, Utt, 60, 2.1 tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ /
Rām, Utt, 60, 6.2 bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim //
Rām, Utt, 62, 10.1 kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ /
Rām, Utt, 63, 11.1 kāle kāle ca māṃ vīra ayodhyām avalokitum /
Rām, Utt, 63, 11.1 kāle kāle ca māṃ vīra ayodhyām avalokitum /
Rām, Utt, 64, 5.2 akāle kālam āpannaṃ duḥkhāya mama putraka //
Rām, Utt, 64, 8.2 mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā //
Rām, Utt, 65, 8.1 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ /
Rām, Utt, 71, 3.1 atha kāle tu kasmiṃścid rājā bhārgavam āśramam /
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Rām, Utt, 72, 14.2 araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām //
Rām, Utt, 77, 3.2 kālaṃ tatrāvasat kaṃcid veṣṭamāno yathoragaḥ //
Rām, Utt, 81, 23.1 sa kāle prāptavāṃl lokam ilo brāhmam anuttamam /
Rām, Utt, 89, 7.1 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ /
Rām, Utt, 89, 9.1 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ /
Rām, Utt, 89, 11.1 atha dīrghasya kālasya rāmamātā yaśasvinī /
Rām, Utt, 89, 14.1 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati /
Rām, Utt, 89, 14.1 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati /
Rām, Utt, 90, 1.1 kasyacittvatha kālasya yudhājit kekayo nṛpaḥ /
Rām, Utt, 91, 6.1 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam /
Rām, Utt, 91, 7.1 te baddhāḥ kālapāśena saṃvartena vidāritāḥ /
Rām, Utt, 92, 15.2 kālaṃ gatam api snehānna jajñāte 'tidhārmikau //
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /
Rām, Utt, 93, 1.1 kasyacittvatha kālasya rāme dharmapathe sthite /
Rām, Utt, 93, 1.2 kālastāpasarūpeṇa rājadvāram upāgamat //
Rām, Utt, 94, 2.2 māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ //
Rām, Utt, 94, 13.2 kālo naravaraśreṣṭha samīpam upavartitum //
Rām, Utt, 94, 16.1 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam /
Rām, Utt, 95, 10.1 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca /
Rām, Utt, 95, 16.2 saṃsmṛtya kālavākyāni tato duḥkham upeyivān //
Rām, Utt, 95, 18.1 tato buddhyā viniścitya kālavākyāni rāghavaḥ /
Rām, Utt, 96, 2.2 pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī //
Rām, Utt, 96, 9.1 tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ /
Rām, Utt, 97, 3.1 praveśayata saṃbhārānmā bhūt kālātyayo yathā /
Saundarānanda
SaundĀ, 1, 15.2 kāle nimīyate somo na cākāle pramīyate //
SaundĀ, 1, 56.2 tasmādalpena kālena tattadāpūpuran puram //
SaundĀ, 2, 1.1 tataḥ kadācitkālena tadavāpa kulakramāt /
SaundĀ, 2, 31.2 rājadharmasthitatvācca kāle sasyam asūṣavat //
SaundĀ, 2, 36.1 gurubhirvidhivat kāle saumyaḥ somam amīmapat /
SaundĀ, 2, 37.2 darśanāccaiva dharmasya kāle svargam avīvasat //
SaundĀ, 2, 46.1 atha tasmin tathā kāle dharmakāmā divaukasaḥ /
SaundĀ, 2, 61.1 tasya kālena satputrau vavṛdhāte bhavāya tau /
SaundĀ, 4, 24.2 tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma //
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 5, 9.2 asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ //
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 32.1 āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle /
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
SaundĀ, 6, 44.2 athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca //
SaundĀ, 9, 26.1 yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ /
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 10.2 triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ //
SaundĀ, 12, 11.2 so 'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ //
SaundĀ, 13, 7.2 mantukāle cikitsārthaṃ cakre nātmānuvṛttaye //
SaundĀ, 15, 53.2 nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ //
SaundĀ, 15, 62.2 nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate //
SaundĀ, 15, 65.1 ityanena prayogeṇa kāle sevitumarhasi /
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
SaundĀ, 16, 49.1 kleśaprahāṇāya ca niścitena kālo 'bhyupāyaśca parīkṣitavyaḥ /
SaundĀ, 16, 50.2 kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
SaundĀ, 16, 52.1 taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam /
SaundĀ, 16, 54.1 śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ /
SaundĀ, 16, 56.1 pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 58.1 yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 65.1 ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle /
SaundĀ, 16, 65.2 kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca //
SaundĀ, 16, 65.2 kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca //
SaundĀ, 16, 67.1 saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya /
SaundĀ, 16, 71.1 anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva /
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
SaundĀ, 18, 2.1 draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ /
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
Saṅghabhedavastu
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 4.1 pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi //
VaiśSū, 2, 2, 11.1 kāraṇe kālākhyā //
VaiśSū, 5, 2, 23.0 dikkālāvākāśaṃ ca kriyāvadbhyo vaidharmyānniṣkriyāṇi //
VaiśSū, 5, 2, 28.1 kāraṇena kāla iti //
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
VaiśSū, 7, 1, 19.1 ekakālatvāt //
VaiśSū, 7, 1, 32.1 kāraṇena kāla iti //
VaiśSū, 7, 2, 25.1 ekadikkālābhyāṃ saṃnikṛṣṭaviprakṛṣṭābhyāṃ paramaparam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 27.1 brahmagandhiṃ karmakāle bhuktikāle ca vartulam /
Vṛddhayamasmṛti, 1, 27.1 brahmagandhiṃ karmakāle bhuktikāle ca vartulam /
Yogasūtra
YS, 1, 14.1 sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ //
YS, 1, 26.1 sa pūrveṣām api guruḥ kālenānavacchedāt //
YS, 2, 31.1 ete jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam //
YS, 2, 50.1 sa tu bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
YS, 4, 9.1 jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt //
Śira'upaniṣad
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 43.0 akṣarāt saṃjāyate kālaḥ kālād vyāpaka ucyate //
ŚiraUpan, 1, 43.0 akṣarāt saṃjāyate kālaḥ kālād vyāpaka ucyate //
Śvetāśvataropaniṣad
ŚvetU, 1, 2.1 kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣeti cintyam /
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
ŚvetU, 3, 2.2 pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ //
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 6, 1.1 svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ /
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 3.2 ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ //
ŚvetU, 6, 5.1 ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ /
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
ŚvetU, 6, 16.1 sa viśvakṛd viśvavid ātmayonir jñaḥ kālakāro guṇī sarvavidyaḥ /
Abhidharmakośa
AbhidhKo, 5, 25.1 sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt /
Agnipurāṇa
AgniPur, 2, 14.1 ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ /
AgniPur, 8, 7.2 sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān //
AgniPur, 14, 13.2 dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau //
AgniPur, 17, 3.1 svargakāle mahattattvamahaṅkārastato 'bhavat /
AgniPur, 17, 11.2 tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim //
Amarakośa
AKośa, 1, 69.2 kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ //
AKośa, 1, 126.1 kālo diṣṭo 'py anehāpi samayo 'py atha pakṣatiḥ /
AKośa, 1, 139.2 samarātridive kāle viṣuvadviṣuvaṃ ca tat //
AKośa, 1, 213.2 tālaḥ kālakriyāmānaṃ layaḥ sāmyam athāstriyām //
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
AKośa, 2, 495.2 tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ //
AKośa, 2, 495.2 tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ //
AKośa, 2, 586.2 āyur jīvitakālo nā jīvātur jīvanauṣadham //
Amaruśataka
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 19.1 kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ /
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 2, 12.1 śītakāle vasante ca mandam eva tato 'nyadā /
AHS, Sū., 2, 26.1 kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
AHS, Sū., 3, 17.2 tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam //
AHS, Sū., 4, 27.2 rasāyanāni siddhāni vṛṣyayogāṃś ca kālavit //
AHS, Sū., 4, 32.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 5, 2.2 hitāhitatve tad bhūyo deśakālāv apekṣate //
AHS, Sū., 5, 44.2 kiṃcit kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ //
AHS, Sū., 5, 78.2 śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu //
AHS, Sū., 7, 27.2 sūkṣmaṃ tāmrarajaḥ kāle sakṣaudraṃ hṛdviśodhanam //
AHS, Sū., 7, 70.2 nidrā saṃtoṣatṛptasya svaṃ kālaṃ nātivartate //
AHS, Sū., 8, 35.2 kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tanmanāḥ //
AHS, Sū., 8, 56.1 prayuñjītāhāraṃ vidhiniyamitaṃ kālaḥ sa hi mataḥ //
AHS, Sū., 12, 26.1 tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati /
AHS, Sū., 12, 27.1 pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ /
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Sū., 12, 28.2 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ //
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu /
AHS, Sū., 12, 35.1 arthair asātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣkṛtam /
AHS, Sū., 12, 38.2 vidyāt kālas tu śītoṣṇavarṣābhedāt tridhā mataḥ //
AHS, Sū., 12, 67.1 dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ /
AHS, Sū., 13, 11.1 dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ /
AHS, Sū., 13, 19.2 te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api //
AHS, Sū., 13, 30.1 śodhayec chodhanaiḥ kāle yathāsannaṃ yathābalam /
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 13, 41.2 ūrdhvajatruvikāreṣu svapnakāle praśasyate //
AHS, Sū., 14, 16.1 yuktyā vā deśakālādibalatas tān upācaret /
AHS, Sū., 16, 21.2 mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca //
AHS, Sū., 18, 12.1 atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi /
AHS, Sū., 18, 29.2 krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ //
AHS, Sū., 18, 33.2 śleṣmakāle gate jñātvā koṣṭhaṃ samyag virecayet //
AHS, Sū., 20, 14.2 svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ //
AHS, Sū., 21, 6.2 kāleṣveṣu niśāhāranāvanānte ca madhyamam //
AHS, Sū., 22, 33.2 nimeṣonmeṣakālena samaṃ mātrā tu sā smṛtā //
AHS, Sū., 23, 19.1 svapnena rātrau kālasya saumyatvena ca tarpitā /
AHS, Sū., 24, 4.1 kāle sādhāraṇe prātaḥ sāyaṃ vottānaśāyinaḥ /
AHS, Sū., 25, 40.2 kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ //
AHS, Sū., 27, 34.2 alpakālaṃ vahatyalpaṃ durviddhā tailacūrṇanaiḥ //
AHS, Sū., 29, 37.2 aśitaṃ mātrayā kāle pathyaṃ yāti jarāṃ sukham //
AHS, Śār., 1, 66.1 tasmiṃs tvekāhayāte 'pi kālaḥ sūterataḥ param /
AHS, Śār., 2, 53.2 janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum //
AHS, Śār., 3, 55.1 annaṃ kāle 'bhyavahṛtaṃ koṣṭhaṃ prāṇānilāhṛtam /
AHS, Śār., 3, 77.1 sahajaṃ kālajaṃ yuktikṛtaṃ dehabalaṃ tridhā /
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Śār., 4, 53.1 saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe /
AHS, Śār., 4, 53.1 saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe /
AHS, Śār., 4, 55.1 kālāntaraprāṇaharā māsamāsārdhajīvitāḥ /
AHS, Śār., 5, 14.1 ato 'nyathā vā yasya syāt sarve te kālacoditāḥ /
AHS, Śār., 5, 53.1 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāsamāśrayāḥ /
AHS, Śār., 6, 7.2 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak //
AHS, Śār., 6, 16.1 tat sarvam abhito vākyaṃ vākyakāle 'thavā punaḥ /
AHS, Nidānasthāna, 1, 9.1 saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ /
AHS, Nidānasthāna, 1, 11.2 naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam //
AHS, Nidānasthāna, 2, 23.1 kāle yathāsvaṃ sarveṣāṃ pravṛttir vṛddhireva vā /
AHS, Nidānasthāna, 2, 56.2 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt //
AHS, Nidānasthāna, 2, 63.2 śuddhyaśuddhau jvaraḥ kālaṃ dīrgham apyanuvartate //
AHS, Nidānasthāna, 2, 65.2 doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī //
AHS, Nidānasthāna, 2, 69.1 viṣamo viṣamārambhakriyākālo 'nuṣaṅgavān /
AHS, Nidānasthāna, 2, 76.1 manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate /
AHS, Nidānasthāna, 2, 76.2 dhātūn prakṣobhayan doṣo mokṣakāle vilīyate //
AHS, Nidānasthāna, 4, 31.2 hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
AHS, Nidānasthāna, 6, 41.1 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi /
AHS, Nidānasthāna, 10, 20.2 kālenopekṣitāḥ sarve yad yānti madhumehatām //
AHS, Nidānasthāna, 11, 47.2 svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ //
AHS, Nidānasthāna, 14, 4.1 kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ /
AHS, Nidānasthāna, 16, 9.1 kālāntareṇa gambhīraṃ sarvān dhātūn abhidravat /
AHS, Cikitsitasthāna, 1, 8.2 vamanāni prayuñjīta balakālavibhāgavit //
AHS, Cikitsitasthāna, 1, 21.2 laṅghanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ //
AHS, Cikitsitasthāna, 1, 68.2 kaṣāyaṃ taṃ piban kāle jvarān sarvān apohati //
AHS, Cikitsitasthāna, 1, 80.2 yathocite 'thavā kāle deśasātmyānurodhataḥ //
AHS, Cikitsitasthāna, 1, 85.1 vamanasvedakālāmbukaṣāyalaghubhojanaiḥ /
AHS, Cikitsitasthāna, 1, 109.1 vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā /
AHS, Cikitsitasthāna, 1, 173.1 jvarakālasmṛtiṃ cāsya hāribhir viṣayair haret /
AHS, Cikitsitasthāna, 2, 1.4 raktapittaṃ sukhe kāle sādhayen nirupadravam //
AHS, Cikitsitasthāna, 2, 4.1 deśakālādyavasthāṃ ca raktapitte prayojayet /
AHS, Cikitsitasthāna, 3, 45.2 pibed vāri sahakṣaudraṃ kāleṣvannasya vā triṣu //
AHS, Cikitsitasthāna, 5, 48.1 dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ /
AHS, Cikitsitasthāna, 6, 76.1 annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit /
AHS, Cikitsitasthāna, 7, 10.2 jīryatyetāvatā pānaṃ kālena vipathāśritam //
AHS, Cikitsitasthāna, 7, 34.2 nirāmaṃ kṣudhitaṃ kāle pāyayed bahumākṣikam //
AHS, Cikitsitasthāna, 8, 1.3 kāle sādhāraṇe vyabhre nātidurbalam arśasam /
AHS, Cikitsitasthāna, 8, 38.2 balakālavikārajño bhiṣak takraṃ prayojayet //
AHS, Cikitsitasthāna, 8, 101.1 yat tu pittolbaṇaṃ raktaṃ gharmakāle pravartate /
AHS, Cikitsitasthāna, 9, 9.2 yukte 'nnakāle kṣutkṣāmaṃ laghvannaprati bhojayet //
AHS, Cikitsitasthāna, 9, 41.1 cirakālānuṣaktāpi naśyatyāśu pravāhikā /
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 2.1 annakāle yavāgvādi pañcakolādibhir yutam /
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 11, 57.2 dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ //
AHS, Cikitsitasthāna, 13, 46.2 sarvakālopayogena kāntilāvaṇyapuṣṭidam //
AHS, Cikitsitasthāna, 14, 119.1 svaṃ svaṃ kuryāt kramaṃ miśraṃ miśradoṣe ca kālavit /
AHS, Cikitsitasthāna, 14, 119.2 gataprasavakālāyai nāryai gulme 'srasaṃbhave //
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 19, 94.2 snehe ca kālayukte na kuṣṭham ativartate sādhyam //
AHS, Cikitsitasthāna, 20, 23.2 kāle viḍaṅgatailena tatas tam anuvāsayet //
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Cikitsitasthāna, 22, 55.2 kāle 'nuvāsanaṃ tailair madhurauṣadhasādhitaiḥ //
AHS, Kalpasiddhisthāna, 1, 6.1 tataḥ suguptaṃ saṃsthāpya kāryakāle prayojayet /
AHS, Kalpasiddhisthāna, 2, 7.1 atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam /
AHS, Kalpasiddhisthāna, 2, 24.2 kṣaudradrākṣārasopetaṃ varṣākāle virecanam //
AHS, Kalpasiddhisthāna, 2, 27.1 trivṛtā śarkarātulyā grīṣmakāle virecanam /
AHS, Kalpasiddhisthāna, 2, 32.2 phalakāle pariṇataṃ phalaṃ tasya samāharet //
AHS, Kalpasiddhisthāna, 2, 62.1 kuryāt saṃśleṣaviśleṣakālasaṃskārayuktibhiḥ //
AHS, Kalpasiddhisthāna, 3, 31.2 yavāgūṃ tanukāṃ dadyāt snehasvedau ca kālavit //
AHS, Kalpasiddhisthāna, 4, 69.2 prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam //
AHS, Kalpasiddhisthāna, 4, 70.1 balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ /
AHS, Kalpasiddhisthāna, 5, 5.1 phalavartyas tathā svedāḥ kālaṃ jñātvā virecanam /
AHS, Kalpasiddhisthāna, 6, 5.2 gṛhṇīyād auṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet //
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Utt., 1, 12.2 prathame divase tasmāt trikālaṃ madhusarpiṣī //
AHS, Utt., 1, 14.2 stanyānupānaṃ dvau kālau navanītaṃ prayojayet //
AHS, Utt., 2, 26.1 anubandhe yathāvyādhi pratikurvīta kālavit /
AHS, Utt., 2, 29.2 vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam //
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 4, 12.2 guruvṛddhādayaḥ prāyaḥ kālaṃ saṃdhyāsu lakṣayet //
AHS, Utt., 4, 29.2 hasantam annakāle ca rākṣasādhiṣṭhitaṃ vadet //
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
AHS, Utt., 7, 5.1 kālāntareṇa sa punaścaivam eva viceṣṭate /
AHS, Utt., 14, 9.1 atha sādhāraṇe kāle śuddhasaṃbhojitātmanaḥ /
AHS, Utt., 16, 46.1 ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ /
AHS, Utt., 18, 18.1 srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ /
AHS, Utt., 18, 57.2 chucchundarī kālamṛtā gṛhaṃ madhukarīkṛtam //
AHS, Utt., 21, 53.3 vardhamānaḥ sa kālena muṣkavallambate 'tiruk //
AHS, Utt., 25, 5.1 dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim /
AHS, Utt., 26, 7.1 kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca /
AHS, Utt., 26, 46.1 tathāntrāṇi viśantyantastatkālaṃ pīḍayanti ca /
AHS, Utt., 27, 20.1 vibhajya deśaṃ kālaṃ ca vātaghnauṣadhasaṃyutam /
AHS, Utt., 29, 19.1 doṣā māṃsāsragāḥ pādau kālenāśritya kurvate /
AHS, Utt., 29, 25.1 naśyantyanye bhavantyanye dīrghakālānubandhinaḥ /
AHS, Utt., 35, 60.1 viṣaprakṛtikālānnadoṣadūṣyādisaṃgame /
AHS, Utt., 38, 5.1 romaharṣaḥ srutir mūrchā dīrghakālānubandhanam /
AHS, Utt., 38, 33.2 yathāyathaṃ vā kāleṣu doṣāṇāṃ vṛddhihetuṣu //
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
AHS, Utt., 39, 117.2 tatkāla eva vā yuktaṃ yuktam ālocya mātrayā //
AHS, Utt., 39, 137.2 yogaṃ yogyaṃ tatas tasya kālāpekṣaṃ prayojayet //
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
AHS, Utt., 39, 164.2 jīvanti kālaṃ vipulaṃ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ //
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 40, 41.2 deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām //
AHS, Utt., 40, 58.2 tad deśakālabalato vikalpanīyaṃ yathāyogam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 8.3 tatra sadyaḥprāṇaharaṃ bādhanaṃ kālāntareṇānubādhanamiti /
ASaṃ, 1, 22, 2.1 saptavidhāḥ khalu rogā bhavanti sahagarbhajātapīḍākālaprabhāvasvabhāvajāḥ /
ASaṃ, 1, 22, 2.7 kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca /
ASaṃ, 1, 22, 2.9 svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca /
ASaṃ, 1, 22, 2.10 tatra kālajā rakṣaṇakṛtāḥ arakṣaṇajā akālajāḥ /
ASaṃ, 1, 22, 9.1 pariṇāmaḥ punaḥ kāla ucyate so'pi śītoṣṇavarṣabhedāttridhā /
ASaṃ, 1, 22, 9.2 tatrātimātrasvalakṣaṇaḥ kālo'tiyogaḥ /
ASaṃ, 1, 22, 10.3 arthakarmakālāḥ punaḥ samyagyogenopaśayād bhūyiṣṭhaṃ svāsthyahetavaḥ /
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
Bhallaṭaśataka
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
Bodhicaryāvatāra
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
BoCA, 1, 33.1 kimu niravadhisattvasaṃkhyayā niravadhikālam anuprayacchataḥ /
BoCA, 4, 21.2 anādikālopacitāt pāpātkā sugatau kathā //
BoCA, 5, 16.1 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
BoCA, 5, 42.2 dānakāle tu śīlasya yasmāduktamupekṣaṇam //
BoCA, 6, 30.1 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
BoCA, 6, 58.2 saivopamā mṛtyukāle cirajīvyalpajīvinoḥ //
BoCA, 6, 105.1 na hi kālopapannena dānavighnaḥ kṛto'rthinā /
BoCA, 7, 14.2 mūḍha kālo na nidrāyā iyaṃ naur durlabhā punaḥ //
BoCA, 7, 48.2 anyac ca kāryakālaṃ ca hīnaṃ tac ca na sādhitam //
BoCA, 8, 87.1 vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu /
BoCA, 8, 169.2 anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ //
BoCA, 9, 32.2 taddṛṣṭikāle tasyāto durbalā śūnyavāsanā //
BoCA, 9, 148.1 nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati /
BoCA, 10, 39.1 devo varṣatu kālena śasyasampattirastu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 2, 1.2 utsṛṣṭapṛthivīcintaḥ pālakaḥ kālam akṣipat //
BKŚS, 2, 11.1 athātīte kvacit kāle viprān papraccha pārthivaḥ /
BKŚS, 4, 20.2 vasantakaś ceti sa taiḥ saha kālam ayāpayat //
BKŚS, 4, 73.1 tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā /
BKŚS, 4, 86.1 tasya tasyām aputrasya kāle mahati gacchati /
BKŚS, 4, 122.1 iti kāle gate bhartā māṃ kadācid abhāṣata /
BKŚS, 5, 9.2 kṛtaḥ kāle prayogo hi nāphalo jātu jāyate //
BKŚS, 5, 83.1 māsadvayaparīmāṇe tataḥ kāle 'tigacchati /
BKŚS, 5, 116.1 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ /
BKŚS, 5, 142.2 gate bahutithe kāle vīṇāpāṇir upāgataḥ //
BKŚS, 5, 152.1 evaṃ yāti kvacit kāle bhagavān mām abhāṣata /
BKŚS, 5, 181.1 kadācid āgate kāle samṛddhakuṭajārjune /
BKŚS, 5, 206.2 jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat //
BKŚS, 5, 220.2 mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ //
BKŚS, 5, 232.1 dīrghakālaṃ ca tat karma daśā ceyam anuttarā /
BKŚS, 5, 235.1 bahukālaprayāte 'pi patyau ratnāvalī mukham /
BKŚS, 6, 1.1 tataḥ smarasakhe kāle puṣpayukte niśākare /
BKŚS, 6, 4.2 alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt //
BKŚS, 7, 57.1 puryām atra śaratkāle yātrā citrā pravartitā /
BKŚS, 7, 58.1 etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā /
BKŚS, 7, 77.1 sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām /
BKŚS, 9, 83.2 ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ //
BKŚS, 9, 92.2 saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha //
BKŚS, 10, 110.2 na ca kālasvabhāvādyais tādṛśī sukarākṛtiḥ //
BKŚS, 10, 126.2 bhavatām ucitaḥ kālaḥ katamad vā vinodanam //
BKŚS, 10, 156.2 dṛśyamāno bhujaṃgo 'pi kālena paricīyate //
BKŚS, 10, 189.2 tataḥ kālāt prabhṛty eva bharatena pravartitaḥ //
BKŚS, 10, 208.2 kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam //
BKŚS, 10, 213.1 ānukūlyena nirvāhya kālam ekapade tvayā /
BKŚS, 10, 253.2 alabdhāvasaraḥ kālam etāvantam ayāpayam //
BKŚS, 11, 99.1 sa kālas tāvad āyātu svāminī yad viśaṅkitā /
BKŚS, 12, 47.2 kaṃcid abhyanayat kālam ekadāstaṃgate ravau //
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 14, 10.1 kāle kvacid atīte ca prasūtā pṛthivī sutam /
BKŚS, 14, 13.2 nītavantau ciraṃ kālam ekāharniśasaṃmitam //
BKŚS, 14, 23.2 upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatām iti //
BKŚS, 14, 30.1 atha yāte kvacit kāle mātaṅgādhipateḥ sutā /
BKŚS, 14, 40.2 kim ayaṃ kṣipyate kālo vidyā me dīyatām iti //
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 16, 1.2 ārohad ambaraṃ kāle mandendugrahacandrike //
BKŚS, 16, 88.1 anena ca prakāreṇa yātaḥ kālo mahān ayam /
BKŚS, 18, 21.1 pratyupasthitakālasya sukhasya parivarjanam /
BKŚS, 18, 93.1 tatra prasannayā kālaṃ priyayā ca prasannayā /
BKŚS, 18, 94.2 dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān //
BKŚS, 18, 99.1 kālastoke prayāte ca sadainyo dhruvako 'bravīt /
BKŚS, 18, 100.1 mayā tūktam idānīṃ me bālakālaś calo gataḥ /
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 18, 455.2 atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram //
BKŚS, 18, 476.1 are bālabalīvarda kālākālāvicakṣaṇaḥ /
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 18, 545.1 śacyāliṅganakāle 'pi dhyātvā kaṃcit tapasvinam /
BKŚS, 18, 651.2 sīdadgurutarārthānāṃ kaḥ kālo nāma kāryiṇām //
BKŚS, 18, 670.1 etha yāte kvacit kāle pitā vām ittham ādiśat /
BKŚS, 19, 1.2 campāyāṃ ramamāṇasya kālaḥ kaścid agānmama //
BKŚS, 19, 27.1 ārabhya ca tataḥ kālāt tatra yātrā pravartitā /
BKŚS, 19, 176.1 anena ca prapañcena yadā kālo bahurgataḥ /
BKŚS, 19, 195.2 na hi śrīḥ svayam āyāntī kālātikramam arhati //
BKŚS, 20, 37.2 kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati //
BKŚS, 20, 127.1 ārabhya ca tataḥ kālād gaurimuṇḍaḥ sahānujaḥ /
BKŚS, 20, 169.2 svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ //
BKŚS, 20, 269.1 evamādiśaratkālakāntivismāritapriyaḥ /
BKŚS, 20, 383.1 etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ /
BKŚS, 20, 417.1 prāptakālam idaṃ stutvā rājā senāpater vacaḥ /
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
BKŚS, 21, 52.2 kālakāraṇasāmagrīm īśvaro 'pi hy apekṣate //
BKŚS, 21, 140.2 kālenaitāvatā nūnam akṛtyaṃ kṛtyayā kṛtam //
BKŚS, 21, 170.2 dṛḍhodyamagṛhāsannā vasatī kālam akṣipat //
BKŚS, 22, 29.1 athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ /
BKŚS, 22, 40.1 dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe /
BKŚS, 22, 56.2 teṣām api paricchinnaḥ pāṭhakālaḥ kiyān api //
BKŚS, 22, 61.2 kālenaitāvatā teṣāṃ katamaḥ prakṣayaṃ gataḥ //
BKŚS, 22, 110.2 śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā //
BKŚS, 22, 156.1 yajñaguptas tayor buddhvā tat kālocitam iṅgitam /
BKŚS, 22, 214.1 annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe /
BKŚS, 22, 221.1 etāvantam ahaṃ kālaṃ vatsa rājagṛhe sthitaḥ /
BKŚS, 23, 7.1 tataḥ suptajane kāle pṛṣṭavān asmi gomukham /
BKŚS, 25, 42.1 kāle kvacid atīte tu taṃ guṇair janavallabham /
BKŚS, 25, 42.2 himakāla ivāsādhuḥ kālaḥ padmam anāśayat //
BKŚS, 25, 42.2 himakāla ivāsādhuḥ kālaḥ padmam anāśayat //
BKŚS, 25, 57.2 iti cintāparādhīnā mahāntaṃ kālam akṣipam //
BKŚS, 27, 29.2 atha sā gṛhiṇī tasya kāle putraṃ vyajāyata //
BKŚS, 27, 78.1 tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam /
BKŚS, 28, 3.1 atha yāte kvacit kāle saudhe sapriyadarśanaḥ /
Daśakumāracarita
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 46.3 kaṃcana kālaṃ viracitadaivasamādhirvigalitādhistiṣṭhatu tāvat iti //
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 68.3 kālakrameṇa natāṅgī garbhiṇī jātā //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 11.5 tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmīti //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 92.1 kaṃcit kālam atraiva nivasa //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 5, 115.1 āsīcca mama samīhitānāmahīnakālasiddhiḥ //
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 219.1 ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 15.0 ādiśa alaṃ kālaharaṇena ityanaṃsīt //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 90.0 kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām //
DKCar, 2, 8, 39.0 bhavatu kālena bahunālpena vā tadarthādhigatiḥ //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
DKCar, 2, 8, 53.0 so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍikāḥ //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 1, 18.0 kālaṃ jānāti ṛtuṃ jānāti //
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Divyāv, 1, 195.0 sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 1, 198.0 tataḥ paścāt sūryasyābhyudgamanakālasamaye tadvimānamantarhitam //
Divyāv, 1, 201.0 taistaṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśān utpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ //
Divyāv, 1, 231.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 231.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 234.0 yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṃ vimānam //
Divyāv, 1, 240.0 sa tasmin vimāne tāvat sthito yāvat sūryasyāstaṃgamanakālasamayaḥ //
Divyāv, 1, 243.0 tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam //
Divyāv, 1, 246.0 tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 1, 271.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya //
Divyāv, 1, 271.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya //
Divyāv, 1, 323.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 323.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 349.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 349.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 359.0 sa kathayati bhoḥ puruṣa adya mama piturdvādaśa varṣāṇi kālaṃ gatasya //
Divyāv, 1, 363.0 sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 363.0 sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 377.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 377.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 406.0 yadā kālaṃ kariṣyāmaḥ tadā pravrajiṣyasi //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 468.0 saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya //
Divyāv, 2, 5.0 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 2, 117.0 bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti //
Divyāv, 2, 118.0 sā kālaṃ jñātvā gacchati śīghraṃ labhate //
Divyāv, 2, 468.0 yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ //
Divyāv, 2, 542.0 tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 560.0 tato bhagavāṃsteṣāṃ vinayakālamavekṣya tadāśramapadamupasaṃkrāntaḥ //
Divyāv, 2, 605.0 atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti //
Divyāv, 2, 605.0 atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti //
Divyāv, 2, 675.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 133.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati //
Divyāv, 3, 133.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati //
Divyāv, 3, 137.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 137.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 147.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 147.0 devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 4, 39.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 4, 67.0 kālena ca kālaṃ devo vṛṣyate tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ //
Divyāv, 4, 67.0 kālena ca kālaṃ devo vṛṣyate tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ //
Divyāv, 5, 11.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 5, 25.0 sa brāhmaṇyocyate brāhmaṇa śītakālo vartate //
Divyāv, 5, 37.0 kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ ahameva tena kālena tena samayena //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 48.0 tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṃ gatā tuṣite devanikāye upapannā //
Divyāv, 7, 49.0 sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 121.0 bhagavānāha icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakām ārabhya karmaplotiṃ śrotum etasya bhagavan kālaḥ etasya sugata samayaḥ //
Divyāv, 7, 164.0 kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 102.0 katame pañca raktaṃ puruṣaṃ jānāti kālaṃ jānāti ṛtuṃ jānāti garbhamavakrāntaṃ jānāti yasyāḥ sakāśādgarbho 'vakrāmati taṃ jānāti dārakaṃ jānāti dārikāṃ jānāti //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 314.0 sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 326.0 kāle 'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 8, 542.0 yā sā pūrvadevatā kāśyapaḥ samyaksambuddho bodhisattvabhūtaḥ sa tena kālena tena samayena //
Divyāv, 8, 543.0 yaścāsau magho mahāsārthavāhaḥ eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 544.0 yaścāsau nīlādo nāma mahāyakṣaḥ eṣa evānando bhikṣustena kālena tena samayena //
Divyāv, 8, 545.0 yaścāsau candraprabho yakṣaḥ eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 548.0 yaścāsau bālāho 'śvarājaḥ maitreyo bodhisattvastena kālena tena samayena //
Divyāv, 9, 22.0 tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābhinipātamavekṣate //
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 9, 113.0 bhagavato 'ciraṃ dharmaṃ deśayato bhojanakālo 'tikrāntaḥ //
Divyāv, 9, 115.0 bhagavānāha gṛhapate bhojanakālo 'tikrānta iti //
Divyāv, 10, 3.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 10, 10.1 śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti //
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Divyāv, 11, 64.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām /
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 11, 90.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 11, 105.1 tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 178.1 tai rājñe niveditaṃ yatkhalu deva jānīthāḥ kālena devasyāntaḥpuraṃ prārthitam //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 232.1 rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 13, 5.1 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 144.1 asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 481.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 13, 500.1 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva asau svāgato bhikṣustena kālena tena samayena //
Divyāv, 15, 10.0 kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti //
Divyāv, 16, 6.0 teṣāṃ kālānukālamupasaṃkrāmatāṃ tābhyāṃ śukaśāvakābhyāṃ nāmāni parijñātāni //
Divyāv, 17, 23.1 parinirvāṇakālasamayaḥ sugatasya //
Divyāv, 17, 24.1 kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ //
Divyāv, 17, 26.1 upasaṃkramya bhagavantamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya //
Divyāv, 17, 31.1 tasmādahamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 474.1 yo 'sau rājā mūrdhāto 'hamevānanda tena kālena tena samayena //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 508.1 bhagavānāha yo 'sāvotkariko vaṇik ahameva tena kālena tena samayena //
Divyāv, 17, 512.1 yo 'sāvotkariko vaṇik tena kālena tena samayena sa eṣa rājā mūrdhātaḥ //
Divyāv, 17, 513.1 yo mūrdhāto rājā ahameva sa tena kālena tena samayena //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 66.1 sati maraṇe buddhāvalambanayā smṛtyā kālaṃ kariṣyāmaḥ //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 123.1 anupūrveṇa samakālameva putro jātaḥ //
Divyāv, 18, 132.1 tatra kālena kālaṃ bhikṣavo bhikṣuṇyaśca piṇḍapātaṃ praviśya parikathāṃ kurvanti //
Divyāv, 18, 132.1 tatra kālena kālaṃ bhikṣavo bhikṣuṇyaśca piṇḍapātaṃ praviśya parikathāṃ kurvanti //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 18, 354.1 yo 'sau sahasrayodhī eṣa eva dharmarucistena kālena tena samayena //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Divyāv, 18, 470.1 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ //
Divyāv, 18, 476.2 śrāvikā te bhaviṣyāmi tasmin kāla upasthite //
Divyāv, 18, 478.2 śrāvakāste bhaviṣyāmastasmin kāle hyupasthite //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 18, 496.1 yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena tānyetarhyaśītirdevatāsahasrāṇi //
Divyāv, 18, 512.1 sa ca dārakaḥ kālāntareṇa mahān saṃvṛtto 'bhirūpo darśanīyaḥ prāsādikaḥ //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 549.1 sa ca dārakaḥ prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 18, 593.1 yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caraṃs tamadhiṣṭhānamanuprāptaḥ //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 19, 6.1 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 19, 6.1 tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //
Divyāv, 19, 48.1 nūnamasyāḥ prasavakāla iti //
Divyāv, 19, 79.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām /
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 241.1 āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati //
Divyāv, 19, 452.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 19, 488.1 api tu yo bhaktottarikayā jeṣyati so 'vaśiṣṭaṃ kālaṃ bhojayiṣyati //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 19, 578.1 kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatir eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 45.1 nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 91.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Divyāv, 20, 96.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Gaṇakārikā
GaṇaKār, 1, 5.2 dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ //
Harivaṃśa
HV, 1, 28.1 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim /
HV, 3, 33.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
HV, 5, 3.1 sa mātāmahadoṣeṇa venaḥ kālātmajātmajaḥ /
HV, 5, 32.1 etasminn eva kāle tu yajñe paitāmahe śubhe /
HV, 6, 21.2 antakaś cābhavad dogdhā kālo lokaprakālanaḥ //
HV, 7, 2.1 yāvanto manavaś caiva yāvantaṃ kālam eva ca /
HV, 9, 29.2 kathaṃ bahuyuge kāle samatīte dvijarṣabha /
HV, 11, 17.1 śrāddhakāle mama pitur mayā piṇḍaḥ samudyataḥ /
HV, 14, 11.1 kālasya pariṇāmena laghvāhāro jitendriyaḥ /
HV, 14, 13.2 na kṣutpipāse kālaṃ vā jānāmi sma tadānagha /
HV, 14, 13.3 paścāc chiṣyasakāśāt tu kālaḥ saṃvidito mama //
HV, 15, 5.2 aṇuhaḥ kasya vai putraḥ kasmin kāle babhūva ha /
HV, 15, 10.2 pratīpasya sa rājarṣe tulyakālo narādhipaḥ /
HV, 15, 53.1 prājñānāṃ vacanaṃ kāle vṛddhānāṃ ca viśeṣataḥ /
HV, 15, 54.2 tasmin kāle kuruśreṣṭha karma cārabdham uttamam //
HV, 16, 14.2 kālena samayujyanta sarva evāyuṣaḥ kṣaye //
HV, 16, 18.2 śeṣaṃ dharmaparāḥ kālam anudhyānti svakarma tat //
HV, 21, 29.1 tato bahutithe kāle samatīte mahābalaḥ /
HV, 22, 41.2 kālena mahatā cāpi cacāra vipulaṃ tapaḥ //
HV, 23, 31.2 kālena mahatā rājan svaṃ ca sthānam upāgamat //
HV, 23, 58.1 etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /
HV, 28, 13.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet //
HV, 29, 24.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ /
HV, 29, 37.1 ṣaṣṭivarṣagate kāle yad roṣo 'bhūt tadā mama /
HV, 29, 37.2 sa saṃrūḍho 'sakṛtprāptas tataḥ kālātyayo mahān //
HV, 30, 27.1 ṛtavaḥ kālayogāś ca pramāṇaṃ vividhaṃ nṛṣu /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 81.1 alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyatīti //
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 145.1 sā tvavādīd ārya śroṣyasi kālena //
Harṣacarita, 1, 156.1 uttīrya ca śoṇam acireṇaiva kālena dadhīcaḥ piturāśramapadaṃ jagāma //
Harṣacarita, 1, 165.1 sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Kirātārjunīya
Kir, 2, 42.1 atipātitakālasādhanā svaśarīrendriyavargatāpanī /
Kir, 6, 30.2 anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide //
Kir, 9, 13.2 āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
Kir, 10, 28.2 guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ //
Kir, 10, 36.2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
Kir, 10, 38.1 śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ /
Kir, 14, 2.2 ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ //
Kir, 14, 50.2 muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ //
Kir, 14, 51.2 sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ //
Kir, 16, 54.1 lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve /
Kir, 17, 37.2 tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam //
Kumārasaṃbhava
KumSaṃ, 1, 19.1 kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge /
KumSaṃ, 1, 30.2 sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ //
KumSaṃ, 2, 1.1 tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ /
KumSaṃ, 2, 8.1 svakālaparimāṇena vyastarātriṃdivasya te /
KumSaṃ, 2, 47.2 dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 7, 84.2 nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā //
KumSaṃ, 7, 93.2 kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti //
KumSaṃ, 8, 65.2 vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā //
Kāmasūtra
KāSū, 1, 1, 13.10 pramāṇakālabhāvebhyo ratāvasthāpanam /
KāSū, 1, 2, 1.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta //
KāSū, 1, 2, 27.1 tatsarvaṃ kālakāritam iti //
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 1, 2, 29.1 kālena balir indraḥ kṛtaḥ /
KāSū, 1, 2, 29.2 kālena vyavaropitaḥ /
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 3, 1.1 dharmārthāṅgavidyākālān anuparodhayan kāmasūtraṃ tadaṅgavidyāśca puruṣo 'dhīyīta //
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna vā //
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 1, 5, 28.2 ātmavān mitravān yukto bhāvajño deśakālavit /
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 8.1 tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ //
KāSū, 2, 1, 8.1 tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ //
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 1, 31.1 prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu /
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 2, 14.1 latāveṣṭitakaṃ vṛkṣādhirūḍhakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle //
KāSū, 2, 2, 20.1 tadubhayaṃ rāgakāle //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 3, 25.1 sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 2, 7, 13.1 tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 7, 34.2 sthāne deśe ca kāle ca yoga eṣāṃ vidhīyate //
KāSū, 2, 9, 37.2 santi kālāśca yeṣv ete yogā na syur nirarthakāḥ //
KāSū, 2, 9, 38.1 tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca /
KāSū, 3, 2, 8.2 nātikālatvāt //
KāSū, 3, 2, 20.12 kālena ca krameṇa vimuktakanyābhāvām anudvejayann upakrameta /
KāSū, 3, 3, 3.10 tatra kandukam anekabhakticitram alpakālāntaritam anyad anyacca saṃdarśayet /
KāSū, 3, 4, 31.3 tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ //
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 3, 4, 41.2 anyatrāniścayakālāt /
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 4, 1, 26.1 mṛdvidalakāṣṭhacarmalohabhāṇḍānāṃ ca kāle samarghagrahaṇam //
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
KāSū, 5, 1, 11.17 adeśakālajña ityasūyā /
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 5, 2, 7.6 tadanuṣṭhānaniratasya lokavidito dīrghakālaṃ saṃdarśanayogaḥ /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 4, 15.1 sā pragāḍhasadbhāvayoḥ saṃsṛṣṭayośca deśakālasaṃbodhanārtham //
KāSū, 5, 5, 13.4 amuṣyāṃ krīḍāyāṃ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet /
KāSū, 5, 6, 13.1 dīrghakālodayāṃ yātrāṃ proṣite cāpi rājani /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 4, 14.1 anyathābuddhiḥ kālena lambhayitavyaḥ //
KāSū, 6, 4, 17.4 arthāgamakālo vāsya /
KāSū, 6, 4, 23.1 tatropayāyinaṃ pūrvaṃ nārī kālena yojayet /
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 61.1 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
KātySmṛ, 1, 61.2 sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ //
KātySmṛ, 1, 62.2 sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ //
KātySmṛ, 1, 86.1 kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
KātySmṛ, 1, 109.1 na karṣako bījakāle senākāle tu sainikaḥ /
KātySmṛ, 1, 109.1 na karṣako bījakāle senākāle tu sainikaḥ /
KātySmṛ, 1, 110.2 ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet /
KātySmṛ, 1, 112.1 ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā /
KātySmṛ, 1, 113.1 deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
KātySmṛ, 1, 124.1 niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā /
KātySmṛ, 1, 134.2 tasmāt na labhate kālam abhiyuktas tu kālabhāk //
KātySmṛ, 1, 134.2 tasmāt na labhate kālam abhiyuktas tu kālabhāk //
KātySmṛ, 1, 135.2 dātavyas tatra kālaḥ syād arthipratyarthinor api //
KātySmṛ, 1, 138.1 deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
KātySmṛ, 1, 144.2 dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ //
KātySmṛ, 1, 145.2 kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ //
KātySmṛ, 1, 147.1 kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
KātySmṛ, 1, 147.2 alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 148.2 kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu //
KātySmṛ, 1, 149.2 kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat //
KātySmṛ, 1, 153.2 kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 153.2 kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 156.1 kālaṃ saṃvatsarād arvāk svayam eva yathepsitam /
KātySmṛ, 1, 158.1 tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
KātySmṛ, 1, 158.2 datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt //
KātySmṛ, 1, 161.1 daivarājakṛto doṣas tasmin kāle yadā bhavet /
KātySmṛ, 1, 169.2 ajātaś cāsmi tatkāla iti mithyā caturvidham //
KātySmṛ, 1, 201.1 vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
KātySmṛ, 1, 224.1 kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
KātySmṛ, 1, 236.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
KātySmṛ, 1, 237.2 arthakālabalāpekṣair agnyambusukṛtādibhiḥ //
KātySmṛ, 1, 248.1 anirdeśaś ca deśasya nirdeśo 'deśakālayoḥ /
KātySmṛ, 1, 275.2 gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt //
KātySmṛ, 1, 305.1 darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
KātySmṛ, 1, 320.2 kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi //
KātySmṛ, 1, 321.1 smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
KātySmṛ, 1, 324.2 cirakālopabhoge 'pi bhuktis tasyaiva neṣyate //
KātySmṛ, 1, 328.1 yathā kṣīraṃ janayati dadhi kālād rasānvitam /
KātySmṛ, 1, 328.2 dānahetus tathā kālād bhogas tripuruṣāgataḥ //
KātySmṛ, 1, 331.2 arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ //
KātySmṛ, 1, 333.1 pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ /
KātySmṛ, 1, 334.2 nṛpāparādhināṃ caiva na tat kālena hīyate //
KātySmṛ, 1, 339.1 na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
KātySmṛ, 1, 339.2 mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ //
KātySmṛ, 1, 341.1 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
KātySmṛ, 1, 378.2 vādakāle tu vaktavyāḥ paścād uktān na dūṣayet //
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 395.2 ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 399.1 deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ /
KātySmṛ, 1, 436.1 kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
KātySmṛ, 1, 437.1 adeśakāladattāni bahirvāsakṛtāni ca /
KātySmṛ, 1, 498.2 āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
KātySmṛ, 1, 499.2 pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā //
KātySmṛ, 1, 531.1 darśanapratibhūryas taṃ deśe kāle na darśayet /
KātySmṛ, 1, 533.1 kāle vyatīte pratibhūr yadi taṃ naiva darśayet /
KātySmṛ, 1, 536.1 ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
KātySmṛ, 1, 552.2 kāle tu vidhinā deyaṃ vaseyur narake 'nyathā //
KātySmṛ, 1, 582.2 āhārakāle rātrau ca nibandhe pratibhūḥ sthitaḥ //
KātySmṛ, 1, 601.1 grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
KātySmṛ, 1, 601.1 grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
KātySmṛ, 1, 601.2 kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate //
KātySmṛ, 1, 606.1 yadi tat kāryam uddiśya kālaṃ pariniyamya vā /
KātySmṛ, 1, 607.1 prāptakāle kṛte kārye na dadyād yācito 'pi san /
KātySmṛ, 1, 609.2 aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //
KātySmṛ, 1, 615.2 mūlānayanakālas tu deyo yojanasaṃkhyayā //
KātySmṛ, 1, 639.1 āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
KātySmṛ, 1, 686.2 aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet //
KātySmṛ, 1, 688.2 krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //
KātySmṛ, 1, 848.2 vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu //
KātySmṛ, 1, 881.1 yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
KātySmṛ, 1, 883.1 vivāhakāle yat kiṃcid varāyoddiśya dīyate /
KātySmṛ, 1, 885.2 yathā kālopayogyāni tathā yojyāni bandhubhiḥ //
KātySmṛ, 1, 898.1 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
KātySmṛ, 1, 913.2 vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ //
Kāvyādarśa
KāvĀ, 1, 70.2 kalāpinaḥ pranṛtyanti kāle jīmūtamālini //
KāvĀ, Dvitīyaḥ paricchedaḥ, 156.1 iti tatkālasambhūtamūrchayākṣipyate gatiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 212.2 ayam ambhonidhiḥ kaṣṭaṃ kālena pariśuṣyati //
Kāvyālaṃkāra
KāvyAl, 1, 26.2 vaktraṃ cāparavaktraṃ ca kāle bhāvyārthaśaṃsi ca //
KāvyAl, 2, 30.1 viruddhenopamānena deśakālakriyādibhiḥ /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 3, 30.1 prīṇitapraṇayi svādu kāle pariṇataṃ bahu /
KāvyAl, 3, 39.1 tulyakāle kriye yatra vastudvayasamāśraye /
KāvyAl, 4, 2.1 deśakālakalālokanyāyāgamavirodhi ca /
KāvyAl, 4, 30.1 ṣaṇṇāmṛtūnāṃ bhedena kālaḥ ṣoḍheva bhidyate /
Kūrmapurāṇa
KūPur, 1, 1, 41.2 brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
KūPur, 1, 1, 48.2 kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha //
KūPur, 1, 1, 66.1 tato bahutithe kāle gate nārāyaṇaḥ svayam /
KūPur, 1, 2, 32.1 tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat /
KūPur, 1, 2, 34.1 tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
KūPur, 1, 2, 45.1 ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ /
KūPur, 1, 2, 103.1 yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
KūPur, 1, 4, 36.1 ekakālasamutpannaṃ jalabudbudavacca tat /
KūPur, 1, 4, 52.1 antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ /
KūPur, 1, 5, 1.2 svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ /
KūPur, 1, 5, 2.1 kālasaṃkhyā samāsena parārdhadvayakalpitā /
KūPur, 1, 5, 2.2 sa eva syāt paraḥ kālaḥ tadante pratisṛjyate //
KūPur, 1, 5, 10.2 tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam //
KūPur, 1, 5, 18.2 procyate kālayogena punareva ca saṃbhavaḥ //
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 5, 20.1 anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ /
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 6, 6.1 tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ /
KūPur, 1, 7, 24.1 tato dīrgheṇa kālena duḥkhāt krodho vyajāyata /
KūPur, 1, 9, 12.1 tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ /
KūPur, 1, 9, 60.2 kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ //
KūPur, 1, 10, 2.1 atha dīrgheṇa kālena tatrāpratimapauruṣau /
KūPur, 1, 10, 11.1 so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ /
KūPur, 1, 10, 19.2 tato dīrgheṇa kālena duḥkhāt krodho 'bhyajāyata //
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 82.2 kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati //
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 11, 32.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ /
KūPur, 1, 11, 32.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ /
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 11, 33.2 kālenānyāni tattvāni samāviṣṭāni yoginā //
KūPur, 1, 11, 38.2 māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ //
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 39.2 kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
KūPur, 1, 11, 39.2 kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 11, 67.2 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam //
KūPur, 1, 11, 98.2 anekākārasaṃsthānā kālatrayavivarjitā //
KūPur, 1, 11, 144.2 bhaginī bhagavatpatnī sakalā kālakāriṇī //
KūPur, 1, 11, 230.2 māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi //
KūPur, 1, 11, 246.1 daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam /
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 329.2 so 'ntakāle smṛtiṃ labdhvā paraṃ brahmādhigacchati //
KūPur, 1, 13, 63.2 svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat //
KūPur, 1, 14, 3.3 trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram //
KūPur, 1, 14, 13.3 sarvalokaikasaṃhartā kālātmā parameśvaraḥ //
KūPur, 1, 14, 14.2 so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarī tanuḥ //
KūPur, 1, 14, 95.2 nipātyamānāḥ kālena samprāpyādityavarcasam /
KūPur, 1, 15, 12.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
KūPur, 1, 15, 64.2 samāgato 'smadbhavanamidānīṃ kālacoditaḥ //
KūPur, 1, 15, 66.1 kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ /
KūPur, 1, 15, 66.2 kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk //
KūPur, 1, 15, 66.2 kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk //
KūPur, 1, 15, 66.2 kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk //
KūPur, 1, 15, 92.1 tataḥ kadācinmahatī kālayogena dustarā /
KūPur, 1, 15, 97.1 nivārayāmāsa ca tān kaṃcit kālaṃ yathāsukham /
KūPur, 1, 15, 156.1 bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk /
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 15, 181.1 jayānanta mahādeva kālamūrte sanātana /
KūPur, 1, 15, 188.3 purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum //
KūPur, 1, 15, 232.1 ananto bhagavān kālo dvidhāvasthā mamaiva tu /
KūPur, 1, 15, 233.1 so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 16, 27.1 tato bahutithe kāle bhagavantaṃ janārdanam /
KūPur, 1, 16, 41.1 kāle prāpte mahāviṣṇuṃ devānāṃ harṣavardhanam /
KūPur, 1, 16, 46.1 tataḥ kālena matimān balirvairocaniḥ svayam /
KūPur, 1, 19, 73.2 yogapravṛttirabhavat kālāt kālātmakaṃ param //
KūPur, 1, 19, 73.2 yogapravṛttirabhavat kālāt kālātmakaṃ param //
KūPur, 1, 20, 26.1 tato bahutithe kāle rājā daśarathaḥ svayam /
KūPur, 1, 22, 7.2 provāca suciraṃ kālaṃ devi rantuṃ mayārhasi //
KūPur, 1, 22, 8.2 reme tena ciraṃ kālaṃ kāmadevamivāparam //
KūPur, 1, 22, 9.1 kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 24, 51.1 tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ /
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 18.1 gate bahutithe kāle dvāravatyāṃ nivāsinaḥ /
KūPur, 1, 25, 23.1 etasminneva kāle tu nārado bhagavānṛṣiḥ /
KūPur, 1, 25, 65.1 tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
KūPur, 1, 25, 75.1 kālānalasamaprakhyaṃ jvālāmālāsamākulam /
KūPur, 1, 27, 25.1 rasollāsā kālayogāt tretākhye naśyate tataḥ /
KūPur, 1, 27, 29.1 tataḥ kālena mahatā tāsāmeva viparyayāt /
KūPur, 1, 27, 30.1 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā /
KūPur, 1, 27, 35.1 tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 1, 28, 48.1 kapardinaṃ kālamūrtimamūrtiṃ parameśvaram /
KūPur, 1, 28, 49.2 kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam //
KūPur, 1, 29, 27.2 kālo bhūtvā jagadidaṃ saṃharāmyatra sundari //
KūPur, 1, 29, 32.2 kālena nidhanaṃ prāptā avimukte varānane //
KūPur, 1, 29, 73.1 ye smaranti sadā kālaṃ vindanti ca purīmimām /
KūPur, 1, 29, 74.2 nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ //
KūPur, 1, 31, 24.1 tadācireṇa kālena pañcatvamahamāgataḥ /
KūPur, 1, 31, 44.2 namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam //
KūPur, 1, 32, 32.2 uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram //
KūPur, 1, 34, 6.1 acireṇātha kālena mārkaṇḍeyo mahātapāḥ /
KūPur, 1, 35, 7.2 uttarān sa kurūn gatvā modate kālamakṣayam //
KūPur, 1, 41, 1.3 karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ //
KūPur, 1, 41, 1.3 karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ //
KūPur, 1, 41, 35.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
KūPur, 1, 42, 28.1 tamāviśya mahāyogī kālastadvadanotthitaḥ /
KūPur, 1, 42, 29.2 tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ //
KūPur, 1, 49, 40.1 dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā /
KūPur, 1, 49, 46.1 pradhānaṃ puruṣaḥ kālastattvatrayamanuttamam /
KūPur, 2, 1, 7.1 taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 3, 1.2 avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
KūPur, 2, 3, 8.2 tayoranādiruddiṣṭaḥ kālaḥ saṃyojakaḥ paraḥ //
KūPur, 2, 3, 15.2 sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat //
KūPur, 2, 3, 16.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
KūPur, 2, 3, 16.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 3, 22.2 māyī māyāmayo devaḥ kālena saha saṃgataḥ //
KūPur, 2, 3, 23.1 matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
KūPur, 2, 4, 4.2 so 'haṃdhātā vidhātā ca kālo 'gnirviśvatomukhaḥ //
KūPur, 2, 4, 11.2 bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ //
KūPur, 2, 4, 29.2 karoti kālo bhagavān mahāyogeśvaraḥ svayam //
KūPur, 2, 5, 13.2 kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram //
KūPur, 2, 6, 6.2 so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam //
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 6, 41.2 parāścaiva parārdhāśca kālabhedāstathā pare //
KūPur, 2, 7, 16.1 pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham /
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 11, 102.1 tatrotkramaṇakāle hi sarveṣāmeva dehinām /
KūPur, 2, 14, 53.1 pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
KūPur, 2, 15, 11.1 ṛtukālābhigāmī syād yāvat putro 'bhijāyate /
KūPur, 2, 18, 4.1 uṣaḥkāle 'tha samprāpte kṛtvā cāvaśyakaṃ budhaḥ /
KūPur, 2, 18, 8.1 alakṣmīḥ kālakarṇaś ca duḥsvapnaṃ durvicintitam /
KūPur, 2, 18, 63.2 tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
KūPur, 2, 18, 79.1 japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
KūPur, 2, 18, 115.1 godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
KūPur, 2, 19, 15.2 grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ //
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 20, 23.1 dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
KūPur, 2, 20, 38.2 vidāryāśca bharaṇḍāśca śrāddhakāle pradāpayet //
KūPur, 2, 20, 48.2 varjayet sarvayatnena śrāddhakāle dvijottamaḥ //
KūPur, 2, 21, 3.2 vratino niyamasthāśca ṛtukālābhigāminaḥ //
KūPur, 2, 22, 3.1 tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
KūPur, 2, 22, 5.1 āmantritāśca te viprāḥ śrāddhakāla upasthite /
KūPur, 2, 22, 27.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
KūPur, 2, 23, 68.1 yajñe vivāhakāle ca devayāge tathaiva ca /
KūPur, 2, 26, 54.2 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam //
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā //
KūPur, 2, 28, 13.1 kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 29, 2.1 ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
KūPur, 2, 29, 6.1 godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ /
KūPur, 2, 30, 15.1 ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām /
KūPur, 2, 31, 45.2 kālaḥ kila sa yogātmā kālakālo hi dṛśyate //
KūPur, 2, 31, 45.2 kālaḥ kila sa yogātmā kālakālo hi dṛśyate //
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
KūPur, 2, 32, 16.1 kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī /
KūPur, 2, 33, 106.2 grahaṇādiṣu kāleṣu mahāpātakaśodhanam //
KūPur, 2, 33, 113.2 sītāṃ viśālanayanāṃ cakame kālacoditaḥ //
KūPur, 2, 33, 117.2 dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam //
KūPur, 2, 34, 62.2 dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ //
KūPur, 2, 35, 2.1 purā puṇyatame kāle devadarśanatatparāḥ /
KūPur, 2, 35, 11.2 kālaṃ jaritavān devo yatra bhaktipriyo haraḥ //
KūPur, 2, 35, 20.1 evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
KūPur, 2, 35, 23.1 āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam /
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 35, 25.1 śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam /
KūPur, 2, 35, 35.1 kāle maheśābhihate lokanāthaḥ pitāmahaḥ /
KūPur, 2, 36, 38.1 alpenāpi tu kālena naro dharmaparāyaṇaḥ /
KūPur, 2, 37, 97.2 kālaṃ nayanti tapasā pūjayanto maheśvaram //
KūPur, 2, 38, 26.1 tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
KūPur, 2, 39, 23.2 akṣayaṃ modate kālaṃ yāvaccandradivākarau //
KūPur, 2, 39, 42.2 snānamātrādapsarobhirmodate kālamakṣayam //
KūPur, 2, 40, 11.2 kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet //
KūPur, 2, 43, 8.2 prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ //
KūPur, 2, 43, 9.2 pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ //
KūPur, 2, 43, 32.2 dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam //
KūPur, 2, 43, 48.2 kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ //
KūPur, 2, 43, 58.1 kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
KūPur, 2, 44, 2.1 gate parārdhadvitaye kālo lokaprakālanaḥ /
KūPur, 2, 44, 74.1 kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca /
Laṅkāvatārasūtra
LAS, 1, 12.1 bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 2, 100.10 vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca //
LAS, 2, 101.5 tatra yadāśrayam anādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ /
LAS, 2, 101.16 vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt /
LAS, 2, 101.19 kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 117.2 dṛśyanti yugapatkāle tathā cittaṃ svagocare //
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 138.8 eṣa hi mahāmate asallakṣaṇasamāropavikalpo 'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
LAS, 2, 148.10 anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate /
LAS, 2, 148.10 anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.6 sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti /
LAS, 2, 153.8 evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.15 evameva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate /
LAS, 2, 166.3 na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 170.17 tatra mahāmate abhilāpasvabhāvābhiniveśo 'nādikālavākprapañcavāsanābhiniveśāt pravartate /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 173.2 tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 7.2 etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam //
LiPur, 1, 2, 24.1 grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā /
LiPur, 1, 2, 37.2 śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam //
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 4, 1.2 atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam /
LiPur, 1, 4, 28.1 aśītiś ca sahasrāṇi kālastretāyugasya ca /
LiPur, 1, 4, 29.1 viṃśatiś ca sahasrāṇi kālastu dvāparasya ca /
LiPur, 1, 4, 30.1 ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu /
LiPur, 1, 4, 30.2 evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ //
LiPur, 1, 4, 35.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 7, 7.2 prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ //
LiPur, 1, 7, 31.1 samprekṣya sarvakāleṣu tathāvarteṣu yoginām /
LiPur, 1, 8, 22.1 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ /
LiPur, 1, 8, 54.1 kālāntaravaśādyogāddamyate paramādarāt /
LiPur, 1, 8, 78.2 ādeśakāle yogasya darśanaṃ hi na vidyate //
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 17, 7.1 sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā /
LiPur, 1, 17, 13.1 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ /
LiPur, 1, 17, 34.1 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam /
LiPur, 1, 17, 42.1 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram /
LiPur, 1, 20, 25.1 bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ /
LiPur, 1, 20, 79.1 mama yonau samāyuktaṃ tadbījaṃ kālaparyayāt /
LiPur, 1, 20, 86.2 utpannāḥ samakālaṃ te buddhyātīndriyadarśanāḥ //
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 24, 3.1 viśvarūpa mahābhāga kasminkāle maheśvara /
LiPur, 1, 24, 80.2 bhaviṣyanti tadā kāle sarve te dhyānayuñjakāḥ //
LiPur, 1, 24, 109.1 tatra kālaṃ jariṣyāmi tadā girivarottame /
LiPur, 1, 28, 14.2 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā /
LiPur, 1, 28, 14.2 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā /
LiPur, 1, 29, 44.1 sudarśanena muninā kālamṛtyurapi svayam /
LiPur, 1, 30, 3.2 tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam //
LiPur, 1, 30, 3.2 tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam //
LiPur, 1, 30, 4.2 śveto'pi dṛṣṭvā taṃ kālaṃ kālaprāpto'pi śaṅkaram //
LiPur, 1, 30, 4.2 śveto'pi dṛṣṭvā taṃ kālaṃ kālaprāpto'pi śaṅkaram //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 30, 15.2 babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca //
LiPur, 1, 30, 15.2 babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca //
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
LiPur, 1, 36, 8.2 kālamūrte hare viṣṇo nārāyaṇa jaganmaya //
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 39, 19.2 rasollāsaḥ kālayogāt tretākhye naśyate dvija //
LiPur, 1, 39, 23.2 tataḥ kālena mahatā tāsāmeva viparyayāt //
LiPur, 1, 39, 24.2 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā //
LiPur, 1, 39, 29.2 tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ //
LiPur, 1, 39, 31.2 tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā //
LiPur, 1, 39, 61.1 itihāsapurāṇāni bhidyante kālagauravāt /
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 40, 45.2 tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ //
LiPur, 1, 40, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
LiPur, 1, 40, 61.2 tato vyatīte kāle tu sāmātyaḥ sahasainikaḥ //
LiPur, 1, 40, 62.2 tatra saṃdhyāṃśake kāle samprāpte tu yugāntike //
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 41, 53.2 sa udvīkṣya ciraṃ kālaṃ snigdhagaṃbhīrayā girā //
LiPur, 1, 46, 13.2 dharāyāḥ patayaścāsan bahavaḥ kālagauravāt //
LiPur, 1, 48, 31.2 atyucchritaḥ suvistīrṇaḥ sarvakālaphalapradaḥ //
LiPur, 1, 49, 34.1 amānuṣyāṇi ramyāṇi sarvakālartukāni ca /
LiPur, 1, 49, 65.1 sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ /
LiPur, 1, 52, 8.1 krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā /
LiPur, 1, 54, 18.1 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati /
LiPur, 1, 54, 21.1 tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati /
LiPur, 1, 54, 50.2 kṣāmavṛṣṭipradā dīrghakālaṃ śītasamīriṇaḥ //
LiPur, 1, 56, 15.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
LiPur, 1, 57, 26.2 samānakālāstamayau viṣuvatsu samodayau //
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 60, 14.2 sa eṣa kālaścāgniś ca dvādaśātmā prajāpatiḥ //
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 65, 79.1 tīkṣṇopāyaś ca haryaśvaḥ sahāyaḥ karmakālavit /
LiPur, 1, 65, 80.2 ugratejā mahātejā jayo vijayakālavit //
LiPur, 1, 65, 116.1 nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ /
LiPur, 1, 65, 134.1 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ /
LiPur, 1, 70, 8.1 sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai /
LiPur, 1, 70, 53.1 ekakālasamutpannaṃ jalabudbudavacca tat /
LiPur, 1, 70, 60.1 prasargakāle sthitvā tu grasantyetāḥ parasparam /
LiPur, 1, 70, 66.2 yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ //
LiPur, 1, 70, 67.1 etatkālāntaraṃ jñeyamaharvai pārameśvaram /
LiPur, 1, 70, 84.1 pradhānaguṇavaiṣamyātsargakālaḥ pravartate /
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 107.1 svayaṃbhuvo'pi vṛttasya kālo viśvātmanastu yaḥ /
LiPur, 1, 70, 108.1 kālasaṃkhyāvivṛttasya parārdho brahmaṇaḥ smṛtaḥ /
LiPur, 1, 70, 108.2 tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate //
LiPur, 1, 70, 120.2 caturyugasahasrasya naiśaṃ kālam upāsyataḥ //
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
LiPur, 1, 70, 140.1 buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ /
LiPur, 1, 72, 102.2 purāṇi tena kālena jagmurekatvamāśu vai //
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 84, 43.2 kanyāṃ sumadhyamāṃ yāvat kālajīvanasaṃyutām //
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
LiPur, 1, 86, 36.2 śītoṣṇavātavarṣādyais tattatkāleṣu dehinām //
LiPur, 1, 86, 94.1 kālātmā soma eveha vijñānamaya ucyate /
LiPur, 1, 88, 48.2 tatastu garbhakālena kalalaṃ nāma jāyate //
LiPur, 1, 88, 49.1 kālena kalalaṃ cāpi budbudaṃ samprajāyate /
LiPur, 1, 88, 52.1 tāvatkālaṃ mahādevamarcayāmīti cintayet /
LiPur, 1, 89, 118.2 strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ //
LiPur, 1, 89, 119.2 strīṇāṃ maithunakāle tu pāpagrahavivarjite //
LiPur, 1, 89, 120.1 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām /
LiPur, 1, 91, 36.1 ariṣṭe sūcite dehe tasminkāla upasthite /
LiPur, 1, 92, 100.1 yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 78.1 kālakālāya kālāya mahākālāya mṛtyave /
LiPur, 1, 96, 83.1 namo nṛsiṃhasaṃhartre kāmakālapurāraye /
LiPur, 1, 96, 125.1 paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam /
LiPur, 1, 98, 73.1 apāṃ nidhiradhiṣṭhānaṃ vijayo jayakālavit /
LiPur, 1, 98, 147.2 akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ //
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 1, 100, 39.2 etasminneva kāle tu bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
LiPur, 1, 101, 43.2 ratikāle dhruve bhadre kariṣyati na saṃśayaḥ //
LiPur, 1, 103, 29.2 mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā //
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 105, 19.1 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka /
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
LiPur, 2, 1, 15.2 kālayogena samprāptāḥ śiṣyā vai kauśikasya ca //
LiPur, 2, 1, 35.1 diśamāsādya kālena kāladharmeṇa yojitāḥ /
LiPur, 2, 1, 49.1 tasminkāle 'tha bhagavān kauśikādyaiśca saṃvṛtaḥ /
LiPur, 2, 2, 1.3 kālayogena viśvātmā samaṃ cakre 'tha tumbaroḥ //
LiPur, 2, 3, 2.1 tuṃbarośca samānatvaṃ kasminkāla upeyivān /
LiPur, 2, 3, 36.2 tataḥ kālena mahatā kāladharmamupeyivān //
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
LiPur, 2, 3, 47.1 tataḥ kālena samprāpya mānuṣyamavagacchasi /
LiPur, 2, 3, 54.2 tatastu dviguṇenaiva kālenābhūdiyaṃ mama //
LiPur, 2, 3, 77.2 yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham //
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
LiPur, 2, 3, 90.1 tataḥ kālena mahatā gṛhaṃ prāpya ca tumbaroḥ /
LiPur, 2, 5, 19.1 tataḥ kālena sā devī putraṃ kulavivardhanam /
LiPur, 2, 5, 53.1 tasminkāle muniḥ śrīmānnārado 'bhyāgataścavai /
LiPur, 2, 6, 55.2 śayanāsanakāleṣu bhojanāṭanavṛttiṣu //
LiPur, 2, 6, 65.2 pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ //
LiPur, 2, 7, 13.2 tasmātsarveṣu kāleṣu namo nārāyaṇeti ca //
LiPur, 2, 9, 37.1 kāleṣu triṣu saṃbandhastasya dveṣeṇa no bhavet /
LiPur, 2, 9, 39.2 bhavetkālatraye śaṃbhoravidyāmativartinaḥ //
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
LiPur, 2, 9, 42.1 āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ /
LiPur, 2, 9, 43.1 aspṛśyaḥ karmasaṃskāraiḥ kālatritayavartibhiḥ /
LiPur, 2, 9, 46.2 upadeṣṭā sa evādau kālāvacchedavartinām //
LiPur, 2, 9, 47.1 kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ /
LiPur, 2, 9, 47.2 sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ //
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 10, 33.1 udayāstamaye kurvankurute kālamājñayā /
LiPur, 2, 10, 40.2 parāścaiva parārdhāśca kālabhedāstathāpare //
LiPur, 2, 11, 16.2 pulahastripuradhvaṃsī dayā kālaripupriyā //
LiPur, 2, 16, 3.1 kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ /
LiPur, 2, 16, 5.1 pradhānavyaktayoḥ kālaḥ pariṇāmaikakāraṇam /
LiPur, 2, 16, 18.2 hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ //
LiPur, 2, 18, 2.2 prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ //
LiPur, 2, 20, 47.1 kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam /
LiPur, 2, 20, 50.2 ahaṅkāramathāvyaktaṃ kālādhvaramiti smṛtam //
LiPur, 2, 21, 78.2 trikālam ekakālaṃ vā pūjayetparameśvaram //
LiPur, 2, 21, 78.2 trikālam ekakālaṃ vā pūjayetparameśvaram //
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 22, 83.2 kālaṃ gato'pi sūryeṇa modate kālamakṣayam //
LiPur, 2, 22, 83.2 kālaṃ gato'pi sūryeṇa modate kālamakṣayam //
LiPur, 2, 23, 15.2 oṃ brahmaṇo'dhipataye kālacaṇḍamārutāya kavacāya namaḥ //
LiPur, 2, 27, 11.2 yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam //
LiPur, 2, 27, 22.2 avyaktaṃ niyataḥ kālaḥ kālī ceti catuṣṭayam //
LiPur, 2, 28, 16.1 grahaṇādiṣu kāleṣu śubhadeśeṣu śobhanam /
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 31, 1.3 dravyamātropasaṃyukte kāle madhyaṃ vidhīyate //
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 42, 3.2 pūrvoktadeśakāle ca devāya vinivedayet //
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
LiPur, 2, 44, 1.3 pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ //
LiPur, 2, 45, 5.2 jīvacchrāddhaṃ prakartavyaṃ mṛtakāle prayatnataḥ //
LiPur, 2, 45, 90.1 kālaṃ gate dvije bhūmau khaneccāpi dahettu vā /
LiPur, 2, 47, 21.1 īkṣayetkālamavyagro yajamānaḥ samāhitaḥ /
LiPur, 2, 49, 6.2 aṣṭottaraśatenaiva trikāle ca yathāvidhi //
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 53, 4.2 juhuyāt kālamṛtyorvā pratīkāraḥ prakīrtitaḥ //
LiPur, 2, 54, 30.1 urvārukāṇāṃ pakvānāṃ yathā kālādabhūtpunaḥ /
LiPur, 2, 54, 30.2 tathaiva kālaḥ samprāpto manunā tena yatnataḥ //
Matsyapurāṇa
MPur, 1, 29.1 acireṇaiva kālena medinī medinīpate /
MPur, 2, 17.1 kāle yathokte saṃjāte vāsudevamukhodgate /
MPur, 2, 25.2 mahāpralayakālānta etadāsīttamomayam /
MPur, 9, 2.3 pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ //
MPur, 11, 39.2 viṣṭirghorātmikā tadvat kālatvena vyavasthitā //
MPur, 13, 55.2 yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ //
MPur, 13, 59.1 svāyambhuvo'pi kālena dakṣaḥ prācetaso'bhavat /
MPur, 14, 20.1 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi /
MPur, 16, 1.3 śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca //
MPur, 16, 17.1 varjayelliṅginaḥ sarvāñśrāddhakāle viśeṣataḥ /
MPur, 18, 28.2 yadā prāpsyati kālena tadā mucyeta bandhanāt //
MPur, 19, 5.2 nāmagotrakāladeśā bhavāntaragatānapi //
MPur, 20, 12.1 tataḥ kālāvakṛṣṭāste vyādhā dāśapure'bhavan /
MPur, 21, 12.2 tataḥ kālena mahatā tuṣṭastasya janārdanaḥ //
MPur, 22, 1.2 kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet /
MPur, 22, 83.2 tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ //
MPur, 22, 90.1 śrāddhasādhanakāle tu pāṇinaikena dīyate /
MPur, 22, 93.1 śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ /
MPur, 24, 71.1 kālena mahatā paścāt kāladharmam upeyivān /
MPur, 25, 26.1 vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata /
MPur, 25, 33.2 uvāca vacanaṃ kāle devayānyatha bhārgavam //
MPur, 27, 2.2 kālastvadvikramasyādya jahi śatrūnpuraṃdara //
MPur, 30, 1.2 atha dīrgheṇa kālena devayānī nṛpottama /
MPur, 31, 5.1 ṛtukāle tu samprāpte devayānī varāṅganā /
MPur, 31, 7.2 ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ //
MPur, 31, 10.2 atha niṣkramya rājāsau tasminkāle yadṛcchayā /
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 31, 27.1 prajajñe ca tataḥ kāle rājñī rājīvalocanā /
MPur, 32, 11.1 tataḥ kāle ca kasmiṃściddevayānī śucismitā /
MPur, 33, 22.2 jīrṇaḥ śiśurivādatte kāle'nnamaśuciryathā /
MPur, 33, 22.3 na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye //
MPur, 33, 27.1 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava /
MPur, 34, 3.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham /
MPur, 34, 8.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MPur, 34, 9.1 paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān /
MPur, 34, 9.2 pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha //
MPur, 35, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ //
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 38, 19.1 tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle'tīte mahati tato'timātram /
MPur, 42, 15.3 vayamapyanuyāsyāmo yadā kālo bhaviṣyati //
MPur, 43, 30.1 eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai /
MPur, 44, 12.1 etasminneva kāle tu āpavo jalamāsthitaḥ /
MPur, 45, 11.1 atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ /
MPur, 47, 34.3 yuge tv atha parāvṛtte kāle praśithile prabhuḥ //
MPur, 47, 61.1 prahlādasya hate tasmiṃstrailokye kālaparyayāt /
MPur, 47, 74.2 nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt //
MPur, 47, 79.1 tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha /
MPur, 47, 79.2 nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam //
MPur, 47, 120.2 gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ /
MPur, 47, 215.1 prāpte paryāyakāle ca hīti brahmābhyabhāṣata /
MPur, 47, 216.2 etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata //
MPur, 47, 220.2 tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati //
MPur, 47, 255.1 tataḥ kāle vyatīte tu sa devo'ntaradhīyata /
MPur, 47, 261.1 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā /
MPur, 48, 36.2 asminn evaṃ gate kāle yathā vā manyase prabho //
MPur, 48, 41.1 yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi /
MPur, 48, 85.2 tataḥ kālena mahatā tapasā bhāvitastu saḥ //
MPur, 48, 91.1 adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ /
MPur, 49, 23.2 yasmāttvamīdṛśe kāle sarvabhūtepsite sati /
MPur, 49, 27.1 tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ /
MPur, 53, 8.2 kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa //
MPur, 58, 3.1 dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca /
MPur, 58, 53.1 prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam /
MPur, 58, 53.2 śaratkāle sthitaṃ yatsyāttaduktaphaladāyakam /
MPur, 59, 7.1 phalāni sapta cāṣṭau vā kāladhautāni kārayet /
MPur, 60, 3.1 tataḥ kālena mahatā punaḥ sargavidhau nṛpa /
MPur, 60, 37.2 umā ca dānakāle tu prīyatāmiti kīrtayet //
MPur, 61, 38.1 tataḥ kālena mahatā tārakād atipīḍitam /
MPur, 64, 19.2 dānakāle ca sarvatra mantrametamudīrayet //
MPur, 70, 11.1 tataḥ kālena mahatā bhārāvataraṇe kṛte /
MPur, 83, 41.2 dānakāle ca ye mantrāḥ parvateṣu ca yatphalam //
MPur, 92, 27.2 sā ca līlāvatī veśyākālena mahatāpi ca //
MPur, 92, 28.1 kāladharmamanuprāptā karmayogeṇa nārada /
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 40.2 kālasya brahma jajñānamiti mantraḥ praśasyate //
MPur, 93, 57.1 auṣadhāni ca ratnāni kālasyāvayavāśca ye /
MPur, 96, 6.2 kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa //
MPur, 97, 11.1 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ /
MPur, 102, 8.1 etāni puṇyanāmāni snānakāle prakīrtayet /
MPur, 102, 22.2 vaivasvatāya kālāya sarvabhṛtakṣayāya ca //
MPur, 103, 14.1 acireṇaiva kālena mārkaṇḍeyo mahātapāḥ /
MPur, 105, 20.3 uttarānsa kurūnprāpya modate kālamakṣayam //
MPur, 106, 9.2 uttarānsa kurūngatvā modate kālamakṣayam /
MPur, 106, 40.2 ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet //
MPur, 108, 15.2 trikālameva snāyīta āhāraṃ bhaikṣyamācaret /
MPur, 108, 30.1 upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira /
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 113, 49.2 tatra kālānalāḥ sarve mahāsattvā mahābalāḥ //
MPur, 119, 44.1 anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ /
MPur, 119, 45.2 tatrāśrame kālamuvāsa kaṃcitsvargopame duḥkham avindamānaḥ //
MPur, 120, 44.2 pratyūṣakāle vidhivatsnātaḥ sa prayatendriyaḥ //
MPur, 122, 40.2 tretāyugasamaḥ kālastathā tatra pravartate //
MPur, 122, 41.2 deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ //
MPur, 122, 44.1 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ /
MPur, 123, 25.2 tulyottarakurūṇāṃ tu kālastatra tu sarvadā //
MPur, 123, 26.1 sarvataḥ sukhakālo'sau jarākleśavivarjitaḥ /
MPur, 124, 70.2 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
MPur, 124, 73.2 tasmāddīrgheṇa kālena bhūmiṃ so'lpāṃ prasarpati //
MPur, 124, 88.1 prātaḥ smṛtastataḥ kālo bhāgāṃścāhuśca pañca ca /
MPur, 124, 88.2 tasmātprātargatātkālānmuhūrtāḥ saṃgavas trayaḥ //
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 124, 89.2 tasmānmadhyaṃdinātkālādaparāhṇa iti smṛtaḥ //
MPur, 124, 90.1 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ /
MPur, 124, 90.2 aparāhṇavyatītāccakālaḥ sāyaṃ sa ucyate //
MPur, 124, 110.2 trailokyasthitikālo hi na punarmāragāmiṇām //
MPur, 125, 8.1 teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ /
MPur, 125, 32.2 tatastvṛtuvaśātkāle parivartandivākaraḥ //
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 130, 11.2 puṣyasaṃyogamātreṇa kālena sa mayaḥ purā //
MPur, 131, 11.2 vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā //
MPur, 131, 16.2 dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata //
MPur, 131, 18.1 saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ /
MPur, 131, 36.2 svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca //
MPur, 133, 39.1 kālo hi bhagavānrudrastaṃ ca saṃvatsaraṃ viduḥ /
MPur, 133, 59.2 vrajanti te'śvā javanāḥ kṣayakāla ivānilāḥ //
MPur, 135, 22.2 jñāsyase'nantareṇeti kālo vistārato mahān //
MPur, 135, 77.2 śūlena kālena ca yakṣarājo vīryeṇa tejasvitayā sukeśaḥ //
MPur, 136, 2.2 dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ //
MPur, 136, 2.2 dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ //
MPur, 136, 5.1 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat /
MPur, 136, 5.2 kāle kruddhe kathaṃ kālāttrāṇaṃ no'dya bhaviṣyati //
MPur, 136, 5.2 kāle kruddhe kathaṃ kālāttrāṇaṃ no'dya bhaviṣyati //
MPur, 136, 6.2 kālasya tadvaśaṃ sarvamiti paitāmaho vidhiḥ //
MPur, 137, 8.1 aho hi kālasya balamaho kālo hi durjayaḥ /
MPur, 137, 8.1 aho hi kālasya balamaho kālo hi durjayaḥ /
MPur, 138, 11.2 kālānugānāṃ meghānāṃ yathā viyati vāyunā //
MPur, 138, 28.2 prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ //
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 138, 53.1 vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 139, 4.1 kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca /
MPur, 139, 4.2 sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ //
MPur, 139, 5.1 kāle tasminpure yastu saṃbhāvayati saṃhatim /
MPur, 141, 7.1 abhivādya tu tau tatra kālāpekṣaḥ sa tiṣṭhati /
MPur, 141, 19.2 kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām //
MPur, 141, 33.2 sāyāhne anumatyāśca dvau lavau kāla ucyate /
MPur, 141, 33.3 lavau dvāveva rākāyāḥ kālo jñeyo'parāhṇikaḥ //
MPur, 141, 34.1 prakṛtiḥ kṛṣṇapakṣasya kāle'tīte 'parāhṇike /
MPur, 141, 34.2 sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ //
MPur, 141, 36.2 tau tu vai pratipadyāvattasminkāle vyavasthitau //
MPur, 141, 37.1 tatkālaṃ sūryamuddiśya dṛṣṭvā saṃkhyātumarhasi /
MPur, 141, 37.2 sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate //
MPur, 141, 37.2 sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate //
MPur, 141, 44.1 dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu /
MPur, 141, 47.2 sa tadānvāhuteḥ kālo darśasya ca vaṣaṭkriyāḥ /
MPur, 141, 49.1 kuheti kokilenoktaṃ yasmātkālātsamāpyate /
MPur, 141, 49.2 tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā //
MPur, 141, 51.2 etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā //
MPur, 141, 52.1 ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ /
MPur, 141, 52.2 parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ //
MPur, 141, 54.1 kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ /
MPur, 141, 75.2 kāle nyāyāgataṃ pātre vidhinā pratipāditam /
MPur, 141, 83.1 parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca /
MPur, 142, 3.3 nimeṣatulyakālāni mātrālabdhekṣarāṇi ca //
MPur, 142, 34.2 manvantarasya kālastu yugaiḥ saha prakīrtitaḥ //
MPur, 143, 2.2 kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā //
MPur, 143, 11.1 adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā /
MPur, 144, 25.1 dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ /
MPur, 144, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
MPur, 144, 62.2 parasparanimittena kālenākasmikena ca //
MPur, 144, 65.1 tataḥ saṃdhyāṃśake kāle samprāpte ca yugāntike /
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 144, 106.1 yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu /
MPur, 145, 68.2 kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ //
MPur, 145, 71.1 yatholmukāttu viṭapā ekakālādbhavanti hi /
MPur, 145, 71.2 tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt //
MPur, 145, 79.1 nivṛttisamakāle tu purāṇaṃ tadacetanam /
MPur, 145, 81.1 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam /
MPur, 146, 1.3 kasminkāle vinirvṛttā katheyaṃ sūtanandana //
MPur, 146, 8.1 tataḥ kāle tu kasmiṃściddṛṣṭvā vai śailajāṃ śivaḥ /
MPur, 146, 24.1 tataḥ kenāpi kālena hiraṇyakaśipādayaḥ /
MPur, 146, 59.2 kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ //
MPur, 146, 60.1 tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ /
MPur, 146, 61.1 tataḥ so'ntarjale cakre kālaṃ varṣasahasrakam /
MPur, 146, 71.1 etasminnantare jātaḥ kālo varṣasahasrikaḥ /
MPur, 146, 71.2 tasmingate tu bhagavānkāle kamalasaṃbhavaḥ /
MPur, 148, 26.2 ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ //
MPur, 148, 31.1 evaṃ prayāti kāle tu vitate tārakāsuraḥ /
MPur, 148, 55.1 kālaśuklamahāmeṣamārūḍhaḥ śumbhadānavaḥ /
MPur, 148, 62.2 bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ //
MPur, 148, 66.2 nītau kramād deśakālaripuyogyakramād idam //
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 150, 26.1 mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ /
MPur, 150, 147.1 matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ /
MPur, 150, 197.2 jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam //
MPur, 150, 242.1 tataḥ svalpena kālena ahameva tavāntakaḥ /
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 152, 15.1 sa papātātha daityendraḥ kṣayakāle'calo yathā /
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 153, 10.2 athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ //
MPur, 154, 13.2 tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ //
MPur, 154, 54.2 stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā //
MPur, 154, 63.1 pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati /
MPur, 154, 102.2 tasmingatāni sāphalyaṃ kāle nirmalacetasām //
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 285.2 śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute //
MPur, 154, 384.2 tvameva no gatistattvaṃ yathā kālānatikramaḥ //
MPur, 154, 387.1 ityuktā munayastasthuste tatkālapratīkṣiṇaḥ /
MPur, 154, 449.2 kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā //
MPur, 154, 500.2 tato bahutithe kāle sutakāmā gireḥ sutā //
MPur, 156, 21.2 tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ //
MPur, 160, 12.2 cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ //
MPur, 161, 27.1 yadā varamadotsiktaścoditaḥ kāladharmataḥ /
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
MPur, 162, 24.1 kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam /
MPur, 163, 53.2 daityendrasya vināśāya dṛśyante kālanirmitāḥ //
MPur, 163, 95.1 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ /
MPur, 164, 7.1 kiyatā caiva kālena śete vai puruṣottamaḥ /
MPur, 164, 7.2 kiyantaṃ vā svapiti ca ko'sya kālasya saṃbhavaḥ //
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 164, 24.1 kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca /
MPur, 166, 21.2 asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ //
MPur, 167, 54.1 kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ /
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 170, 29.2 bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave /
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
MPur, 172, 36.2 kālayogimahāparvapralayotpattiveginam //
MPur, 174, 11.1 yamastu daṇḍamudyamya kālayuktaśca mudgaram /
MPur, 174, 13.1 kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ /
MPur, 174, 38.2 kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām //
MPur, 175, 56.1 prabhātakāle samprāpte kāṅkṣitavye samāgame /
MPur, 176, 4.2 parivartasyahorātraṃ kālaṃ jagati yojayan //
MPur, 176, 7.2 adhikṛt kālayogātmā iṣṭo yajñaraso'vyayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 12.2 kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam //
Megh, Pūrvameghaḥ, 12.2 kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam //
Megh, Pūrvameghaḥ, 38.1 apyanyasmiñjaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ /
Megh, Pūrvameghaḥ, 38.1 apyanyasmiñjaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ /
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 37.1 tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva /
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
Nāradasmṛti
NāSmṛ, 1, 1, 42.1 sthānāsedhaḥ kālakṛtaḥ pravāsāt karmaṇas tathā /
NāSmṛ, 1, 1, 44.1 āsedhakāla āsiddha āsedham yo vyatikramet /
NāSmṛ, 1, 1, 46.2 śilpinaḥ cāpi tatkālam āyudhīyāś ca vigrahe //
NāSmṛ, 1, 1, 51.1 sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi /
NāSmṛ, 1, 1, 55.1 abhūtam apy abhihitaṃ prāptakālaṃ parīkṣyate /
NāSmṛ, 1, 2, 5.2 ajātaś cāsmi tatkāla evaṃ mithyā caturvidhā //
NāSmṛ, 2, 1, 66.2 kālātiharaṇād bhuktir iti śāstreṣu niścayaḥ //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 108.2 kṛtakālopaneyaś ca yāvaddeyodyatas tathā //
NāSmṛ, 2, 1, 111.1 rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām /
NāSmṛ, 2, 1, 112.1 atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt /
NāSmṛ, 2, 1, 112.2 śakyaprekṣam ṛṇaṃ dāpyaḥ kāle kāle yathodayam //
NāSmṛ, 2, 1, 112.2 śakyaprekṣam ṛṇaṃ dāpyaḥ kāle kāle yathodayam //
NāSmṛ, 2, 1, 114.1 naśyed ṛṇaparīmāṇaṃ kāleneharṇikasya cet /
NāSmṛ, 2, 1, 120.1 darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat /
NāSmṛ, 2, 1, 122.2 satas tatkālakaraṇam asato dṛṣṭadarśanam //
NāSmṛ, 2, 1, 149.1 sudīrgheṇāpi kālena likhitaṃ siddhim āpnuyāt /
NāSmṛ, 2, 1, 152.1 athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati /
NāSmṛ, 2, 1, 153.2 sudīrgheṇāpi kālena sa sākṣī sākṣyam arhati //
NāSmṛ, 2, 1, 212.1 deśakālavayodravyapramāṇākṛtijātiṣu /
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 1, 217.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
NāSmṛ, 2, 1, 218.2 arthakālabalāpekṣam agnyambusukṛtādibhiḥ //
NāSmṛ, 2, 3, 13.1 śulkasthānaṃ pariharan na kāle krayavikrayī /
NāSmṛ, 2, 5, 15.2 ācāryasya vased ante kālaṃ kṛtvā suniścitam //
NāSmṛ, 2, 5, 18.1 śikṣito 'pi kṛtaṃ kālam antevāsī samāpnuyāt /
NāSmṛ, 2, 5, 31.2 kṛtakālābhyupagamāt kṛtako 'pi vimucyate //
NāSmṛ, 2, 6, 6.1 kāle 'pūrṇe tyajet karma bhṛtināśo 'sya cārhati /
NāSmṛ, 2, 6, 18.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
NāSmṛ, 2, 6, 23.1 stomavāhīni bhāṇḍāni pūrṇakālāny upānayet /
NāSmṛ, 2, 8, 12.1 tasmād deśe ca kāle ca vaṇig arghaṃ parākramet /
NāSmṛ, 2, 12, 14.2 anukramāt trayasyāsya kālaḥ saṃvatsaraḥ smṛtaḥ //
NāSmṛ, 2, 12, 100.1 na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ /
NāSmṛ, 2, 19, 16.1 deśaṃ kālaṃ diśaṃ jātiṃ nāma vā saṃpratiśrayam /
NāSmṛ, 2, 19, 17.2 adeśakāladṛṣṭatvād vāsasyāpy aviśodhanāt //
NāSmṛ, 2, 19, 45.1 aparādhaṃ parijñāya deśakālau ca tattvataḥ /
NāSmṛ, 2, 20, 44.2 nābhiyojyaḥ sa viduṣāṃ kṛtakālavyatikramāt //
Nāṭyaśāstra
NāṭŚ, 1, 80.1 tato 'cireṇa kālena viśvakarmā mahacchubham /
NāṭŚ, 1, 88.1 dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca /
NāṭŚ, 1, 114.4 viśrāntijananaṃ kāle nāṭyametadbhaviṣyati //
NāṭŚ, 3, 70.1 tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau /
NāṭŚ, 4, 5.1 kasyacittvatha kālasya māmāhāmbujasambhavaḥ /
NāṭŚ, 4, 13.1 mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 41.19 dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 1, 52.0 syā ity eṣye kāle //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 2, 9.0 āha atha kasmin kāle sā kriyā kartavyeti //
PABh zu PāśupSūtra, 1, 2, 13.0 savanam iti kālanirdeśaḥ //
PABh zu PāśupSūtra, 1, 2, 15.0 triṣavaṇaṃ trisaṃdhyaṃ trikālam ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 8, 8.0 nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam //
PABh zu PāśupSūtra, 1, 9, 43.0 asmin hi tantre kālāntaritā niyamā nivartante //
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
PABh zu PāśupSūtra, 1, 9, 282.2 tattatkālopapannaṃ ca bhaikṣyaṃ pañcavidhaṃ smṛtam //
PABh zu PāśupSūtra, 1, 16, 8.0 mātrā tv akṣinimeṣakālaḥ //
PABh zu PāśupSūtra, 1, 18, 11.0 kālatilakādidarśanavat //
PABh zu PāśupSūtra, 1, 19.1, 3.0 carata iti vartamānakālaḥ //
PABh zu PāśupSūtra, 1, 33, 2.0 tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ //
PABh zu PāśupSūtra, 2, 5, 51.0 tasmāt triṣvapi kāleṣu āsanasthaṃ kāryaṃ draṣṭavyam //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 23, 5.1 kālyān kalayate yasmāt kalābhyaḥ kālaparyayāt /
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā vā maryādayā kasmin vā kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 5.1, 6.0 māna iti sādhakakālakarmābhidhāne //
PABh zu PāśupSūtra, 3, 18, 5.0 āha kiyantaṃ kālaṃ paribhavādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 4, 2, 10.0 iha tu niṣpattikāle ca gopanopadeśaḥ //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 4, 10, 14.0 atrāgra iti pūrvakālamadhikurute //
PABh zu PāśupSūtra, 4, 10, 34.0 acarad ityatītaḥ kālaḥ //
PABh zu PāśupSūtra, 4, 10, 35.0 atīte kāle cīrṇavān ityarthaḥ //
PABh zu PāśupSūtra, 4, 14, 2.0 nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ //
PABh zu PāśupSūtra, 5, 5, 4.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 12, 5.0 kiyatā kālenāsya te guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 12, 9.0 atra ṣaḍ iti saṃkhyā māsān iti kālanirdeśaḥ //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 12.0 kālo'tra dvividhaḥ alābhakālaḥ aparyāptikālaśca //
PABh zu PāśupSūtra, 5, 17, 12.0 kālo'tra dvividhaḥ alābhakālaḥ aparyāptikālaśca //
PABh zu PāśupSūtra, 5, 17, 12.0 kālo'tra dvividhaḥ alābhakālaḥ aparyāptikālaśca //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 25, 19.0 tatraiva sudīrghakālam avasthānamadhyayanam //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 39, 11.0 tadaṅkuraparirakṣaṇavad anāgatakālapratīkārakaraṇena caivāyam apramādīśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 44, 5.0 āha kiyantaṃ kālaṃ bhagavānasya śivo bhavati //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 36.0 tathā karmamadhyatvāt kālaḥ svabhāvaḥ upasaṃhāravat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 9.0 kālaḥ pūrvāhṇaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 3.0 gṛhītasya cirakālavyavadhāne'pi smaraṇasāmarthyaṃ dhāraṇam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 36.0 sarvatra raudrasavanameva snānakālaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.2 ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.1 tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
Saṃvitsiddhi
SaṃSi, 1, 42.1 sattvāsattve vibhāgena deśakālādibhedataḥ /
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 47.2 na deśakālasambandhād asataḥ sattvam iṣyate //
SaṃSi, 1, 56.1 deśakāladaśābhedād ekasminn api dharmiṇi /
SaṃSi, 1, 57.2 na vyavasthāpakaṃ kiṃcid deśakāladaśādike //
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 5, 9.3 prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate //
Su, Sū., 5, 37.1 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt //
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 20, 9.1 rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān /
Su, Sū., 21, 18.4 tatra prathamaḥ kriyākālaḥ //
Su, Sū., 21, 22.1 taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ /
Su, Sū., 21, 24.1 sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ /
Su, Sū., 21, 26.2 tasmāt tasya yathādoṣaṃ kālaṃ vidyāt prakopaṇe //
Su, Sū., 21, 27.2 tatra dvitīyaḥ kriyākālaḥ //
Su, Sū., 21, 30.2 niṣpratyanīkaḥ kālena hetumāsādya kupyati //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 21, 33.4 tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ //
Su, Sū., 21, 34.2 tatra pañcamaḥ kriyākālaḥ //
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 24, 4.5 te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti //
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 29, 25.1 smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān /
Su, Sū., 30, 14.2 dvandvānyuṣṇahimādīni kālāvasthā diśastathā //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 6.2 tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ //
Su, Sū., 34, 16.2 vyādhimalpena kālena mahāntam api sādhayet //
Su, Sū., 34, 23.2 samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate //
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 21.2 kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
Su, Sū., 35, 22.1 aprāpte vā kriyākāle prāpte vā na kṛtā kriyā /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 43, 10.3 tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt //
Su, Sū., 44, 73.2 phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet //
Su, Sū., 45, 7.9 tatsarvakālam upayuñjīta tasyālābhe bhaumam /
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 87.1 śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca /
Su, Sū., 45, 229.2 kāladeśavibhāgajño nṛpaterdātumarhati //
Su, Sū., 46, 52.2 kālapramāṇasaṃskāramātrāḥ samparikīrtitāḥ //
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Sū., 46, 443.2 tathā saṃskāramātrānnakālāṃścāpyuttarottaram //
Su, Sū., 46, 465.2 kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram //
Su, Sū., 46, 466.2 kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate //
Su, Sū., 46, 470.1 teṣu tatkālavihitamaparāhṇe praśasyate /
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi vā //
Su, Sū., 46, 472.1 aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /
Su, Sū., 46, 473.1 atītakālaṃ bhuñjāno vāyunopahate 'nale /
Su, Sū., 46, 476.1 vibhajya doṣakālādīn kālayorubhayorapi /
Su, Sū., 46, 476.1 vibhajya doṣakālādīn kālayorubhayorapi /
Su, Sū., 46, 500.2 kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya //
Su, Sū., 46, 512.1 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle /
Su, Nid., 1, 19.1 pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ /
Su, Nid., 3, 26.1 kālāntareṇa paṅkaḥ syādaśmarīsaṃbhavastathā /
Su, Nid., 5, 20.2 yathā vanaspatirjātaḥ prāpya kālaprakarṣaṇam /
Su, Nid., 5, 21.1 evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ /
Su, Nid., 6, 27.2 sarva eva pramehāstu kālenāpratikurvataḥ /
Su, Nid., 8, 7.2 kālasya pariṇāmena muktaṃ vṛntādyathā phalam /
Su, Nid., 8, 8.1 evaṃ kālaprakarṣeṇa mukto nāḍīnibandhanāt /
Su, Nid., 8, 14.2 tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak //
Su, Nid., 11, 23.2 medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Śār., 1, 11.2 svabhāvamīśvaraṃ kālaṃ yadṛcchāṃ niyatiṃ tathā /
Su, Śār., 3, 10.1 māsenopacitaṃ kāle dhamanībhyāṃ tadārtavam /
Su, Śār., 3, 11.1 tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 38.2 rātrāv api jāgaritavatāṃ jāgaritakālādardhamiṣyate divāsvapanam /
Su, Śār., 6, 8.2 tadyathā sadyaḥprāṇaharāṇi kālāntaraprāṇaharāṇi viśalyaghnāni vaikalyakarāṇi rujākarāṇīti /
Su, Śār., 6, 8.3 tatra sadyaḥprāṇaharāṇyekonaviṃśatiḥ kālāntaraprāṇaharāṇi trayastriṃśat trīṇi viśalyaghnāni catuścatvāriṃśadvaikalyakarāṇi aṣṭau rujākarāṇīti //
Su, Śār., 6, 11.1 nitambāviti caitāni kālāntaraharāṇi tu /
Su, Śār., 6, 14.3 kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Śār., 6, 37.2 hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām //
Su, Śār., 8, 10.2 vyabhre varṣāsu vidhyeta grīṣmakāle tu śītale /
Su, Śār., 8, 10.3 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
Su, Śār., 8, 10.3 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
Su, Śār., 9, 11.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 20.1 tasmāt tāṃ deśakālau ca vyādhisātmyena karmaṇā /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 32.2 vātapittapraduṣṭeṣu dīrghakālānubandhiṣu //
Su, Cik., 1, 123.1 dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām /
Su, Cik., 2, 74.2 saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam //
Su, Cik., 3, 12.2 vibhajya kālaṃ doṣaṃ ca doṣaghnauṣadhasaṃyutam //
Su, Cik., 3, 16.1 alpadoṣasya jantostu kāle ca śiśirātmake /
Su, Cik., 3, 17.1 madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 13, 15.2 apohatyacirātkālācchilājatu niṣevitam //
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 15, 42.2 bhuñjīta dviguṇaṃ kālaṃ balavarṇānvitastataḥ //
Su, Cik., 18, 28.1 cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṃ masīṃ tu /
Su, Cik., 19, 6.2 tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān //
Su, Cik., 19, 61.2 prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit //
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Cik., 22, 65.1 ekakālaṃ yavānnaṃ ca bhuñjīta snigdhamalpaśaḥ /
Su, Cik., 24, 48.2 vayobalaśarīrāṇi deśakālāśanāni ca //
Su, Cik., 24, 61.2 atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam //
Su, Cik., 24, 88.2 karoti dhātusāmyaṃ ca nidrā kāle niṣevitā //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 26, 39.2 sevyā viśuddhopacitadehaiḥ kālādyapekṣayā //
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 31, 21.1 snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale /
Su, Cik., 31, 22.1 śītakāle divā snehamuṣṇakāle pibenniśi /
Su, Cik., 31, 22.1 śītakāle divā snehamuṣṇakāle pibenniśi /
Su, Cik., 31, 37.2 tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet //
Su, Cik., 32, 18.2 samyak prajātā kāle yā paścāt svedyā vijānatā //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 16.1 kālātikramaṇāt kleśo vyādhiścābhipravardhate /
Su, Cik., 37, 43.2 ahorātrasya kāleṣu sarveṣvevānuvāsayet //
Su, Cik., 37, 49.2 nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam //
Su, Cik., 37, 52.1 ahorātrasya kāleṣu sarveṣvevānilādhikam /
Su, Cik., 37, 80.1 sneho 'lpamātro rūkṣāṇāṃ dīrghakālamanatyayaḥ /
Su, Cik., 38, 5.1 tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt /
Su, Cik., 38, 5.3 nirūhapratyāgamanakālastu muhūrto bhavati //
Su, Cik., 38, 91.1 evaṃ kālaṃ balaṃ doṣaṃ vikāraṃ ca vikāravit /
Su, Cik., 40, 13.1 ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ /
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 43.2 dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Ka., 2, 11.1 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet /
Su, Ka., 2, 33.1 dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ /
Su, Ka., 4, 41.1 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi /
Su, Ka., 7, 55.1 khādedauṣadhakāle tamalarkaviṣadūṣitaḥ /
Su, Utt., 11, 14.1 phale bṛhatyā magadhodbhavānāṃ nidhāya kalkaṃ phalapākakāle /
Su, Utt., 15, 13.1 doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam /
Su, Utt., 17, 57.1 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale /
Su, Utt., 17, 68.2 tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat //
Su, Utt., 18, 9.1 rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate /
Su, Utt., 18, 28.2 yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate //
Su, Utt., 18, 28.2 yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate //
Su, Utt., 18, 46.2 sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ //
Su, Utt., 18, 47.2 pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ //
Su, Utt., 18, 74.1 lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ /
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 24, 17.1 kālena rogajananā jāyante duṣṭapīnasāḥ /
Su, Utt., 24, 18.2 svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca //
Su, Utt., 24, 30.1 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam /
Su, Utt., 39, 15.2 doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopaṇaiḥ //
Su, Utt., 39, 18.2 śarīraṃ samabhivyāpya svakāleṣu jvarāgamam //
Su, Utt., 39, 62.2 rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā //
Su, Utt., 39, 70.1 ahorātre satatako dvau kālāvanuvartate /
Su, Utt., 39, 70.2 anyedyuṣkastvahorātrād ekakālaṃ pravartate //
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Su, Utt., 39, 101.2 ānaddhaḥ stimitair doṣair yāvantaṃ kālamāturaḥ //
Su, Utt., 39, 110.1 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā /
Su, Utt., 39, 120.2 paittike vā jvare deyamalpakālasamutthite //
Su, Utt., 39, 147.1 annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā /
Su, Utt., 39, 151.1 āhārakāle yūṣārthaṃ jvaritāya pradāpayet /
Su, Utt., 39, 156.1 tadaite 'pi hi śasyante mātrākālopapāditāḥ /
Su, Utt., 39, 192.2 kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ //
Su, Utt., 39, 321.1 dhātūn prakṣobhayan doṣo mokṣakāle balīyate /
Su, Utt., 40, 8.1 doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti /
Su, Utt., 40, 8.1 doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti /
Su, Utt., 40, 112.1 prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām /
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 42, 15.2 taṃ garbhakālātigame cikitsyam asṛgbhavaṃ gulmamuśanti tajjñāḥ //
Su, Utt., 42, 40.1 pibedgulmāpahaṃ kāle sarpistailvakam eva vā /
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Su, Utt., 42, 78.2 pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt //
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 50, 11.2 vikṛṣṭakālair yā vegair mandaiḥ samabhivartate //
Su, Utt., 58, 69.1 tato mitaṃ pibetkāle yathādoṣaṃ yathābalam /
Su, Utt., 60, 54.1 hanyādalpena kālena snehādirapi ca kramaḥ /
Su, Utt., 61, 10.1 alpakālāntaraṃ cāpi punaḥ saṃjñāṃ labheta saḥ /
Su, Utt., 61, 20.2 sthāyinaḥ kecidalpena kālenābhipravardhitāḥ //
Su, Utt., 64, 53.1 taddhi sarvopayogeṣu tasmin kāle vivarjayet /
Su, Utt., 64, 62.1 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye /
Su, Utt., 64, 62.2 samāgnaye tathāhāro dvikālamapi pūjitaḥ //
Su, Utt., 64, 65.1 ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ /
Su, Utt., 64, 65.2 tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ //
Su, Utt., 64, 83.1 evamete daśauṣadhakālāḥ //
Su, Utt., 64, 84.4 pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ //
Sāṃkhyakārikā
SāṃKār, 1, 33.2 sāmpratakālam bāhyaṃ trikālam ābhyantaraṃ karaṇam //
SāṃKār, 1, 33.2 sāmpratakālam bāhyaṃ trikālam ābhyantaraṃ karaṇam //
SāṃKār, 1, 50.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 2.4 kālena samatītāni kālo hi duratikramaḥ //
SKBh zu SāṃKār, 2.2, 2.4 kālena samatītāni kālo hi duratikramaḥ //
SKBh zu SāṃKār, 10.2, 1.20 saṃsārakāle saṃsarati /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 15.2, 1.30 evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti /
SKBh zu SāṃKār, 18.2, 1.5 yugapad ekakālaṃ na yugapad ayugapat pravartanam /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.10 evaṃ bāhyaṃ karaṇaṃ sāṃpratakālam uktam /
SKBh zu SāṃKār, 33.2, 1.11 trikālam ābhyantaraṃ karaṇam /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.15 evaṃ trikālam ābhyantaraṃ karaṇam iti /
SKBh zu SāṃKār, 35.2, 1.4 triṣvapi kāleṣu śabdādīn gṛhṇāti /
SKBh zu SāṃKār, 37.2, 1.1 sarvendriyagataṃ triṣvapi kāleṣu sarvam /
SKBh zu SāṃKār, 39.2, 1.3 ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
SKBh zu SāṃKār, 40.2, 1.15 pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate /
SKBh zu SāṃKār, 40.2, 1.16 asaṃsaraṇayuktaṃ sad ā sargakālam atra vartate /
SKBh zu SāṃKār, 40.2, 1.18 punaḥ sargakāle saṃsarati tasmālliṅgaṃ sūkṣmam /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
SKBh zu SāṃKār, 50.2, 1.2 adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.10 tathā kālākhyā /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 55.2, 1.2 kiyantaṃ kālaṃ puruṣo duḥkhaṃ prāpnotīti tad vivinakti /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 2.12 kālaḥ pacati bhūtāni kālaḥ saṃharate jagat /
SKBh zu SāṃKār, 61.2, 2.12 kālaḥ pacati bhūtāni kālaḥ saṃharate jagat /
SKBh zu SāṃKār, 61.2, 2.13 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
SKBh zu SāṃKār, 61.2, 2.13 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
SKBh zu SāṃKār, 61.2, 3.1 vyaktāvyaktapuruṣās trayaḥ padārthāstena kālo 'ntarbhūto 'sti /
SKBh zu SāṃKār, 61.2, 3.3 sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam /
SKBh zu SāṃKār, 61.2, 3.5 tasmāt kālo na kāraṇaṃ nāpi svabhāva iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
Sūryasiddhānta
SūrSiddh, 1, 5.2 dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat //
SūrSiddh, 1, 9.2 yugānāṃ parivartena kālabhedo 'tra kevalaḥ //
SūrSiddh, 1, 10.1 lokānām antakṛt kālaḥ kālo 'nyaḥ kalanātmakaḥ /
SūrSiddh, 1, 10.1 lokānām antakṛt kālaḥ kālo 'nyaḥ kalanātmakaḥ /
SūrSiddh, 1, 23.2 ataḥ kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet //
SūrSiddh, 1, 27.1 śīghragas tāny athālpena kālena mahatālpagaḥ /
SūrSiddh, 1, 45.1 ṣaṇmanūnāṃ tu saṃpīḍya kālaṃ tatsaṃdhibhiḥ saha /
SūrSiddh, 1, 46.2 projjhya sṛṣṭes tataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā //
SūrSiddh, 1, 48.1 ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā /
SūrSiddh, 2, 1.1 adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ /
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
Tantrākhyāyikā
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 105.1 bhadra kim evaṃgate prāptakālaṃ bhavān manyate //
TAkhy, 1, 148.1 tat kim adhunā prāptakālam //
TAkhy, 1, 163.1 āvayoḥ kiṃ prāptakālaṃ manyase //
TAkhy, 1, 184.1 tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ //
TAkhy, 1, 187.1 kim adhunā prāptakālaṃ mameti //
TAkhy, 1, 233.1 ko 'sya kālaḥ //
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
TAkhy, 1, 308.1 kiṃtu prāptakālam avaśyaṃ vijñapyase //
TAkhy, 1, 381.1 atha kālaviparyaye dvādaśavārṣikyanāvṛṣṭir āpatitā //
TAkhy, 1, 394.1 kiṃ punaḥ prāptakālaṃ bhavāñ jānāti //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 431.1 kiṃ punar atra prāptakālam //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 449.1 kim atra prāptakālaṃ manyate bhavān //
TAkhy, 1, 494.1 tat kim atra prāptakālam //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 1, 527.1 evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān //
TAkhy, 1, 608.1 kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 8.1 athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphiṅnāma prāhuṇaka āgataḥ //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 40.1 śvaḥ parvakālo bhavitā //
TAkhy, 2, 156.2 kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate //
TAkhy, 2, 196.2 jātaḥ kule mahati mānadhanāvaliptaḥ saṃmānanābhyudayakāla iva praharṣī /
TAkhy, 2, 208.1 paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam //
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 268.2 bhāgyāni karmaphalasañcayasaṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
TAkhy, 2, 347.2 kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā /
TAkhy, 2, 375.1 bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 6.0 śrotrapratyakṣatvācca na dikkālayoḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 4, 2.0 tathā auṣṇyopalabdhikāle //
VaiSūVṛ zu VaiśSū, 2, 2, 5, 2.0 kāla idānīṃ kathyate //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 1.0 etānyaparatvavyatikarādīni kālaliṅgāni //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvastathā kālaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikaḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 2.0 kālasyaikatve kathamārambhakālādivyapadeśa ityatrāha //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 2.0 kālasyaikatve kathamārambhakālādivyapadeśa ityatrāha //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 2.0 nanu kriyāmātraṃ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 3.0 tasmādabhinirvartyamāneṣvevāvadhiḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 4.0 tasmāt kriyaiva kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 2.0 tasmādeṣāṃ yat kāraṇaṃ tasmin kālākhyā //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 1.0 viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 13.0 kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 29.1, 2.0 asamāsād dikkālāvapi mahāntau //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 2.0 tathaiva parāparakālapradeśasaṃyogau //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 3.0 dikkālapradeśaiḥ saṃyogāt saṃnikṛṣṭaviprakṛṣṭayoḥ piṇḍayoḥ saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā saṃnikṛṣṭe'paratvam viprakṛṣṭe ca paratvam //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 1.0 parāparadikkālapradeśasaṃyogāḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
Viṃśatikākārikā
ViṃKār, 1, 2.1 na deśakālaniyamaḥ saṃtānāniyamo na ca /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 5.0 taddeśakālapratiṣṭhitānāṃ sarveṣāṃ saṃtāna utpadyate na kevalamekasya //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
Viṣṇupurāṇa
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
ViPur, 1, 2, 16.1 pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat /
ViPur, 1, 2, 17.1 pradhānapuruṣavyaktakālās tu pravibhāgaśaḥ /
ViPur, 1, 2, 18.1 vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca /
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
ViPur, 1, 2, 26.1 anādir bhagavān kālo nānto 'sya dvija vidyate /
ViPur, 1, 2, 27.2 kālasvarūpaṃ tad viṣṇor maitreya parivartate //
ViPur, 1, 2, 29.2 kṣobhayāmāsa samprāpte sargakāle vyayāvyayau //
ViPur, 1, 2, 33.2 guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama //
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 3, 14.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama /
ViPur, 1, 3, 16.2 bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu //
ViPur, 1, 3, 17.2 ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
ViPur, 1, 3, 18.2 manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
ViPur, 1, 3, 21.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
ViPur, 1, 3, 22.1 caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam /
ViPur, 1, 4, 14.2 pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
ViPur, 1, 6, 14.1 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ /
ViPur, 1, 6, 29.1 yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate /
ViPur, 1, 9, 44.1 kalākāṣṭhānimeṣādikālasūtrasya gocare /
ViPur, 1, 12, 18.1 kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca /
ViPur, 1, 12, 19.1 kālaḥ krīḍanakānāṃ yas tava bālasya putraka /
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 12, 102.2 sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati //
ViPur, 1, 13, 66.2 oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake /
ViPur, 1, 14, 25.2 saṃdhyā ca parameśasya tasmai kālātmane namaḥ //
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 1, 15, 30.3 kintv adya tasya kālasya gatāny abdaśatāni te //
ViPur, 1, 15, 31.3 kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha //
ViPur, 1, 15, 76.3 kālasya nayane yuktāḥ saptaviṃśatim indave //
ViPur, 1, 15, 111.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ //
ViPur, 1, 17, 13.3 kālenaitāvatā yat te sadodyuktena śikṣitam //
ViPur, 1, 17, 29.1 kāle 'tīte 'timahati prahlādam asureśvaraḥ /
ViPur, 1, 19, 29.3 prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret //
ViPur, 1, 19, 69.1 rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ /
ViPur, 1, 22, 23.1 kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ /
ViPur, 1, 22, 26.1 āśritya tamaso vṛttim antakāle tathā prabhuḥ /
ViPur, 1, 22, 27.2 kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ //
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
ViPur, 1, 22, 33.1 brahmā sṛjatyādikāle marīcipramukhās tataḥ /
ViPur, 1, 22, 34.1 kālena na vinā brahmā sṛṣṭiniṣpādako dvija /
ViPur, 1, 22, 39.1 sargasthityantakāleṣu tridhaivaṃ sampravartate /
ViPur, 1, 22, 77.2 kālasvarūpo bhagavān apāro harir avyayaḥ //
ViPur, 2, 4, 9.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
ViPur, 2, 4, 14.1 tretāyugasamaḥ kālaḥ sarvadaiva mahāmate /
ViPur, 2, 4, 84.2 sarvasya sukhadaḥ kālo jarārogādivarjitaḥ /
ViPur, 2, 5, 9.2 yatra na jñāyate kālo gato 'pi danujādibhiḥ //
ViPur, 2, 7, 30.2 kṣobhakāraṇabhūtā ca sargakāle mahāmate //
ViPur, 2, 7, 36.1 saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
ViPur, 2, 8, 33.1 ativegitayā kālaṃ vāyuvegagatiścaran /
ViPur, 2, 8, 33.2 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
ViPur, 2, 8, 36.1 tasmāddīrgheṇa kālena bhūmim alpāṃ tu gacchati /
ViPur, 2, 8, 49.1 saṃdhyākāle tu samprāpte raudre paramadāruṇe /
ViPur, 2, 8, 61.2 prātaḥ smṛtastataḥ kālo bhāgaścāhnaḥ sa pañcamaḥ //
ViPur, 2, 8, 62.1 tasmātprātastanāt kālāt trimuhūrtastu saṃgavaḥ /
ViPur, 2, 8, 62.2 madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt //
ViPur, 2, 8, 63.1 tasmānmādhyāhnikātkālād aparāhṇa iti smṛtaḥ /
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 2, 8, 64.1 aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate /
ViPur, 2, 8, 71.2 niścayaḥ sarvakālasya yugam ityabhidhīyate //
ViPur, 2, 8, 72.3 vatsaraḥ pañcamaścātra kālo 'yaṃ yugasaṃjñitaḥ //
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 8, 95.2 trailokyasthitikālo 'yam apunarmāra ucyate //
ViPur, 2, 9, 10.3 saṃskāraṃ kālajanitaṃ maitreyāsādya nirmalāḥ //
ViPur, 2, 13, 7.3 uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ //
ViPur, 2, 13, 31.1 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
ViPur, 2, 13, 31.1 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
ViPur, 2, 13, 33.1 tataśca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm /
ViPur, 2, 13, 45.2 yadyadāpnoti subahu tad atte kālasaṃyamam //
ViPur, 2, 13, 96.1 yattu kālāntareṇāpi nānyasaṃjñām upaiti vai /
ViPur, 3, 5, 18.1 kalākāṣṭhānimeṣādikālajñānātmane namaḥ /
ViPur, 3, 5, 20.2 tasmai trikālabhūtāya namaḥ sūryāya vedhase //
ViPur, 3, 8, 34.2 ṛtukālābhigamanaṃ svadāreṣu mahīpate //
ViPur, 3, 9, 29.2 kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān //
ViPur, 3, 10, 7.2 kurvīta tattathāśeṣavṛddhikāleṣu bhūpate //
ViPur, 3, 10, 14.1 brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam /
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
ViPur, 3, 11, 113.2 punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu //
ViPur, 3, 12, 29.1 śleṣmasiṃhānakotsargo nānnakāle praśasyate /
ViPur, 3, 12, 32.1 catuṣpathānnamaskuryāt kāle homaparo bhavet /
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
ViPur, 3, 13, 26.2 sapiṇḍīkaraṇaṃ tasminkāle rājendra tacchṛṇu //
ViPur, 3, 14, 3.2 tathāṣṭakāsu kurvīta kāmyānkālāñchṛṇuṣva me //
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 14, 16.1 kāle dhaniṣṭhā yadi nāma tasminbhavanti bhūpāla tadā pitṛbhyaḥ /
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 3, 14, 24.1 annena vā yathāśaktyā kāle 'sminbhaktinamradhīḥ /
ViPur, 3, 15, 22.1 kāle tatrātithiṃ prāptamannakāmaṃ nṛpādhvagam /
ViPur, 3, 15, 24.1 tasmādabhyarcayetprāptaṃ śrāddhakāle 'tithiṃ budhaḥ /
ViPur, 3, 17, 15.2 ābrahmastambaparyantaṃ sthānakālavibhedavat //
ViPur, 3, 17, 25.2 tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ //
ViPur, 3, 18, 24.1 svalpenaiva hi kālena māyāmohena te 'surāḥ /
ViPur, 3, 18, 61.1 kālena gacchatā rājā mamārāsau sapatnajit /
ViPur, 3, 18, 97.2 viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
ViPur, 4, 1, 56.1 bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ //
ViPur, 4, 1, 61.1 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 45.1 kālena gacchatā saudāso yajñam ayajat //
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 4, 4, 59.1 ekadā tu kaṃcin munim ṛtukāle bhāryāsaṃgataṃ dadarśa //
ViPur, 4, 5, 6.1 so 'pi tatkāla evānyair gautamādibhir yāgam akarot //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 7, 20.1 upayogakāle ca tāṃ mātā satyavatīm āha //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 10, 18.1 so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra //
ViPur, 4, 11, 20.1 yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ //
ViPur, 4, 12, 34.1 kālena ca kumāram ajījanat //
ViPur, 4, 13, 48.1 tadbāndhavāś ca tatkālocitam akhilam uttarakriyākalāpaṃ cakruḥ //
ViPur, 4, 13, 117.1 sā ca kanyā pūrṇe 'pi prasūtikāle naiva niścakrāma //
ViPur, 4, 13, 122.1 sāpi tāvatā kālena jātā //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 24, 100.1 teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati //
ViPur, 4, 24, 106.1 te tu pārīkṣite kāle maghāsv āsan dvijottama /
ViPur, 4, 24, 141.1 kṛtān kālena balinā kathāśeṣān narādhipān //
ViPur, 4, 24, 143.2 iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
ViPur, 4, 24, 144.2 sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
ViPur, 5, 1, 12.1 etasmineva kāle tu bhūribhārāvapīḍitā /
ViPur, 5, 1, 15.2 kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān //
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 3, 20.1 tasminkāle yaśodāpi mohitā yoganidrayā /
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 6, 29.1 tatastatrātirūkṣe 'pi gharmakāle dvijottama /
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
ViPur, 5, 6, 44.1 unmattaśikhisāraṅge tasminkāle mahāvane /
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 10, 16.1 vimalāmbaranakṣatre kāle cābhyāgate vrajam /
ViPur, 5, 20, 28.2 antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham //
ViPur, 5, 20, 62.1 cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ /
ViPur, 5, 20, 65.1 baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ /
ViPur, 5, 21, 3.1 kurvatāṃ yāti yaḥ kālo mātāpitrorapūjanam /
ViPur, 5, 23, 21.2 nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān //
ViPur, 5, 31, 14.1 tataḥ kāle śubhe prāpte upayeme janārdanaḥ /
ViPur, 5, 31, 15.1 ekasmin eva govindaḥ kāle tāsāṃ mahāmune /
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
ViPur, 5, 35, 23.2 kauravāṇāmādhipatyamasmākaṃ kila kālajam /
ViPur, 5, 38, 8.2 tasmin evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ //
ViPur, 5, 38, 54.3 avehi sarvabhūteṣu kālasya gatir īdṛśī //
ViPur, 5, 38, 55.1 kālo bhavāya bhūtānām abhāvāya ca pāṇḍava /
ViPur, 5, 38, 55.2 kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna //
ViPur, 5, 38, 57.1 sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam /
ViPur, 5, 38, 57.1 sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam /
ViPur, 5, 38, 57.2 kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi //
ViPur, 5, 38, 59.2 tadartham avatīrṇo 'sau kālarūpī janārdanaḥ //
ViPur, 5, 38, 63.2 bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ //
ViPur, 5, 38, 64.2 teṣāmarjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ //
ViPur, 6, 1, 43.2 yatas tato vinaṅkṣyanti kālenālpena mānavāḥ //
ViPur, 6, 1, 57.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 4, 47.1 dviparārdhātmakaḥ kālaḥ kathito yo mayā tava /
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 6, 45.2 svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham //
ViPur, 6, 8, 39.1 tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 149.1 alpakālam //
ViSmṛ, 5, 153.1 bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 9, 16.1 anyatrāgāmikālasamayanibandhanakriyātaḥ //
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
ViSmṛ, 20, 21.1 anādyantatvāt kālasya //
ViSmṛ, 20, 22.1 evam asmin nirālambe kāle satatayāyini /
ViSmṛ, 20, 25.2 vinaṣṭānīha kālena manujeṣvatha kā kathā //
ViSmṛ, 20, 26.2 devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ //
ViSmṛ, 20, 27.2 te 'pi kālena nīyante kālo hi duratikramaḥ //
ViSmṛ, 20, 27.2 te 'pi kālena nīyante kālo hi duratikramaḥ //
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 20, 44.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
ViSmṛ, 20, 44.2 kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
ViSmṛ, 22, 31.1 tataḥ paraṃ yathoktakālena //
ViSmṛ, 22, 88.2 vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām //
ViSmṛ, 28, 4.1 kāladvayam abhiṣekāgnikarmakaraṇam //
ViSmṛ, 55, 14.1 etattrayavisaṃyuktaḥ kāle ca kriyayā svayā /
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 76, 2.1 etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ /
ViSmṛ, 77, 7.1 etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ /
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 26.1, 1.1 pūrve hi guravaḥ kālenāvacchidyante /
YSBhā zu YS, 1, 26.1, 1.2 yatrāvacchedārthena kālo nopāvartate sa eṣa pūrveṣām api guruḥ /
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 31.1, 5.1 saiva kālāvacchinnā //
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 50.1, 6.1 kālena paridṛṣṭāḥ kṣaṇānām iyattāvadhāraṇenāvacchinnā ityarthaḥ //
YSBhā zu YS, 2, 51.1, 1.1 deśakālasaṃkhyābhir bāhyaviṣayaparidṛṣṭa ākṣiptaḥ //
YSBhā zu YS, 2, 51.1, 5.1 tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
YSBhā zu YS, 3, 48.1, 2.1 videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.1 deśe kāla upāyena dravyaṃ śraddhāsamanvitam /
YāSmṛ, 1, 37.2 brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ //
YāSmṛ, 1, 97.2 dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu //
YāSmṛ, 1, 108.2 bhojayec cāgatān kāle sakhisaṃbandhibāndhavān //
YāSmṛ, 1, 115.2 dharmārthakāmān sve kāle yathāśakti na hāpayet //
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
YāSmṛ, 1, 218.2 śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ //
YāSmṛ, 1, 321.2 svahastakālasampannaṃ śāsanaṃ kārayet sthiram //
YāSmṛ, 1, 351.1 kecid daivāt svabhāvād vā kālāt puruṣakārataḥ /
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā /
YāSmṛ, 2, 12.2 vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ //
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 63.1 tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ /
YāSmṛ, 2, 109.1 samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
YāSmṛ, 2, 169.2 deśakālātipattau ca gṛhītvā svayam arpayet //
YāSmṛ, 2, 181.1 deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam /
YāSmṛ, 2, 184.1 kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe /
YāSmṛ, 2, 195.1 deśaṃ kālaṃ ca yo 'tīyāllābhaṃ kuryācca yo 'nyathā /
YāSmṛ, 2, 275.2 deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi //
YāSmṛ, 2, 284.2 adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca //
YāSmṛ, 3, 21.2 proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ //
YāSmṛ, 3, 31.1 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
YāSmṛ, 3, 49.1 dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ /
YāSmṛ, 3, 50.1 cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā /
YāSmṛ, 3, 163.1 kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
YāSmṛ, 3, 217.1 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt /
YāSmṛ, 3, 262.2 śūdro 'dhikārahīno 'pi kālenānena śudhyati //
YāSmṛ, 3, 294.1 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ /
Śatakatraya
ŚTr, 1, 1.1 dikkālādyanavacchinnānantacinmātramūrtaye /
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 96.2 bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
ŚTr, 3, 45.1 ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahukāryabhāragurubhiḥ kālo 'pi na jñāyate /
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
ṚtuS, Dvitīyaḥ sargaḥ, 25.2 vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ //
ṚtuS, Caturthaḥ sargaḥ, 1.2 vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato'yam //
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
ṚtuS, Caturthaḥ sargaḥ, 19.2 vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Pañcamaḥ sargaḥ, 2.2 gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām //
ṚtuS, Pañcamaḥ sargaḥ, 15.2 abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.2 kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 3.2 yady asya phalaṃ divasis tadaśeṣaṃ kālahorāyām //
Ṭikanikayātrā, 8, 7.2 ripubalarudhiraudais tarpayitvā tu bhūmiṃ prathitavipulakīrtidīrghakālaṃ bhunakti //
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 40.2 syātkālaḥ samayo diṣṭānehasau sarvabhūṣakaḥ //
AbhCint, 2, 41.1 kālo dvividho 'vasarpiṇyutsarpiṇīvibhedataḥ /
AbhCint, 2, 42.2 evaṃ dvādaśabhirarairvivartate kālacakramidam //
AbhCint, 2, 55.1 śrāddhakālastu kutapo 'ṣṭamo bhāgo dinasya yaḥ /
AbhCint, 2, 60.2 tulyanaktaṃdine kāle viṣuvadviṣuvaṃ ca tat //
AbhCint, 2, 71.2 varṣāstapātyayaḥ prāvṛṇmeghakālāgamau kṣarī //
AbhCint, 2, 76.1 tatkālastu tadātvaṃ syāttajjaṃ sāṃdṛṣṭikaṃ phalam /
AbhCint, 2, 76.2 āyatistūttaraḥ kāla udarkastadbhavaṃ phalam //
AbhCint, 2, 114.1 gajapūṣapurānaṅgakālāndhakamakhāsuhṛt /
AbhCint, 2, 205.1 kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ /
AbhCint, 2, 235.2 mṛtiḥ saṃsthā mṛtyukālau paralokagamo 'tyayaḥ //
Amaraughaśāsana
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 5.0 idānīṃ kasmin kāle kasya snehasyopayogaḥ śasta iti //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 1.0 snehānāṃ kālavibhāgam āha tailam ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.3 adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 1.0 śodhanasyācchapeyasya kālaṃ mātrāṃ cāha hyastana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 1.0 śamanasyācchapeyasya kālaṃ mātrāṃ cāha śamana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇasya kālaṃ mātrāṃ cāha bṛṃhaṇa iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 1.3 etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ //
Aṣṭāvakragīta, 3, 7.2 āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ //
Aṣṭāvakragīta, 9, 5.1 ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām /
Aṣṭāvakragīta, 11, 3.1 āpadaḥ sampadaḥ kāle daivād eveti niścayī /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 14.1 devātra duḥṣame kāle kevalaśrutabodhakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 10.2 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam //
BhāgPur, 1, 4, 16.1 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā /
BhāgPur, 1, 5, 18.2 tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā //
BhāgPur, 1, 6, 3.2 kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram //
BhāgPur, 1, 6, 4.2 na hy eṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ //
BhāgPur, 1, 6, 8.2 digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ //
BhāgPur, 1, 6, 9.2 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ //
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 1, 6, 28.2 kālaḥ prādurabhūt kāle taḍit saudāmanī yathā //
BhāgPur, 1, 6, 28.2 kālaḥ prādurabhūt kāle taḍit saudāmanī yathā //
BhāgPur, 1, 8, 4.2 bhūteṣu kālasya gatiṃ darśayan na pratikriyām //
BhāgPur, 1, 8, 28.1 manye tvāṃ kālam īśānam anādinidhanaṃ vibhum /
BhāgPur, 1, 9, 9.2 pūjayāmāsa dharmajño deśakālavibhāgavit //
BhāgPur, 1, 9, 14.1 sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam /
BhāgPur, 1, 9, 29.1 dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ /
BhāgPur, 1, 11, 6.2 parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ //
BhāgPur, 1, 13, 14.1 kaṃcit kālam athāvātsīt satkṛto devavat sukham /
BhāgPur, 1, 13, 17.2 atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ //
BhāgPur, 1, 13, 19.2 sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ //
BhāgPur, 1, 14, 3.1 kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ /
BhāgPur, 1, 14, 5.1 nimittānyatyariṣṭāni kāle tvanugate nṛṇām /
BhāgPur, 1, 14, 8.1 api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ /
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 1, 15, 27.1 deśakālārthayuktāni hṛttāpopaśamāni ca /
BhāgPur, 1, 15, 30.2 kālakarmatamoruddhaṃ punaradhyagamat prabhuḥ //
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 1, 18, 4.2 syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam //
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 2, 28.2 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam //
BhāgPur, 2, 5, 14.1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
BhāgPur, 2, 5, 21.1 kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā /
BhāgPur, 2, 5, 22.1 kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ /
BhāgPur, 2, 5, 27.1 vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ /
BhāgPur, 2, 5, 34.2 kālakarmasvabhāvastho jīvo jīvam ajīvayat //
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 2, 6, 29.1 tataśca manavaḥ kāle ījire ṛṣayo 'pare /
BhāgPur, 2, 6, 41.1 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca /
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 2, 7, 36.1 kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ /
BhāgPur, 2, 8, 4.2 kālena nātidīrgheṇa bhagavān viśate hṛdi //
BhāgPur, 2, 8, 12.1 yāvān kalpo vikalpo vā yathā kālo 'numīyate /
BhāgPur, 2, 8, 13.1 kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi /
BhāgPur, 2, 9, 3.1 yarhi vāva mahimni sve parasmin kālamāyayoḥ /
BhāgPur, 2, 9, 10.1 pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
BhāgPur, 2, 10, 12.1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
BhāgPur, 2, 10, 43.2 saṃniyacchati tat kāle ghanānīkam ivānilaḥ //
BhāgPur, 2, 10, 47.1 parimāṇaṃ ca kālasya kalpalakṣaṇavigraham /
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 1, 24.2 kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa //
BhāgPur, 3, 2, 3.1 sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ /
BhāgPur, 3, 4, 16.2 kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha //
BhāgPur, 3, 4, 29.2 brahmaśāpāpadeśena kālenāmoghavāñchitaḥ /
BhāgPur, 3, 5, 26.1 kālavṛttyā tu māyāyāṃ guṇamayyām adhokṣajaḥ /
BhāgPur, 3, 5, 27.1 tato 'bhavan mahattattvam avyaktāt kālacoditāt /
BhāgPur, 3, 5, 28.1 so 'py aṃśaguṇakālātmā bhagavaddṛṣṭigocaraḥ /
BhāgPur, 3, 5, 32.1 kālamāyāṃśayogena bhagavadvīkṣitaṃ nabhaḥ /
BhāgPur, 3, 5, 34.2 ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ //
BhāgPur, 3, 5, 35.2 mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ //
BhāgPur, 3, 5, 37.1 ete devāḥ kalā viṣṇoḥ kālamāyāṃśaliṅginaḥ /
BhāgPur, 3, 5, 48.1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
BhāgPur, 3, 6, 2.1 kālasaṃjñāṃ tadā devīṃ bibhracchaktim urukramaḥ /
BhāgPur, 3, 7, 5.1 deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ /
BhāgPur, 3, 7, 33.2 grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim //
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 8, 12.2 kālākhyayāsāditakarmatantro lokān apītān dadṛśe svadehe //
BhāgPur, 3, 8, 13.2 guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt //
BhāgPur, 3, 8, 14.1 sa padmakośaḥ sahasodatiṣṭhat kālena karmapratibodhanena /
BhāgPur, 3, 8, 22.1 kālena so 'jaḥ puruṣāyuṣābhipravṛttayogena virūḍhabodhaḥ /
BhāgPur, 3, 10, 10.3 kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho //
BhāgPur, 3, 10, 12.2 īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā //
BhāgPur, 3, 10, 14.1 kāladravyaguṇair asya trividhaḥ pratisaṃkramaḥ /
BhāgPur, 3, 11, 3.1 evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama /
BhāgPur, 3, 11, 4.1 sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām /
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 11, 6.1 trasareṇutrikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ /
BhāgPur, 3, 11, 16.1 kālākhyayā guṇamayaṃ kratubhir vitanvan /
BhāgPur, 3, 11, 18.1 bhagavān veda kālasya gatiṃ bhagavato nanu /
BhāgPur, 3, 11, 21.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālaḥ śatasaṃkhyayoḥ /
BhāgPur, 3, 11, 25.1 svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy ekasaptatim /
BhāgPur, 3, 11, 28.2 kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye //
BhāgPur, 3, 11, 33.1 evaṃvidhair ahorātraiḥ kālagatyopalakṣitaiḥ /
BhāgPur, 3, 11, 38.1 kālo 'yaṃ dviparārdhākhyo nimeṣa upacaryate /
BhāgPur, 3, 11, 39.1 kālo 'yaṃ paramāṇvādir dviparārdhānta īśvaraḥ /
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 15, 3.3 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭavartmanaḥ //
BhāgPur, 3, 16, 31.2 pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ //
BhāgPur, 3, 21, 35.2 āste sma bindusarasi taṃ kālaṃ pratipālayan //
BhāgPur, 3, 23, 5.1 kālena bhūyasā kṣāmāṃ karśitāṃ vratacaryayā /
BhāgPur, 3, 23, 14.1 divyopakaraṇopetaṃ sarvakālasukhāvaham /
BhāgPur, 3, 23, 45.2 na cābudhyata taṃ kālaṃ patyāpīcyena saṃgatā //
BhāgPur, 3, 23, 53.1 etāvatālaṃ kālena vyatikrāntena me prabho /
BhāgPur, 3, 24, 6.1 tasyāṃ bahutithe kāle bhagavān madhusūdanaḥ /
BhāgPur, 3, 24, 27.2 kālena bhūyasā nūnaṃ prasīdantīha devatāḥ //
BhāgPur, 3, 24, 33.1 paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam /
BhāgPur, 3, 24, 37.1 eṣa ātmapatho 'vyakto naṣṭaḥ kālena bhūyasā /
BhāgPur, 3, 26, 15.2 saṃniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ //
BhāgPur, 3, 26, 16.1 prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam /
BhāgPur, 3, 26, 17.2 ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ //
BhāgPur, 3, 26, 35.1 nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ /
BhāgPur, 3, 26, 50.2 kālakarmaguṇopeto jagadādir upāviśat //
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 3, 29, 4.1 kālasyeśvararūpasya pareṣāṃ ca parasya te /
BhāgPur, 3, 29, 37.1 rūpabhedāspadaṃ divyaṃ kāla ity abhidhīyate /
BhāgPur, 3, 29, 38.2 sa viṣṇvākhyo 'dhiyajño 'sau kālaḥ kalayatāṃ prabhuḥ //
BhāgPur, 3, 29, 41.2 sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca //
BhāgPur, 3, 29, 45.1 so 'nanto 'ntakaraḥ kālo 'nādir ādikṛd avyayaḥ /
BhāgPur, 3, 30, 17.2 vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ //
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 3, 32, 14.1 sa saṃsṛtya punaḥ kāle kāleneśvaramūrtinā /
BhāgPur, 3, 32, 14.1 sa saṃsṛtya punaḥ kāle kāleneśvaramūrtinā /
BhāgPur, 3, 32, 37.2 kālasya cāvyaktagater yo 'ntardhāvati jantuṣu //
BhāgPur, 4, 3, 1.2 sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ /
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 8, 32.2 yatiṣyati bhavān kāle śreyasāṃ samupasthite //
BhāgPur, 4, 8, 54.3 saparyāṃ vividhair dravyair deśakālavibhāgavit //
BhāgPur, 4, 12, 3.2 kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ //
BhāgPur, 4, 12, 14.1 evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ /
BhāgPur, 4, 12, 16.2 bhūmaṇḍalaṃ jaladhimekhalamākalayya kālopasṛṣṭamiti sa prayayau viśālām //
BhāgPur, 4, 13, 38.2 garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā //
BhāgPur, 4, 16, 5.2 kāle kāle yathābhāgaṃ lokayorubhayorhitam //
BhāgPur, 4, 16, 5.2 kāle kāle yathābhāgaṃ lokayorubhayorhitam //
BhāgPur, 4, 16, 6.1 vasu kāla upādatte kāle cāyaṃ vimuñcati /
BhāgPur, 4, 16, 6.1 vasu kāla upādatte kāle cāyaṃ vimuñcati /
BhāgPur, 4, 18, 8.1 nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā /
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
BhāgPur, 4, 21, 35.1 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām /
BhāgPur, 4, 22, 55.1 gopīthāya jagatsṛṣṭeḥ kāle sve sve 'cyutātmakaḥ /
BhāgPur, 4, 23, 13.2 brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram //
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
BhāgPur, 4, 27, 12.2 āsasāda sa vai kālo yo 'priyaḥ priyayoṣitām //
BhāgPur, 4, 27, 19.1 kālasya duhitā kācittrilokīṃ varamicchatī /
BhāgPur, 4, 27, 27.1 kālakanyoditavaco niśamya yavaneśvaraḥ /
BhāgPur, 8, 6, 19.2 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ //
BhāgPur, 8, 6, 28.2 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit //
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 8, 7, 26.2 kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam //
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 10, 1, 7.1 vīryāṇi tasyākhiladehabhājāmantarbahiḥ pūruṣakālarūpaiḥ /
BhāgPur, 10, 1, 22.2 sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā kṣapayaṃścaredbhuvi //
BhāgPur, 10, 1, 47.2 prāptaṃ kālaṃ prativyoḍhumidaṃ tatrānvapadyata //
BhāgPur, 10, 1, 56.1 atha kāla upāvṛtte devakī sarvadevatā /
BhāgPur, 10, 3, 1.2 atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ /
BhāgPur, 10, 3, 25.2 vyakte 'vyaktaṃ kālavegena yāte bhavānekaḥ śiṣyate 'śeṣasaṃjñaḥ //
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 10, 3, 34.1 varṣavātātapahimagharmakālaguṇānanu /
BhāgPur, 10, 4, 3.1 sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ /
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
BhāgPur, 10, 5, 4.1 kālena snānaśaucābhyāṃ saṃskāraistapasejyayā /
BhāgPur, 11, 1, 11.2 kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ //
BhāgPur, 11, 3, 8.2 anādinidhanaḥ kālo hy avyaktāyāpakarṣati //
BhāgPur, 11, 3, 9.2 tatkālopacitoṣṇārko lokāṃs trīn pratapiṣyati //
BhāgPur, 11, 3, 14.3 kālātmanā hṛtaguṇaṃ nabha ātmani līyate //
BhāgPur, 11, 4, 2.3 rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ //
BhāgPur, 11, 5, 17.2 sīdanty akṛtakṛtyā vai kāladhvastamanorathāḥ //
BhāgPur, 11, 5, 19.2 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
BhāgPur, 11, 6, 14.2 kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya //
BhāgPur, 11, 6, 15.1 asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ /
BhāgPur, 11, 6, 15.2 so 'yaṃ triṇābhir akhilāpacaye pravṛttaḥ kālo gabhīraraya uttamapūruṣas tvam //
BhāgPur, 11, 7, 43.2 na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān //
BhāgPur, 11, 7, 48.2 kalānām iva candrasya kālenāvyaktavartmanā //
BhāgPur, 11, 7, 49.1 kālena hy oghavegena bhūtānāṃ prabhavāpyayau /
BhāgPur, 11, 7, 57.1 kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate /
BhāgPur, 11, 7, 58.1 teṣu kāle vyajāyanta racitāvayavā hareḥ /
BhāgPur, 11, 8, 23.2 abhūt kāle bahir dvāre bibhratī rūpam uttamam //
BhāgPur, 11, 8, 36.2 ādyantavanto bhāryāyā devā vā kālavidrutāḥ //
BhāgPur, 11, 8, 41.2 grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ //
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
BhāgPur, 11, 9, 16.2 saṃhṛtya kālakalayā kalpānta idam īśvaraḥ /
BhāgPur, 11, 9, 17.1 kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu /
BhāgPur, 11, 10, 14.2 nānātvam atha nityatvaṃ lokakālāgamātmanām //
BhāgPur, 11, 10, 16.2 kālāvayavataḥ santi bhāvā janmādayo 'sakṛt //
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //
BhāgPur, 11, 10, 34.1 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca /
BhāgPur, 11, 13, 4.1 āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca /
BhāgPur, 11, 14, 3.2 kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā /
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 15, 12.2 kālasūkṣmārthatāṃ yogī laghimānam avāpnuyāt //
BhāgPur, 11, 15, 15.1 viṣṇau tryadhīśvare cittaṃ dhārayet kālavigrahe /
BhāgPur, 11, 15, 33.2 mayā sampadyamānasya kālakṣapaṇahetavaḥ //
BhāgPur, 11, 16, 10.1 ahaṃ gatir gatimatāṃ kālaḥ kalayatām aham /
BhāgPur, 11, 16, 39.1 saṃkhyānaṃ paramāṇūnāṃ kālena kriyate mayā /
BhāgPur, 11, 17, 4.1 sa idānīṃ sumahatā kālenāmitrakarśana /
BhāgPur, 11, 18, 5.1 agnipakvaṃ samaśnīyāt kālapakvam athāpi vā /
BhāgPur, 11, 18, 6.2 deśakālabalābhijño nādadītānyadāhṛtam //
BhāgPur, 11, 18, 7.1 vanyaiś carupuroḍāśair nirvapet kālacoditān /
BhāgPur, 11, 18, 33.1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
BhāgPur, 11, 18, 33.1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
BhāgPur, 11, 20, 2.2 dravyadeśavayaḥkālān svargaṃ narakam eva ca //
BhāgPur, 11, 21, 7.1 deśakālādibhāvānāṃ vastūnāṃ mama sattama /
BhāgPur, 11, 21, 9.1 karmaṇyo guṇavān kālo dravyataḥ svata eva vā /
BhāgPur, 11, 21, 10.2 saṃskāreṇātha kālena mahattvālpatayātha vā //
Bhāratamañjarī
BhāMañj, 1, 36.1 arkapattrāśanātso 'tha kālenāndhyamupāgataḥ /
BhāMañj, 1, 41.1 tataḥ kālena śiṣyo 'bhūdvedasyāpi tadāśrame /
BhāMañj, 1, 79.1 garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ /
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 1, 102.1 kālenātha bhaginyau te divyaṃ dadṛśaturhayam /
BhāMañj, 1, 167.1 kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ /
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 186.2 yāti kāle piturvṛttaṃ śuśrāvāmātyamaṇḍalāt //
BhāMañj, 1, 206.1 babhūva garbhiṇī sātha kṛṣṭā kālena dhīvaraiḥ /
BhāMañj, 1, 245.1 sā māmajījanatkāle kalikāmiva mañjarī /
BhāMañj, 1, 260.1 athāpāṇḍumukhī kāle dikprācīva sudhākaram /
BhāMañj, 1, 332.2 yaduṃ ca turvasuṃ ceti kāle kuvalayekṣaṇā //
BhāMañj, 1, 341.2 druhyuṃ cānuṃ ca pūruṃ ca kālena prāpadātmajān //
BhāMañj, 1, 351.1 pūrṇe kāle nijaṃ rājyaṃ yauvanaṃ ca mahīpatiḥ /
BhāMañj, 1, 365.1 kālena kṣīṇapuṇyo 'sau kṣapitārtha iveśvaraḥ /
BhāMañj, 1, 414.2 prayātamapi nājñāsītkālaṃ kamalalocanaḥ //
BhāMañj, 1, 429.1 tataḥ kālena samprāptavidyaṃ śastrāstrakovidam /
BhāMañj, 1, 451.1 tataḥ satyavatī kāle suṣuve rājadārakam /
BhāMañj, 1, 461.1 chinno 'yaṃ śaṃtanorvaṃśaḥ kālena krūrakāriṇā /
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 1, 524.2 vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ //
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
BhāMañj, 1, 593.1 smaraṇīyasukhaḥ kālaḥ kaluṣo 'yamupasthitaḥ /
BhāMañj, 1, 595.2 śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ //
BhāMañj, 1, 608.2 kṛṣṇājinayutaṃ kāle sāyakāṅkamajāyata //
BhāMañj, 1, 643.1 pratiyāte tato droṇe yāti kāle dhanurbhṛtām /
BhāMañj, 1, 719.1 kiṃcitkālaṃ narapate pāṇḍavānvāraṇāvatam /
BhāMañj, 1, 776.1 āyātu kālapakvo 'sau varāko rajanīcaraḥ /
BhāMañj, 1, 781.2 hiḍimbāṃ kavalīkartuṃ kālaḥ kāla ivoditaḥ //
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 875.1 kālena madanodyānamañjarī mañjuvibhramā /
BhāMañj, 1, 893.1 nṛṇām adeśakālajñāḥ saṃcāraḥ kila vāsare /
BhāMañj, 1, 897.2 puṇyāmbhasāṃ ca saṃsparśe kālaṃ ko vā parīkṣate //
BhāMañj, 1, 909.2 yuddhakāle pradāsyāmi śatamapyakṣayaṃ sadā //
BhāMañj, 1, 951.2 vipriyaṃ kālavihitaṃ sehe gambhīrasāgaraḥ //
BhāMañj, 1, 992.1 atrāntare śaktibhāryā kāle sutamajījanat /
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 1, 998.1 kālena tatkule bhūpā daridrā draviṇārthinaḥ /
BhāMañj, 1, 1162.2 paścāttāpaṃ hi puṣṇāti kālahīno manorathaḥ //
BhāMañj, 1, 1167.1 upāyā yuktayo māyāḥ kālayāpanamucyate /
BhāMañj, 1, 1168.2 kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ //
BhāMañj, 1, 1176.1 prāptakālaṃ vacaḥ pathyaṃ pramādī na śṛṇoti yaḥ /
BhāMañj, 1, 1199.1 sthitvā saṃpūrṇitāstatra kaṃcitkālaṃ sukhena te /
BhāMañj, 1, 1270.1 tasyāmajījanatpārthaḥ kāle kamalalocanam /
BhāMañj, 1, 1308.2 asūta tanayaṃ kāntaṃ kāle kamalalocanam //
BhāMañj, 1, 1311.1 kṛṣṇāpi pāṇḍuputrebhyaḥ kālena tanayānkramāt /
BhāMañj, 1, 1338.2 tataḥ kālena sa prāpya naranārāyaṇau bhuvi //
BhāMañj, 1, 1387.1 dehaṃ saṃnyasya kālena prayātastridaśālayam /
BhāMañj, 1, 1392.1 astrāṇi pārtha dāsyāmi kāle te rudradarśinaḥ /
BhāMañj, 5, 153.2 paryantakāle dīpasya bahulībhavati śrutiḥ //
BhāMañj, 5, 216.2 manye kālakaṭākṣeṇa lakṣitāḥ kṣitivallabhāḥ //
BhāMañj, 5, 382.2 etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare //
BhāMañj, 5, 439.1 tatastasyāṃ sa kālena jayantamiva vāsavaḥ /
BhāMañj, 5, 445.1 kālena tāvatā teṣāṃ kasmiṃścidrājasagare /
BhāMañj, 5, 453.1 yayātiratha kālena yajvā prāpya surālayam /
BhāMañj, 5, 554.2 ulūka kālapakvo 'sau prātardraṣṭā suyodhanaḥ //
BhāMañj, 5, 639.2 ityuktā svargasaritā kālena vṛṣabhadhvajam //
BhāMañj, 5, 640.2 putrārthinaḥ sā kālena rājño raudratapojuṣaḥ //
BhāMañj, 5, 662.1 kālena kiyatā sainyaṃ pāṇḍūnāṃ sāgaropamam /
BhāMañj, 5, 666.3 kālena kiyatā tāsāṃ kṣayaṃ phalguṇa manyase //
BhāMañj, 6, 40.1 sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
BhāMañj, 6, 40.1 sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
BhāMañj, 6, 53.1 nidrālurbhūtakāleṣu prabuddhastimireṣu yaḥ /
BhāMañj, 6, 71.2 ya eva kālenotsannastubhyamadya mayoditaḥ //
BhāMañj, 6, 83.2 kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati //
BhāMañj, 6, 124.3 akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham //
BhāMañj, 6, 131.2 daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye //
BhāMañj, 6, 316.2 yenābhavankālavaktrānniṣkrāntā iva kauravāḥ //
BhāMañj, 6, 458.1 ākrīḍamiva kālasya vidhāya kadanaṃ raṇe /
BhāMañj, 6, 468.1 bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ /
BhāMañj, 6, 482.1 bhīṣma kālaṃ pratīkṣasva yogavānuttarāyaṇam /
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 7, 60.1 kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām /
BhāMañj, 7, 307.2 praveśitaḥ svayaṃ kālakarālavadanodare //
BhāMañj, 7, 353.2 valatkhaḍgabhujaḥ kālo nanarteva nijotsave //
BhāMañj, 7, 367.1 sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 472.2 ayodhayatpunarbhīmaṃ mahākāle 'pyasaṃbhramaḥ //
BhāMañj, 7, 515.2 kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ //
BhāMañj, 7, 578.1 chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham /
BhāMañj, 7, 580.2 jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ //
BhāMañj, 7, 642.2 caṇḍānilasamuddhūtaḥ kālameva ivākulaḥ //
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 7, 742.1 tasya niḥśvasataḥ kopātkālasyeva didhakṣataḥ /
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 8, 29.2 kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām //
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 8, 114.2 karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt //
BhāMañj, 8, 123.1 paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ /
BhāMañj, 8, 153.1 kauśiko 'pyatha kālena patito narakaṃ yayau /
BhāMañj, 8, 197.1 tataḥ kṛṣṇārjunau vidhyankāladaṇḍopamaiḥ śaraiḥ /
BhāMañj, 9, 13.2 udyāna iva kālasya kapālacaṣakākule //
BhāMañj, 9, 20.2 mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ //
BhāMañj, 10, 3.2 sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ //
BhāMañj, 10, 107.2 dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām //
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 11, 8.1 kākānkālabalenaitya dṛṣṭvā ghūkena pātitān /
BhāMañj, 11, 12.1 deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ /
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 11, 48.2 pāñcālā draupadeyāśca kālo 'yamiti menire //
BhāMañj, 11, 53.2 cakāra karavālena sa kālakavalocitān //
BhāMañj, 11, 56.2 matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike //
BhāMañj, 11, 100.2 kalayāmi na kālasya kaśca tāvati vartate //
BhāMañj, 12, 11.1 ātmāparādhātputrāste kālena kavalīkṛtāḥ /
BhāMañj, 12, 29.2 saralau pātitāvatya manyete kāladantinā //
BhāMañj, 12, 51.2 sa tvamadya hataḥ śeṣe dhikkālasya durantatām //
BhāMañj, 13, 12.2 kāle kāle rarakṣāsmānpatitānvadhagocare //
BhāMañj, 13, 12.2 kāle kāle rarakṣāsmānpatitānvadhagocare //
BhāMañj, 13, 107.2 kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ //
BhāMañj, 13, 108.1 bhūtvā bhūtvā pralīyante kālena kalitāḥ kila /
BhāMañj, 13, 108.2 lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ //
BhāMañj, 13, 111.1 dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam /
BhāMañj, 13, 111.1 dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam /
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 114.2 bhajante kālavaicitryānnānārūpaviparyayam //
BhāMañj, 13, 115.2 bhavanti kila kālena nimnānyucchrāyavanti ca //
BhāMañj, 13, 119.2 bhavanti kālavihataistaistaiḥ kila viparyayaiḥ //
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
BhāMañj, 13, 121.2 tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ //
BhāMañj, 13, 122.1 kālānilavilolānāṃ dehināṃ bhavakānane /
BhāMañj, 13, 130.2 helayā kila kālena prāpitāḥ smṛtiśeṣatām //
BhāMañj, 13, 133.1 maruttaḥ pṛthivīpālaḥ kālena nidhanaṃ gataḥ /
BhāMañj, 13, 138.2 īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ //
BhāMañj, 13, 140.2 avāpa śaṃkaraśiraḥ sa kālasyecchayā gataḥ //
BhāMañj, 13, 143.1 yayātirapi kālena kṣmāpālaḥ pralayaṃ gataḥ /
BhāMañj, 13, 150.1 ete cānye ca bhūpālāḥ kālena kavalīkṛtāḥ /
BhāMañj, 13, 160.1 vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ /
BhāMañj, 13, 170.2 kālena yātastridivaṃ sthāyino na hi dehinaḥ //
BhāMañj, 13, 218.2 devavratasya kāle 'yaṃ mumukṣordehamuktaye //
BhāMañj, 13, 232.2 duṣṭakālāya baline jīvāya pavanātmane //
BhāMañj, 13, 336.2 kāle kāle svayaṃ rājñā draṣṭavyaścāpramādinā //
BhāMañj, 13, 336.2 kāle kāle svayaṃ rājñā draṣṭavyaścāpramādinā //
BhāMañj, 13, 350.1 rājāpi tadgirā kāle śoṣayitvā krameṇa tān /
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
BhāMañj, 13, 382.2 tamevāpacite kāle hanyādeṣa nayakramaḥ //
BhāMañj, 13, 409.1 kālena pañcatāṃ yātaḥ sa ca prāptaḥ śṛgālatām /
BhāMañj, 13, 433.1 sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ /
BhāMañj, 13, 434.1 āsthāya vaitasīṃ vṛttiṃ deśakālau samīkṣya ye /
BhāMañj, 13, 439.2 mene ca vaitasīṃ vṛttiṃ śreyase deśakālayoḥ //
BhāMañj, 13, 443.1 durdinābhihate kāle kadācittasya jambukaiḥ /
BhāMañj, 13, 448.1 so 'pi mattagajādbhītaḥ kālena madamantharāt /
BhāMañj, 13, 451.1 kālena śarabhākāraḥ sarvaprāṇibhayaṃkaraḥ /
BhāMañj, 13, 472.2 pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ //
BhāMañj, 13, 537.2 kālena tasmācchetsyāmi pāśaṃ te mitratāṃ gataḥ //
BhāMañj, 13, 545.1 tasmānmahābhayānmuktaḥ kālenābhyetya mūṣikam /
BhāMañj, 13, 549.2 gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham //
BhāMañj, 13, 550.2 yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam //
BhāMañj, 13, 553.2 bilaṃ tatyāja kālena dṛṣṭaṃ dhūrtena śatruṇā //
BhāMañj, 13, 564.2 sa vismṛtātmā sahasā yāti kālavidheyatām //
BhāMañj, 13, 569.1 āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ /
BhāMañj, 13, 577.1 prasupto badhiro 'ndho vā kāle syātsvārthasiddhaye /
BhāMañj, 13, 588.1 āpadaṃ kāladaurātmyāddevadoṣeṇa vā budhaḥ /
BhāMañj, 13, 590.1 anāvṛṣṭihate kāle purā dvādaśavārṣike /
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
BhāMañj, 13, 674.1 asurābhihate kāle himavacchikhare purā /
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 711.2 ślāghyāya śreyase karma yadi kālaḥ pratīkṣate //
BhāMañj, 13, 713.1 muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ /
BhāMañj, 13, 715.2 pratīkṣāṃ kṣamate kālaḥ kāryaśeṣeṣu dehinām //
BhāMañj, 13, 782.2 ṛtukālābhigāmī ca jyeṣṭhānāṃ praṇataḥ kṣamī /
BhāMañj, 13, 795.2 aspṛṣṭaṃ kālakalayā niṣkāmenaiva labhyate //
BhāMañj, 13, 798.1 atha kālena bhagavāndharmo 'bhyetya tamabravīt /
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 879.2 dṛṣṭvā kālena mahatā kathāśeṣīkṛtāḥ śriyaḥ //
BhāMañj, 13, 880.2 lakṣmīṃ vinaśvaraḥ śocetkaḥ kālakavalīkṛtām //
BhāMañj, 13, 881.1 anatikramaṇīyo 'yaṃ kālaḥ sarvatra jṛmbhate /
BhāMañj, 13, 882.2 kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā //
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
BhāMañj, 13, 899.2 karmāyattau na kartā tvaṃ kālaprāptamidaṃ bhaja //
BhāMañj, 13, 900.1 kālo na yāti yāsyanti sahasrāṇi bhavādṛśām /
BhāMañj, 13, 900.2 gantā tvamapi kālena kiṃ dhairyeṇa vikatthase //
BhāMañj, 13, 901.2 duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā //
BhāMañj, 13, 902.1 kathāvaśeṣavibhavāḥ kālena bhuvanādhipāḥ /
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
BhāMañj, 13, 904.1 kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ /
BhāMañj, 13, 904.1 kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ /
BhāMañj, 13, 905.2 sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat //
BhāMañj, 13, 931.2 kālasya ca gatiṃ bhīṣmo babhāṣe viśvatattvavit //
BhāMañj, 13, 932.2 sargasthitiṃ ca kālaṃ ca yacca kṛtyaṃ dvijanmanām //
BhāMañj, 13, 934.1 tadudbhūte punaḥ sarge kālenākāśaśeṣatām /
BhāMañj, 13, 977.2 adya kālaviparyāsādvadhyadaṇḍe 'pyasaṃyatāḥ //
BhāMañj, 13, 1013.2 yaḥ parvakāle viṭapicchettā yaśca rajasvalām //
BhāMañj, 13, 1023.2 bhadrakālīṃ tathā devīṃ kālānalaśikhopamām //
BhāMañj, 13, 1109.2 koṭibhiḥ prāptakālānāṃ muhūrtamapi durlabham //
BhāMañj, 13, 1111.2 kālavyālasamākṛṣṭā hanta gacchanti jantavaḥ //
BhāMañj, 13, 1121.1 tataḥ kālena sa munirvahnyarthamaraṇīṃ svayam /
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1236.2 prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye //
BhāMañj, 13, 1237.1 kālena kalitāste te bhāvāstrailokyavartinaḥ /
BhāMañj, 13, 1238.1 ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt /
BhāMañj, 13, 1241.1 iti kālena kathite sarpaṃ tatyāja lubdhakaḥ /
BhāMañj, 13, 1247.1 tāṃ yauvanavatīṃ kāle bhagavānvīkṣya pāvakaḥ /
BhāMañj, 13, 1281.1 gādhipatnī ca kālena viśvāmitramajījanat /
BhāMañj, 13, 1288.2 tasminkālahataiśvarye palāyante na sādhavaḥ //
BhāMañj, 13, 1303.1 tataḥ kālena mahatā kṣapayitvā kalevaram /
BhāMañj, 13, 1364.2 tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam //
BhāMañj, 13, 1411.2 teṣu teṣu ca kāleṣu deśeṣu ca yathāvidhi //
BhāMañj, 13, 1412.1 deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam /
BhāMañj, 13, 1440.1 kālena tasya putro 'pi punastaireva saṃgare /
BhāMañj, 13, 1491.1 tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ /
BhāMañj, 13, 1525.1 ityuktvāntarhite tasmiṃstasya kālena bhūpateḥ /
BhāMañj, 13, 1544.1 atha kālena yāto 'haṃ dharmarājaniketanam /
BhāMañj, 13, 1584.1 anāvṛṣṭihate kāle purā nirdagdhapādape /
BhāMañj, 13, 1641.2 līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ //
BhāMañj, 13, 1645.1 gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ /
BhāMañj, 13, 1673.1 kṛtaghnaḥ kālapuruṣairnarakeṣvāhato bhṛśam /
BhāMañj, 13, 1681.2 parivartini kāle 'sminpuṇyavānnāpacīyate //
BhāMañj, 13, 1775.1 kāle diṣṭyā bhavānprāptaḥ parivṛtte divākaraḥ /
BhāMañj, 13, 1777.2 mā gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ //
BhāMañj, 13, 1778.2 prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ //
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 13, 1797.2 hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ //
BhāMañj, 14, 6.1 śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā /
BhāMañj, 15, 9.2 kāle pravāhini yayuḥ samāḥ pañcādhikā daśa //
BhāMañj, 15, 24.2 supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam //
BhāMañj, 15, 58.2 yāti kāle suramunirnāradaḥ samupāyayau //
BhāMañj, 16, 15.1 gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā /
BhāMañj, 16, 50.1 kālaśaktihatasyāpi tasyāpi kṣapitadviṣaḥ /
BhāMañj, 16, 59.1 aho sarvakaṣaḥ kālaścitrapākam aho jagat /
BhāMañj, 16, 62.2 jahrurviṣṇukalatrāṇi dhikkālasya durantatām //
BhāMañj, 16, 68.2 putra kālavilāsānāṃ sarvametadvijṛmbhitam //
BhāMañj, 16, 69.2 sarvathā kālakalayā nīyate smṛtiśeṣatām //
Bījanighaṇṭu
BījaN, 1, 8.2 kūrcaṃ kālaṃ krodhabījaṃ jānīhi vīravandite hūṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
Devīkālottarāgama
DevīĀgama, 1, 3.1 yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane /
DevīĀgama, 1, 5.2 bhajet kālottaraṃ devi mumukṣuryogatatparaḥ //
DevīĀgama, 1, 84.3 kālajñānaṃ varārohe kimanyat paripṛcchasi //
Garuḍapurāṇa
GarPur, 1, 1, 18.1 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam /
GarPur, 1, 4, 5.1 vyaktaṃ viṣṇustathāvyaktaṃ puruṣaḥ kāla eva ca /
GarPur, 1, 4, 12.2 brahmā tu sṛṣṭikāle 'smiñjamadhyagatāṃ mahīm //
GarPur, 1, 6, 31.2 dhruvasya putro bhagavānkālo lokaprakālanaḥ //
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
GarPur, 1, 15, 71.2 saṃvartaḥ kālakartā ca gautamo bhṛguraṅgirāḥ //
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
GarPur, 1, 15, 116.1 dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ /
GarPur, 1, 15, 116.1 dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ /
GarPur, 1, 15, 116.1 dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ /
GarPur, 1, 19, 4.1 daṇḍī śastradharo bhikṣur nagnādiḥ kāladūtakaḥ /
GarPur, 1, 19, 8.2 paṅgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ //
GarPur, 1, 23, 33.2 pumānnāgo buddhividye kalā kālo niyatyapi //
GarPur, 1, 23, 57.2 evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ //
GarPur, 1, 36, 3.2 tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet //
GarPur, 1, 36, 14.1 saṃdhyākāle tu vinyasya japedvai vedamātaram /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 42, 21.3 kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau //
GarPur, 1, 43, 5.1 prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
GarPur, 1, 43, 8.2 nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam //
GarPur, 1, 50, 2.2 uṣaḥkāle tu samprāpte kṛtvā cāvaśyakaṃ budhaḥ //
GarPur, 1, 50, 31.1 prātaḥ kāle ca madhyāhne namaskuryāddivākaram /
GarPur, 1, 50, 44.1 snānakāle smared viṣṇam āpo nārāyaṇo yataḥ /
GarPur, 1, 50, 77.1 godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam /
GarPur, 1, 51, 31.1 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
GarPur, 1, 52, 22.2 grahaṇādiṣu kāleṣu mahāpātakanāśanam //
GarPur, 1, 59, 40.1 kālaṃ pravadhyanniśaktidā neṣṭamanda /
GarPur, 1, 59, 40.2 parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ //
GarPur, 1, 59, 40.2 parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ //
GarPur, 1, 66, 15.1 kālaṃ vakṣyāmi saṃsiddhyai rudra pañcasvarodayāt /
GarPur, 1, 67, 10.1 madhyamā ca bhavedagniḥ phalantī kālapūriṇī /
GarPur, 1, 71, 5.1 tasya prapātasamanantarakālam eva tadvadvarālayamatītya ramāsamīpe /
GarPur, 1, 73, 2.1 kalpāntakālakṣubhitāmburāśer nirhrādakalpādditijasya nādāt /
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
GarPur, 1, 82, 7.1 janārdanaśca kāleśastathānyaḥ prapitāmahaḥ /
GarPur, 1, 83, 64.2 yadi putro gayāṃ gacchetkadācitkālaparyaye //
GarPur, 1, 86, 9.1 kālāntareṇa vyaktaścasthita ādigadādharaḥ /
GarPur, 1, 89, 5.2 tatra sthitaściraṃ kālaṃ vaneṣu niyamasthitaḥ /
GarPur, 1, 89, 81.1 śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati /
GarPur, 1, 89, 81.1 śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati /
GarPur, 1, 93, 7.1 deśakāla upāyena dravyaṃ śraddhāsamanvitam /
GarPur, 1, 94, 23.1 brahmakṣatraviśāṃ kāla aupanāyanikaḥ paraḥ /
GarPur, 1, 96, 8.1 dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu /
GarPur, 1, 99, 3.1 śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
GarPur, 1, 102, 5.1 kṛtaṃ tyajedāśvayuje yuñjet kālaṃ vratādinā /
GarPur, 1, 104, 7.2 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt //
GarPur, 1, 105, 47.2 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ //
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 108, 6.2 kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ //
GarPur, 1, 108, 7.1 kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
GarPur, 1, 108, 7.1 kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
GarPur, 1, 108, 7.2 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
GarPur, 1, 108, 7.2 kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
GarPur, 1, 108, 8.1 kāleṣu harate vīryaṃ kāle garbhe ca vartate /
GarPur, 1, 108, 8.1 kāleṣu harate vīryaṃ kāle garbhe ca vartate /
GarPur, 1, 108, 8.2 kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet //
GarPur, 1, 108, 8.2 kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet //
GarPur, 1, 108, 9.1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 32.2 mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye //
GarPur, 1, 110, 20.2 tānyeva kāleṣu vipatkarāṇi viṣasya pātrāṇyapi dāruṇāni //
GarPur, 1, 110, 24.1 kāryakālocitā pāpā matiḥ saṃjāyate hi vai /
GarPur, 1, 110, 28.1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 113, 43.2 kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati //
GarPur, 1, 113, 49.1 nāprāptakālo mriyate viddhaḥ śaraśatairapi /
GarPur, 1, 113, 49.2 kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati //
GarPur, 1, 113, 51.3 svakālaṃ nātivartante tathā karma purākṛtam //
GarPur, 1, 113, 52.2 bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ //
GarPur, 1, 114, 32.2 śītakāle bhaveduṣṇamuṣṇakāle ca śītalam //
GarPur, 1, 114, 32.2 śītakāle bhaveduṣṇamuṣṇakāle ca śītalam //
GarPur, 1, 115, 28.1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam /
GarPur, 1, 115, 63.2 putrastu sthavire kāle na strī svātantryamarhati //
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 124, 9.2 kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate //
GarPur, 1, 124, 14.1 pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ /
GarPur, 1, 145, 32.2 abhyadhāvata vai bhīmaṃ kālāntakayamopamaḥ //
GarPur, 1, 146, 10.1 saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ /
GarPur, 1, 146, 12.2 naktaṃdinārdhabhuktāṃśair vyādhikālo yathāmalam //
GarPur, 1, 147, 5.1 kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā /
GarPur, 1, 147, 43.1 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt /
GarPur, 1, 147, 50.1 śuddhyāśuddhyā jvaraḥ kālaṃ dīrghamapyatra vartate /
GarPur, 1, 147, 52.2 doṣaḥ pravartate teṣāṃ sve kāle jvarayanbalī //
GarPur, 1, 147, 56.1 viṣamo viṣamārambhaḥ kṣapākālena saṅgavān /
GarPur, 1, 147, 66.1 viṣamo viṣamārambhaḥ kṣapākālānusāravān /
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 68.1 bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate /
GarPur, 1, 147, 69.2 kupyatyāptabalaṃ bhūyaḥ kāladoṣaviṣaṃ tathā //
GarPur, 1, 151, 15.1 hikkāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
GarPur, 1, 159, 8.1 kālenopekṣitaḥ sarvo hyāyāti madhumehatām /
GarPur, 1, 164, 4.1 kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ /
GarPur, 1, 167, 9.2 kālāntareṇa gambhīraṃ sarvadhātūnabhidravet //
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
GarPur, 1, 168, 5.1 vidāhakāle bhuktasya madhyāhne jaladātyaye /
GarPur, 1, 168, 5.2 grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ //
GarPur, 1, 168, 25.1 deśakālavayovahnisāmyaprakṛtibheṣajam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Haṃsasaṃdeśa, 1, 11.1 āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
Hitopadeśa
Hitop, 1, 1.3 kāvyaśāstravinodena kālo gacchati dhīmatām /
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 16.3 deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ //
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 28.3 prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti //
Hitop, 1, 32.1 vipatkāle vismaya eva kāpuruṣalakṣaṇam /
Hitop, 1, 50.7 sa eva prāptakālas tu pāśabandhaṃ na paśyati //
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Hitop, 1, 196.3 svakarmasaṃtānaviceṣṭitāni kālāntarāvartiśubhāśubhāni /
Hitop, 2, 9.4 avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti /
Hitop, 2, 17.2 kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati //
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 32.17 bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ //
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 63.3 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
Hitop, 2, 64.3 āpady unmārgagamane kāryakālātyayeṣu ca /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 124.23 āpady unmārgagamane kāryakālātyayeṣu ca /
Hitop, 2, 146.3 kṣipram akriyamāṇasya kālaḥ pibati tadrasam //
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 156.8 prāptakālakāyam anuṣṭhīyatām /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Hitop, 3, 45.2 yathā kālakṛtodyogāt kṛṣiḥ phalavatī bhavet /
Hitop, 3, 49.2 sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate /
Hitop, 3, 50.3 prāptakāle tu nītijña uttiṣṭhet krūrasarpavat //
Hitop, 3, 101.3 sevakaḥ svalpakālena sa dadau sutam ātmanaḥ //
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 125.11 kāleṣu koṭiṣv api muktahastas taṃ rājasiṃhaṃ na jahāti lakṣmīḥ //
Hitop, 3, 141.6 kāryakāle yathāśakti kuryān na tu vicārayet //
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 53.1 akālayuktasainyas tu hanyate kālayodhinā /
Hitop, 4, 102.9 kṣipram akriyamāṇasya kālaḥ pibati tadrasam //
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 114.8 āpannaḥ sandhim anvicchet kurvāṇaḥ kālayāpanam //
Kathāsaritsāgara
KSS, 1, 1, 63.1 atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
KSS, 1, 2, 17.1 sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati /
KSS, 1, 2, 57.2 śītakāle nidāghe ca snānakleśaklamāpaham //
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 1, 3, 2.1 kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
KSS, 1, 3, 7.1 kālena svargate tasminsabhārye te ca tatsutāḥ /
KSS, 1, 3, 15.1 kālena madhyamā cātra tāsāṃ putramasūta sā /
KSS, 1, 3, 31.1 tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ /
KSS, 1, 3, 38.1 kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
KSS, 1, 3, 79.2 cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ //
KSS, 1, 4, 20.1 atha kālena varṣasya śiṣyavargo mahānabhūt /
KSS, 1, 4, 107.2 niścityaitatsa tatkālaṃ śavānsarvānadāhayat //
KSS, 1, 4, 115.1 tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
KSS, 1, 4, 134.2 ityuktvaiva sa tatkālaṃ tapase niścito yayau //
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 5, 6.2 āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum //
KSS, 1, 5, 89.1 abravīcca sa kāle 'smiñ jīved vararucir yadi /
KSS, 1, 5, 90.2 hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane //
KSS, 1, 6, 10.1 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
KSS, 1, 6, 20.2 iti tatkālam udabhūd antarikṣāt sarasvatī //
KSS, 1, 6, 21.2 kālena pañcatāṃ prāptā gataścāhamadhīratām //
KSS, 1, 6, 23.1 kālena tatra samprāpya sarvā vidyāḥ prasiddhimān /
KSS, 1, 6, 105.2 nāmnā cakāra kālena rājye cainaṃ nyaveśayat //
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 142.1 śikṣamāṇaḥ prayatnena kālena kiyatā pumān /
KSS, 1, 7, 38.1 ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
KSS, 1, 7, 43.1 sa kālena dvijastasyāṃ pañca putrānajījanat /
KSS, 1, 7, 45.1 govindadatte tatkālaṃ gṛhādapi bahiḥ sthite /
KSS, 1, 7, 103.1 kālena tasya putraṃ ca dauhitramabhiṣicya saḥ /
KSS, 2, 1, 70.1 ity antarikṣād udabhūt tasmin kāle sarasvatī /
KSS, 2, 2, 23.2 śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata //
KSS, 2, 2, 37.2 śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam //
KSS, 2, 2, 68.1 kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
KSS, 2, 2, 128.1 tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
KSS, 2, 3, 68.1 tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ /
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 3, 78.2 bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ //
KSS, 2, 4, 39.2 rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ //
KSS, 2, 4, 80.1 pūjākāle surakulaṃ svaniyogāya jātu sā /
KSS, 2, 4, 102.1 lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat /
KSS, 2, 4, 134.2 tatkālameva pradadau vaśīkārāya vāhanam //
KSS, 2, 4, 135.2 kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ //
KSS, 2, 5, 35.2 iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī //
KSS, 2, 5, 103.1 tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ /
KSS, 2, 5, 113.2 tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat //
KSS, 2, 6, 24.2 ity eva tasyās tatkālaṃ rurodhāśru vilocane //
KSS, 2, 6, 55.1 tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan /
KSS, 3, 1, 40.1 pravrājako 'pi tatkālamuvācānucarānnijān /
KSS, 3, 1, 114.1 iti bhūyo 'pi tatkālamukte tatra rumaṇvatā /
KSS, 3, 1, 146.2 acireṇa ca kālena mahatīmṛddhimāpsyasi //
KSS, 3, 1, 147.1 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
KSS, 3, 2, 53.1 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
KSS, 3, 2, 59.1 sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
KSS, 3, 2, 84.1 sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ /
KSS, 3, 2, 109.1 tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā /
KSS, 3, 3, 21.2 iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata //
KSS, 3, 3, 103.1 tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
KSS, 3, 3, 111.1 tatkālaṃ tulyakāntī te saṃgate divyakanyake /
KSS, 3, 3, 137.1 purābhūd gautamo nāma trikālajño mahāmuniḥ /
KSS, 3, 3, 143.1 pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
KSS, 3, 3, 145.2 itīndramapi tatkālaṃ śapati sma sa gautamaḥ //
KSS, 3, 4, 10.2 sā pravāsāgate patyau tatkālaṃ śuśubhe purī //
KSS, 3, 4, 24.2 tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ //
KSS, 3, 4, 44.2 bhavantyudayakāle hi satkalyāṇaparamparāḥ //
KSS, 3, 4, 79.1 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
KSS, 3, 4, 84.1 kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
KSS, 3, 4, 104.2 pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam //
KSS, 3, 4, 129.1 kāle gacchati cānye te sarve prādhānyamicchavaḥ /
KSS, 3, 4, 171.1 praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ /
KSS, 3, 4, 176.2 nayeyamiti tatkālamasau dhīro vyacintayat //
KSS, 3, 4, 217.1 tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 262.2 praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau //
KSS, 3, 4, 309.1 tadeṣa kālaḥ sutarām avaiklavyasya sāṃpratam /
KSS, 3, 4, 310.1 iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ /
KSS, 3, 4, 372.2 paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ //
KSS, 3, 5, 23.2 naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ //
KSS, 3, 5, 34.2 tadbhāryā cāntakāle sā snuṣāyai tad avocata //
KSS, 3, 5, 39.2 kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau //
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 3, 5, 76.1 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
KSS, 3, 5, 94.2 parvatāśrayiṇaḥ śatrūñśaratkāla ivāmbudān //
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
KSS, 3, 6, 29.1 kāle tatra ca pakveṣu tasya sasyeṣvaśaṅkitam /
KSS, 3, 6, 182.1 parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
KSS, 3, 6, 226.1 tatkālamaṅgalasamāhatatāradhīratūryāravapratiravaiś ca nabhaḥ pupūre /
KSS, 4, 1, 25.2 bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati //
KSS, 4, 1, 77.2 kopasyāyaṃ na kālo me sādhyam anyaddhi vartate //
KSS, 4, 1, 82.1 tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
KSS, 4, 1, 110.1 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
KSS, 4, 1, 141.1 ityuktā vatsarājena tatkālaṃ cāgatena sā /
KSS, 4, 2, 49.1 tatkālaṃ ca tayostulyaṃ yūnor anyonyadarśanam /
KSS, 4, 2, 54.1 ityuktavantaṃ tatkālaṃ mittrāvasur uvāca tam /
KSS, 4, 2, 61.1 kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
KSS, 4, 2, 71.1 kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt /
KSS, 4, 2, 108.2 mamāvartata tatkālaṃ na jāne hṛdayaṃ katham //
KSS, 4, 2, 119.1 etacchrutvā prabuddhasya tasya kālena cātmajaḥ /
KSS, 4, 2, 152.2 sa dvayor agamat kālo mama tasya ca mittrayoḥ //
KSS, 4, 2, 159.1 kālenātha pravṛddhaṃ mām agrahīccibuke jarā /
KSS, 4, 2, 225.1 tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt /
KSS, 4, 3, 64.1 tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
KSS, 4, 3, 72.2 gaganād uccacāraivaṃ kāle tasmin sarasvatī //
KSS, 5, 1, 21.1 tasyāṃ tasya ca kālena devyām ajani kanyakā /
KSS, 5, 1, 46.1 iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām /
KSS, 5, 1, 73.1 tatrādhigatavidyaśca kālenāham ihāgamam /
KSS, 5, 1, 93.1 sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat /
KSS, 5, 1, 177.1 gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
KSS, 5, 1, 182.1 tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
KSS, 5, 1, 183.2 kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata //
KSS, 5, 2, 38.1 kālena prāpya collaṅghya deśān krośān vahaṃśca saḥ /
KSS, 5, 2, 41.2 kālo vidyullatājihvo garjan parjanyarākṣasaḥ //
KSS, 5, 2, 48.1 sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
KSS, 5, 2, 69.2 taṃ śaktidevaṃ tatkālam upacārairupācarat //
KSS, 5, 2, 76.1 kālena tatra vasatāṃ teṣām ajani dāruṇam /
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 2, 143.1 kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
KSS, 5, 2, 209.1 tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ /
KSS, 5, 2, 242.1 kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīcca tām /
KSS, 5, 3, 13.2 brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ //
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 126.1 cirakālaprayāte 'pi tāta tvayyanupāgate /
KSS, 5, 3, 136.1 iti samprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ /
KSS, 5, 3, 218.1 sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
KSS, 5, 3, 262.2 bindurekhā ca tatkālam adarśanam iyāya sā //
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
KSS, 6, 1, 9.2 āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam //
KSS, 6, 1, 19.1 snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
KSS, 6, 1, 81.1 kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ /
KSS, 6, 1, 95.2 kadācid āgād āhārakāle klānto 'tithir dvijaḥ //
KSS, 6, 1, 96.2 prāṇasaṃśayakāle 'pi dattaṃ yāvacca yacca tat //
KSS, 6, 1, 116.2 saṃbhāvayāmastaccheṣair āpatkālo hi vartate //
KSS, 6, 1, 123.1 gaṅgāyāṃ tulyakālau dvau tapasyanaśane janau /
KSS, 6, 1, 158.1 tasyāṃ devakule tasmiṃstāvat kālaṃ tathaiva tau /
KSS, 6, 2, 63.2 tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān //
KSS, 6, 2, 66.1 kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 83.1 gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ /
KṛṣiPar, 1, 111.1 tato vapanakāle tu kuryāt sāravimocanam /
KṛṣiPar, 1, 120.2 vighnaṃ pade pade kuryāt karṣakāle na saṃśayaḥ //
KṛṣiPar, 1, 148.1 halapravāhakāle tu gaurekaḥ prapatedyadi /
KṛṣiPar, 1, 156.3 dhānyaṃ nidāghakāle tu dāridryaṃ tu ghanāgame //
KṛṣiPar, 1, 176.3 yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ //
KṛṣiPar, 1, 180.1 rohantu sarvaśasyāni kāle devaḥ pravarṣatu /
KṛṣiPar, 1, 197.2 tathā saṃrakṣayed vāri śaratkāle samāgate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.2 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
KAM, 1, 129.1 aruṇodayakāle tu daśamī yadi dṛśyate /
KAM, 1, 130.1 aruṇodayakāle tu daśamī yadi dṛśyate /
KAM, 1, 131.2 yatīnāṃ snānakālo 'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 28.2 jīrakaṃ jaraṇaṃ kṛṣṇaṃ varṣākālasugandhikam //
Mātṛkābhedatantra
MBhT, 1, 2.3 kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim //
MBhT, 6, 6.3 puṇyakālaḥ kathaṃ deva tasya sparśe divākare //
MBhT, 6, 14.1 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye /
MBhT, 6, 17.2 tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite //
MBhT, 6, 17.2 tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite //
MBhT, 7, 24.1 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram /
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 7, 50.2 pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām //
MBhT, 10, 16.1 balidānaṃ mahāyajñaṃ kalikāle ca caṇḍike /
MBhT, 14, 19.2 pādādimastakāntaṃ vai snānakāle pramajjati //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 23.1 sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye /
MṛgT, Vidyāpāda, 4, 11.2 svasādhyakārakopetān kāladhāmāvadhisthitān //
MṛgT, Vidyāpāda, 8, 6.1 iti māyādikālāntapravartakam anādimat /
MṛgT, Vidyāpāda, 9, 12.2 so 'pi pratīyate kālo yatrāśeṣajanakṣayaḥ //
MṛgT, Vidyāpāda, 10, 1.1 granthijanyaṃ kalākālavidyārāganṛmātaraḥ /
MṛgT, Vidyāpāda, 10, 13.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
MṛgT, Vidyāpāda, 10, 14.1 truṭyādipratyayasyārthaḥ kālo māyāsamudbhavaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 8.0 yadi cirakālapravṛttatvena bahujanoddhoṣsthayamāṇatvaṃ tad yuktam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 2.1 tad uktaṃ svabhāvapuruṣāvyaktakarmakālātmavādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 1.0 yasyābhūtvā bhavanaṃ bhūtvā cābhavanaṃ tasya kālenāvacchedād anityatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 2.0 yattu pūrvāparakoṭidvayavirahāt kālānavacchinnaṃ tan nityam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 3.0 iti prāguktenātmanā apratihatasāmarthyena karaṇena sthityādikāryajātaṃ sarvakālaṃ sarvaṃ nirvartayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 1.0 vakṣyamāṇakālaparimāṇasya svāpasyānte bhūyaḥ pūrvavad aharmukhe parameśvaraśceṣṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 3.1 nityaṃ kālānavacchedādvaitatyān na pradeśagam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 7.0 gatāsavo'pi hi kecana calatsaṃdhayaḥ soṣmāṇaśca kiyantaṃ kālamupalabhyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 1.0 sa cātmā nāvyāpakaḥ nāpi kṣaṇikaḥ deśakālābhyām anavacchinnatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 12.0 nityaṃ kālānavacchedād vaitatyān na pradeśagam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 10.0 pratyātmasthena svasvapariṇāmakālāpasāriṇā śaktivrātena yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 1.0 tatteṣām ātmanām anādau kāle sthitamanādisthaṃ na tv ādimattvena sthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 2.0 na cāsyās tulyakālamapi tadanugraho 'nupapannaḥ parasparavirodhābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.2 same karmaṇi saṃjāte kālāntaravaśāttataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 8.0 naiṣa doṣastathāvidhasya karmaṇaḥ sato 'pyasattvaṃ parasparapratibaddhaśaktitvenāphalatvāt dīkṣottarakālakṛtakarmavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.2 api sarvasiddhivācaḥ kṣīyeran dīrghakālam udgīrṇāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 1.0 truṭilavanimeṣamuhūrtādeḥ pratyayasya jñānasyārtho nimittaṃ yaḥ sa kālaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.3 sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.3 sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 6.0 na cāyaṃ kālasya vyāpārastasya kalanamātra eva caritārthatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.2 ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 4.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 9.0 punaśca dveṣānte kasmiṃścitkāle tadabhilāṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
Narmamālā
KṣNarm, 1, 18.2 yāti kāle suvipule mahīmavatatāra saḥ //
KṣNarm, 1, 21.2 maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva //
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
KṣNarm, 1, 24.2 tasminkāle maṣīliptakalamena khamullikhan //
KṣNarm, 1, 31.2 kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ //
KṣNarm, 1, 93.1 kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī /
KṣNarm, 2, 23.1 na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
KṣNarm, 3, 58.1 yadi sadbhāvinī vaiśyā yadi kālaḥ kṛpāparaḥ /
KṣNarm, 3, 72.1 nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ /
KṣNarm, 3, 86.1 jvarādikāle vaidyānāṃ śaratkāle niyoginām /
KṣNarm, 3, 86.1 jvarādikāle vaidyānāṃ śaratkāle niyoginām /
KṣNarm, 3, 93.1 aho nu kāladaurātmyādghoratā kiyatī kaleḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 etajjñāpayati viśiṣṭakāryotpāda lakṣaṇam strīpuṃnapuṃsakalakṣaṇāni ityādiślokena guṇaviśeṣākrāntānām āha kālaṃ nirdiśannāha adhikṛtyāha tadduṣṭam copadiśannāha caiṣāṃ nirdiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 āha abhidhāya kāle saumyam hetuṃ yā garbhāvakramaṇaṃ darśayannāha apatyānām abhighātādityādi //
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 14, 13.1, 1.0 sa evānnarasa tatraiṣām rasādraktam kālam śarīradhāraṇād ārtavam ityādi //
NiSaṃ zu Su, Śār., 3, 2.1, 1.0 tadārtavaṃ kālaviśeṣam sūcitā rājasaṃdarśane athetyādi //
NiSaṃ zu Su, Sū., 24, 12.3, 1.0 dharmādharmahetutayā kāle cetyādi //
NiSaṃ zu Su, Śār., 3, 12.2, 1.1 tasminnṛtukāle 'pi samaviṣamadivasayoḥ puṃstriyor janma darśayannāha yugmeṣvityādi /
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 2.0 prāvṛṭkālaja khalvāpyo kāraṇamityarthaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 2.0 cetyatra atyuṣṇakāle //
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 nityagakāladoṣaḥ //
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 śukraṃ kālena nivṛttikālam yugapadeva annapānasya ghṛtādīni //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 devaśreṣṭhaṃ yugapadeva annapānasya nivṛttikālam indragopakavarṇam yasmādarthe ghṛtādīni //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 24, 12.3, 5.0 kālakṛto nāmato ādhibhautikā bhinnakrame //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 9.0 jñeyaḥ pūjākāmyayā kālāntareṇopacito iti //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Cik., 29, 12.32, 22.0 vihāraṃ iti kālajākālajayor ca manaso kālajākālajayor kuryādityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 23.0 kālakṛtānāṃ avaṣṭambhanādayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.3 āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 22.0 āpatkāle iti viśeṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 6.1 tasyānte mānuṣo bhūtvā kadācit kālaparyayāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.1 garbhādhānādīnāṃ kālaviśeṣamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 52.0 sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 52.0 sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 75.1 tatra jātakarmaṇaḥ kālo yājñavalkyena darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.1 tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.1 tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.2 evaṃ suniścite kāle vidyārambhaṃ tu kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.1 varṇavyavasthayā kālaniyamamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.1 brahmacaryakālāvadhim āha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.5 caturthaṣaṣṭhāṣṭamakālabhojī /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.3 brahmacaryeṇa vā kālaṃ nayet saṅkalpapūrvakam //
Rasahṛdayatantra
RHT, 16, 7.2 tailārdrapaṭena tato bījaṃ prakṣipya samakālam //
Rasamañjarī
RMañj, 4, 29.2 sapta japtena toyena prokṣayet kālacoditam //
RMañj, 6, 62.1 prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /
RMañj, 6, 242.1 vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /
RMañj, 6, 242.2 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
RMañj, 6, 242.2 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
RMañj, 6, 285.1 ratikāle ratānte vā punaḥ sevyo rasottamaḥ /
RMañj, 7, 23.1 saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam /
RMañj, 7, 26.2 ratikāle mukhe dhāryā guṭikā vīryarodhinī //
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
RMañj, 10, 1.1 atha kālasya vijñānaṃ pravakṣyāmi yathāsukham /
RMañj, 10, 2.1 kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat /
RMañj, 10, 3.1 rasaṃ rasāyanaṃ yogaṃ kālaṃ jñātvā samācaret /
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
RMañj, 10, 20.2 na sa jīvati loke'smin kālena kavalīkṛtaḥ //
RMañj, 10, 39.2 kālajñānena samproktaṃ pakṣamekaṃ sa jīvati //
RMañj, 10, 42.2 saptāhājjāyate mṛtyuḥ kālajñānena kathyate //
RMañj, 10, 43.2 yasya vijñānamātreṇa trikālajño bhavennaraḥ //
RMañj, 10, 44.1 kālo dūrasthito'syāpi yenopāyena lakṣyate /
RMañj, 10, 48.2 trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ //
RMañj, 10, 55.2 japena jñānayogena jāyate kālabandhanam //
RMañj, 10, 56.2 naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam //
Rasaprakāśasudhākara
RPSudh, 6, 47.3 nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ //
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
Rasaratnasamuccaya
RRS, 4, 75.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //
RRS, 8, 53.1 rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
RRS, 8, 58.2 śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //
RRS, 11, 100.2 sā yojyā kāmakāle tu kāmayetkāminī svayam //
RRS, 13, 12.2 grīṣmakāle śaratkāle viśeṣeṇa praśasyate //
RRS, 13, 12.2 grīṣmakāle śaratkāle viśeṣeṇa praśasyate //
RRS, 13, 95.3 cirakālasthitaṃ madyaṃ yojayetkapharogiṇe //
Rasaratnākara
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
RRĀ, Ras.kh., 2, 23.1 jarākālaṃ nihanty āśu jīved varṣaśatatrayam /
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, Ras.kh., 2, 108.1 varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye /
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 7, 4.2 saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam //
RRĀ, Ras.kh., 7, 27.2 sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati //
RRĀ, V.kh., 6, 70.1 auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
RRĀ, V.kh., 10, 26.2 sāritaṃ krāmaṇenaiva vedhakāle niyojayet //
RRĀ, V.kh., 10, 45.2 krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 49.3 krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //
RRĀ, V.kh., 17, 50.0 jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //
RRĀ, V.kh., 17, 52.2 tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //
RRĀ, V.kh., 17, 72.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 4, 38.2 dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //
RCint, 8, 25.1 ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
Rasendracūḍāmaṇi
RCūM, 4, 75.2 rañjitaśca rasāllohād dhmānādvā cirakālataḥ /
RCūM, 4, 79.2 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //
RCūM, 16, 64.1 vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /
Rasādhyāya
RAdhy, 1, 477.1 māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
Rasārṇava
RArṇ, 2, 7.1 deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ /
RArṇ, 3, 6.1 kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ /
RArṇ, 3, 17.1 gṛhṇīyāt kāñjikāṃ devi kālapāśena mantritaḥ /
RArṇ, 7, 44.1 sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /
RArṇ, 12, 81.1 parasya harate kālaṃ kālikārahito rasaḥ /
RArṇ, 12, 313.3 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
RArṇ, 12, 323.2 jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //
RArṇ, 12, 325.2 tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //
RArṇ, 12, 326.0 kālajñānaṃ bhavettasya jīvedayutapañcakam //
RArṇ, 12, 366.1 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 17, 16.1 krāmaṇaṃ rasarājasya vedhakāle pradāpayet /
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
Ratnadīpikā
Ratnadīpikā, 2, 2.2 kadācidbahubhiḥ kālaiḥ dṛśyate mauktikaṃ phalam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Pānīyādivarga, 79.2 gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ //
RājNigh, Pānīyādivarga, 134.1 uṣṇaiḥ sahoṣṇakāle vā svayam uṣṇam athāpi vā /
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
RājNigh, Kṣīrādivarga, 52.2 tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām //
RājNigh, Kṣīrādivarga, 58.1 śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca /
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
RājNigh, Rogādivarga, 52.1 yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā /
RājNigh, Sattvādivarga, 18.2 varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati //
RājNigh, Sattvādivarga, 27.1 kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca /
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
RājNigh, Sattvādivarga, 75.1 hemantakālastu sahaḥsahasyau tapastapasyau śiśiraḥ krameṇa /
RājNigh, Sattvādivarga, 78.1 varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ /
RājNigh, Sattvādivarga, 86.1 kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ /
RājNigh, Sattvādivarga, 87.2 uttaraḥ śārade kāle pūrvo haimantaśaiśire //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 8.0 munistu khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 2.0 yathā śītakāle niśi ghṛtopayogāt vātakaphāddheto rogā bhaveyuḥ //
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 2.0 yuktyā mātrākālakriyābhūmidehadoṣasvabhāvayā snehaṃ sarpirādikam avacārayet upayuñjīta //
SarvSund zu AHS, Sū., 16, 18.2, 5.0 hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā tato'pyarvākkālena yā jarāṃ yāti sā hrasīyasīti //
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 11.0 āhāramekam iti vacanācca prathamāhārakālasya rasāyanamātrayāvaśyamuparodhaḥ kārya iti vedayati //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 3, 11.2 acireṇaiva kālena pitā sampratutoṣa ha //
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 5, 11.2 kālabāhūrvarṣakarā divasāṅgulidhāriṇī //
SkPur, 8, 25.1 teṣāṃ kālena mahatā tapasā bhāvitātmanām /
SkPur, 10, 13.2 atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt /
SkPur, 11, 24.3 so 'pi kālena śailendro menāyāmupapādayat /
SkPur, 13, 1.3 abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ //
SkPur, 13, 100.2 vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
SkPur, 13, 134.3 vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam //
SkPur, 14, 11.1 namo 'stu kālakālāya tṛtīyanayanāya ca /
SkPur, 14, 23.1 kālajñāya ca sarvatra namo niyamakāriṇe /
SkPur, 15, 10.2 aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
SkPur, 16, 14.1 atha kāle 'timahati samatīte śubhavrate /
SkPur, 17, 7.4 tatkuruṣva tathā kṣipraṃ kālo no nātyagād yathā //
SkPur, 17, 14.2 sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
SkPur, 18, 40.2 ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān /
SkPur, 19, 8.1 tasya kālena mahatā tapasā bhāvitasya tu /
SkPur, 19, 24.1 mahatastapasaḥ śaktyā kālena mahatā tadā /
SkPur, 20, 27.1 taiḥ praśastastataścaiva kālena munisattama /
SkPur, 20, 66.2 na mṛtyukālā bahavaḥ kariṣyanti mama vyathām //
SkPur, 21, 8.1 sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan /
SkPur, 21, 12.2 saṃmṛjāno 'grahastena nandinaṃ kālahābravīt //
SkPur, 21, 19.2 namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
SkPur, 25, 41.2 mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.2 athavā paratattvasthaḥ sarvakālairna bādhyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 15.0 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 8.0 vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 11.0 tasya punaḥ samakālameva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 8.0 samucitasamayākṛṣṭasṛṣṭaiḥ samucito yogyaḥ samayaḥ kālastatrākṛṣṭasṛṣṭaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 11.0 anaticiraṃ svalpakālam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 15.0 te'bhīśavaḥ prāvṛṣi varṣākāle udvāntatoyā udgīrṇapayaskāḥ //
Tantrasāra
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //
TantraS, 6, 19.0 pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 48.0 māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
TantraS, 6, 51.0 sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṃ sā ca anāśrite //
TantraS, 6, 52.0 śaktikālena parārdhakoṭiguṇitena anāśritadinam //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 58.0 evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam //
TantraS, 6, 60.0 atha samāne kālodayaḥ //
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
TantraS, 6, 72.0 udāne tu dvādaśāntāvadhiś cāraḥ spandamātrātmanaḥ kālasya //
TantraS, 6, 74.0 vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 7, 16.0 tad yathā niyatiḥ rāgo 'śuddhavidyā kālaḥ kalā ceti //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, Viṃśam āhnikam, 4.0 tad api nityaṃ svakālanaiyatyāt iti kecit //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
Tantrāloka
TĀ, 1, 60.2 anapekṣasya vaśino deśakālākṛtikramāḥ //
TĀ, 1, 98.1 nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca /
TĀ, 1, 98.2 kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ //
TĀ, 1, 184.2 niśīthe 'pi maṇijñānī vidyutkālapradarśitān //
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 1, 293.1 saṃhāracitratā varṇodayaḥ kālādhvakalpane /
TĀ, 3, 33.2 abhivyaktiśrutī tasya samakālaṃ dvitīyake //
TĀ, 3, 34.2 tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ //
TĀ, 3, 128.2 ucchalantyapi saṃvittiḥ kālakramavivarjanāt //
TĀ, 3, 129.2 pākādistu kriyā kālaparicchedātkramocitā //
TĀ, 3, 234.1 eṣā vastuta ekaiva parā kālasya karṣiṇī /
TĀ, 4, 31.1 taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ /
TĀ, 4, 102.1 ata eva svapnakāle śrute tatrāpi vastuni /
TĀ, 4, 132.2 tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate //
TĀ, 4, 166.2 kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ //
TĀ, 4, 255.1 uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam /
TĀ, 6, 7.1 kramākramātmā kālaśca paraḥ saṃvidi vartate /
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 6, 34.1 tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate /
TĀ, 6, 37.2 eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ //
TĀ, 6, 38.1 tattvamadhyasthitātkālādanyo 'yaṃ kāla ucyate /
TĀ, 6, 38.1 tattvamadhyasthitātkālādanyo 'yaṃ kāla ucyate /
TĀ, 6, 38.2 eṣa kālo hi devasya viśvābhāsanakāriṇī //
TĀ, 6, 41.1 tatpramātari māyīye kālatattvaṃ nigadyate /
TĀ, 6, 43.1 īśvaraḥ kālaniyatī sadvidyā rāga ucyate /
TĀ, 6, 60.1 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 6, 140.2 brahmāho 'nte kālavahnerjvālā yojanalakṣiṇī //
TĀ, 6, 141.2 nirayebhyaḥ purā kālavahnervyaktiryatastataḥ //
TĀ, 6, 154.1 tatkramānniyatiḥ kālo rāgo vidyā kaletyamī /
TĀ, 6, 156.1 evamavyaktakālaṃ tu parārdhairdaśabhirjahi /
TĀ, 6, 157.1 māyākālaṃ parārdhānāṃ guṇayitvā śatena tu /
TĀ, 6, 160.1 guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu /
TĀ, 6, 161.1 sadāśivaḥ svakālānte bindvardhendunirodhikāḥ /
TĀ, 6, 162.2 śaktitattve layaṃ yāti nijakālaparikṣaye //
TĀ, 6, 163.2 śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ //
TĀ, 6, 164.2 parārdhakoṭyā hatvāpi śaktikālamanāśrite //
TĀ, 6, 165.1 dinaṃ rātriśca tatkāle parārdhaguṇite 'pi ca /
TĀ, 6, 166.1 sa kālaḥ sāmyasaṃjñaḥ syānnityo 'kalyaḥ kalātmakaḥ /
TĀ, 6, 167.1 ataḥ sāmanasāt kālānnimeṣonmeṣamātrataḥ /
TĀ, 6, 171.1 kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ /
TĀ, 6, 183.1 kālaśaktistato bāhye naitasyā niyataṃ vapuḥ /
TĀ, 6, 184.2 mito 'pi kila kālāṃśo vitatatvena bhāsate //
TĀ, 6, 185.2 evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ //
TĀ, 6, 207.1 tadarhati ca yaḥ kālo viṣuvattadihoditaḥ /
TĀ, 6, 210.1 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
TĀ, 6, 211.2 uktaḥ samānagaḥ kāla udāne tu nirūpyate //
TĀ, 6, 213.2 tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet //
TĀ, 6, 214.2 sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ //
TĀ, 6, 215.2 kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ //
TĀ, 6, 225.2 kālo 'rdhamātraḥ kādīnāṃ trayastriṃśata ucyate //
TĀ, 6, 252.1 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham //
TĀ, 7, 22.2 prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ //
TĀ, 7, 24.1 na kālabhedajanito jñānabhedaḥ prakalpate /
TĀ, 7, 25.1 kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ /
TĀ, 7, 29.2 na cāsau vastuto dīrghā kālabhedavyapohanāt //
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 61.2 yadā pūrṇodayātmā tu samaḥ kālastrike sphuret //
TĀ, 7, 62.2 etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ //
TĀ, 7, 65.2 prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ //
TĀ, 7, 69.1 kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ /
TĀ, 7, 69.2 dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ //
TĀ, 8, 37.1 te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ /
TĀ, 8, 82.2 tatra tretā sadā kālo bhārate tu caturyugam //
TĀ, 8, 280.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
TĀ, 8, 295.2 hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ //
TĀ, 8, 314.1 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
TĀ, 8, 327.1 dīkṣākāle 'dharādhvasthaśuddhau yaccādharādhvagam /
TĀ, 8, 370.2 oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau //
TĀ, 8, 407.2 aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī //
TĀ, 8, 421.1 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
TĀ, 8, 432.1 yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate /
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
TĀ, 9, 3.1 tathāhi kālasadanādvīrabhadrapurāntagam /
TĀ, 9, 34.2 yathā ca cakraṃ niyate deśe kāle ca hetutām //
TĀ, 11, 37.1 prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau /
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana //
TĀ, 11, 111.1 deśe kāle 'tra vā sṛṣṭirityetadasamañjasam /
TĀ, 11, 111.2 cidātmanā hi devena sṛṣṭir dikkālayor api //
TĀ, 11, 112.2 prahare ca pṛthak svapnāś citradikkālamāninaḥ //
TĀ, 12, 6.1 evaṃ viśvādhvasampūrṇaṃ kālavyāpāracitritam /
TĀ, 12, 6.2 deśakālamayaspandasadma dehaṃ vilokayet //
TĀ, 16, 48.2 agnisaṃpuṭaphullārṇatryaśrakālātmako mahān //
TĀ, 16, 50.2 kṛtvā katipayaṃ kālaṃ tatrābhyāsam ananyadhīḥ //
TĀ, 16, 122.1 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
TĀ, 16, 122.2 kālasya pūrvaṃ vinyāso niyaterabhidhīyate //
TĀ, 16, 169.2 dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini //
TĀ, 16, 189.1 yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā /
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
TĀ, 16, 214.2 ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake //
TĀ, 16, 239.1 śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ /
TĀ, 16, 311.2 iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā //
TĀ, 17, 80.2 prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam //
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
TĀ, 19, 28.1 kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ /
TĀ, 19, 52.1 samayyādirapi proktakāle proktārthasiddhaye /
TĀ, 26, 34.2 yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī //
TĀ, 26, 37.1 tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau /
TĀ, 26, 37.2 tato yatheṣṭakāle 'sau pūjāṃ puṣpāsavādibhiḥ //
TĀ, 26, 49.1 kālena tu vijānanti pravṛttāḥ patiśāsane /
TĀ, 26, 58.1 deśakālānusandhānaguṇadravyakriyādibhiḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 21.2 yā cādyā parameśāni svayaṃ kālasvarūpiṇī /
ToḍalT, Saptamaḥ paṭalaḥ, 17.2 ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ //
ToḍalT, Navamaḥ paṭalaḥ, 24.1 jitvā mṛtyuṃ jarāṃ rogaṃ dīrghakālaṃ sa jīvati /
Vetālapañcaviṃśatikā
VetPV, Intro, 44.2 ākrīḍam iva kālasya kapālacaṣakākulam //
VetPV, Intro, 46.2 kāla ivotsave mattaḥ kṛttikānṛtyakampitam //
VetPV, Intro, 60.2 kāvyaśāstravinodena kālo gacchati dhīmatām /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
Ānandakanda
ĀK, 1, 1, 1.1 kailāsaśikharāsīnaṃ kālakandarpanāśanam /
ĀK, 1, 1, 10.2 saṃkrīḍamānayoḥ kālo gato naḥ putralipsayā //
ĀK, 1, 2, 62.2 trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm //
ĀK, 1, 2, 65.1 krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam /
ĀK, 1, 2, 168.1 rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca /
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 4, 518.2 krāmaṇaṃ rasarājasya vedhakāle pradāpayet //
ĀK, 1, 8, 6.1 yathoktakāle siddhiḥ syātkumārasya rasāyanāt /
ĀK, 1, 8, 6.2 tasmāddviguṇakālena yūnaḥ siddhirbhaveddhruvam //
ĀK, 1, 8, 7.1 tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt /
ĀK, 1, 9, 85.2 cirakālaṃ bhavejjīvī valīpalitavarjitaḥ //
ĀK, 1, 10, 11.2 kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane //
ĀK, 1, 10, 132.2 mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam //
ĀK, 1, 11, 2.1 cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
ĀK, 1, 11, 8.1 kāle tu yā kanyā kuryātsaṃbhogamāyatam /
ĀK, 1, 11, 40.1 mahākalpāntakāle'pi prakṣīṇe'sminvarānane /
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 13, 9.2 magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari //
ĀK, 1, 15, 59.1 candrasūryoparāgādikāleṣvaṣṭasahasrakam /
ĀK, 1, 15, 62.1 uparāgādikāle vā siddhayogeṣu vā haret /
ĀK, 1, 15, 86.1 tridinam ṛtukāle tu strīṇāṃ putrapradāyakam /
ĀK, 1, 15, 128.2 kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt //
ĀK, 1, 15, 128.2 kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt //
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 19, 2.3 kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā //
ĀK, 1, 19, 4.1 kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ /
ĀK, 1, 19, 4.2 kālādeva hi jāyante līyante tatra sarvadā //
ĀK, 1, 19, 5.1 yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī /
ĀK, 1, 19, 5.1 yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī /
ĀK, 1, 19, 6.1 avibhājyo hi kālo'yaṃ tathāpi pravibhajyate /
ĀK, 1, 19, 6.2 tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate //
ĀK, 1, 19, 7.1 sa kālo lava ityuktastruṭī triṃśallavair bhavet /
ĀK, 1, 19, 7.2 tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā //
ĀK, 1, 19, 13.1 māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ /
ĀK, 1, 19, 14.1 aṣṭādaśaprakāreṇa kālastasmādvibhajyate /
ĀK, 1, 19, 19.2 evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ //
ĀK, 1, 19, 23.1 śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
ĀK, 1, 19, 46.1 tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau /
ĀK, 1, 19, 46.2 prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate //
ĀK, 1, 19, 52.2 kālo balaṃ visṛjati prabalāḥ syuryathottaram //
ĀK, 1, 19, 148.2 bhūmermeghādisiktāyā bāṣpaiḥ kālasvabhāvataḥ //
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 20, 1.2 devadeva kṛpāmbhodhe kālakandarpanāśana /
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 105.2 bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet //
ĀK, 1, 20, 107.2 siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam //
ĀK, 1, 20, 109.2 trilokaśca trikālaśca tridevāstrīśvarā api //
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 21, 1.3 tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho //
ĀK, 1, 21, 80.2 ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam //
ĀK, 1, 21, 107.2 anyakālasamāyātam ātmatoyaṃ viśeṣataḥ //
ĀK, 1, 23, 311.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 1, 23, 514.2 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
ĀK, 1, 23, 524.1 jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ /
ĀK, 1, 23, 566.1 lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ /
ĀK, 1, 23, 583.1 śatena bata kālena kuryāddehe rasāyanam /
ĀK, 1, 24, 195.1 nārīṇāmṛtukāle tu sā yojyā yonigahvare /
ĀK, 1, 25, 73.2 rañjitārdharasāllohādanyadvā cirakālataḥ //
ĀK, 1, 25, 79.1 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
ĀK, 2, 1, 226.2 bhakṣayettu śaratkāle nityaṃ tanmalamāharet //
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
ĀK, 2, 9, 14.2 parasya harate kālaṃ kālikārahito rasaḥ //
Āryāsaptaśatī
Āsapt, 2, 8.1 andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya /
Āsapt, 2, 139.1 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi /
Āsapt, 2, 151.1 kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā /
Āsapt, 2, 228.1 cirakālapathika śaṅkātaraṅgitākṣaḥ kim īkṣase mugdha /
Āsapt, 2, 277.2 kālāsaha kṣamasva priya prasīda prayātamahaḥ //
Āsapt, 2, 395.2 tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam //
Āsapt, 2, 614.2 priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 2.0 sarvadā sarvasmin kāle nityage cāvasthike ca //
ĀVDīp zu Ca, Sū., 6, 4.2, 6.0 uktaṃ ca śītoṣṇavarṣalakṣaṇaḥ kāla ityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 3.0 nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 11.0 pṛthivyādyutkarṣaśca kālaviśeṣaprabhāvakṛtaḥ kāryadarśanādunneyaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 18.0 bhettā kartā etacca śarīrotpattikāle //
ĀVDīp zu Ca, Sū., 12, 8.5, 27.0 avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 2.0 atrādigrahaṇād deśakālabalādīnām anuktānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 35.2, 3.0 tadvivaraṇaṃ deśakāletyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 81, 10.0 kālaviruddhaṃ yathā paryuṣitā kākamācī maraṇāya //
ĀVDīp zu Ca, Sū., 26, 101.3, 1.0 yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva //
ĀVDīp zu Ca, Sū., 27, 165.2, 17.0 siddham iti kālavaśāt pakvam //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 6.0 sadya iti tatkālam //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 19.0 cirasthita iti dehe cirakālāvasthānena kṛtamūlatvāt kaṣṭasādhyaḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Nid., 1, 12.7, 1.0 balakālaviśeṣamāha baletyādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 2.0 balasya kālo balakālaḥ tasya viśeṣo vasantapūrvāhṇādir balakālaviśeṣaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 2.0 balasya kālo balakālaḥ tasya viśeṣo vasantapūrvāhṇādir balakālaviśeṣaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 2.0 balasya kālo balakālaḥ tasya viśeṣo vasantapūrvāhṇādir balakālaviśeṣaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 9.0 kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 1, 25.8, 1.0 viṣamaṃ ca pacyata iti cirakālabhojanenāgnisambandhasya vaiṣamyāditi bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 5.0 saṃprāptiḥ kālakarmaṇāmiti kālasya saṃprāptistathā karmaṇaśca saṃprāptiḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 5.0 saṃprāptiḥ kālakarmaṇāmiti kālasya saṃprāptistathā karmaṇaśca saṃprāptiḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 3.0 karmakālātipātaḥ cikitsākālātivartanam //
ĀVDīp zu Ca, Śār., 1, 108.2, 3.0 karmakālātipātaḥ cikitsākālātivartanam //
ĀVDīp zu Ca, Śār., 1, 112.2, 1.0 vyādhīnāṃ kālasaṃprāptim āha nirdiṣṭetyādi //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.3 bhavantyekaikaśaḥ ṣaṭsu kāleṣvabhrāgamādiṣu //
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 113.2, 1.0 viṣamajvarānapi kālaviśeṣapravartamānamātratvena kālaje darśayannāha anyedyuṣka ityādi //
ĀVDīp zu Ca, Śār., 1, 113.2, 1.0 viṣamajvarānapi kālaviśeṣapravartamānamātratvena kālaje darśayannāha anyedyuṣka ityādi //
ĀVDīp zu Ca, Śār., 1, 113.2, 5.0 kathaṃ svakīya eva kāle pravartanta ityāha kāle hyeṣāṃ balāgama iti //
ĀVDīp zu Ca, Śār., 1, 113.2, 5.0 kathaṃ svakīya eva kāle pravartanta ityāha kāle hyeṣāṃ balāgama iti //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
ĀVDīp zu Ca, Śār., 1, 115.2, 1.0 svābhāvikānapi kālapariṇāmavyajyamānatayā iha kālaje 'varodhayitumāha kālasyetyādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 1.0 svābhāvikānapi kālapariṇāmavyajyamānatayā iha kālaje 'varodhayitumāha kālasyetyādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 1.0 svābhāvikānapi kālapariṇāmavyajyamānatayā iha kālaje 'varodhayitumāha kālasyetyādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 1.0 saṃprati karmasaṃprāptikṛtamapi gadaṃ kālaviśeṣavyajyamānatayā darśayannāha nirdiṣṭamityādi //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 4.0 samayoga iti kālabuddhīndriyārthānāṃ samyagyogaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 6.0 ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 153.2, 8.0 atha kiyantaṃ kālamiyaṃ bhrāntyā yutotpadyate ityāha yāvad ityādi //
ĀVDīp zu Ca, Cik., 1, 5.1, 3.0 sānubādhanaṃ ca dīrghakālāvasthāyikuṣṭhādivikārakāri //
ĀVDīp zu Ca, Cik., 1, 40.2, 2.0 kāle kāle iti phalapākakāle ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 40.2, 2.0 kāle kāle iti phalapākakāle ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 40.2, 2.0 kāle kāle iti phalapākakāle ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 7.0 tasyānta iti etatprayogaparityāgakāle //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 3.0 sthitā iti dīrghakālajīvinaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 4.0 ayaṃ śabda ubhābhyāṃ kālaśabdābhyāṃ yojanīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 3.0 jātamadaḥ kālo vasantādiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 41.2 yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 18.1, 4.0 viśvasya deśakālādiviprakṛṣṭasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 6.0 mahāhrado jagadvyāpī deśakālādyagocaraḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 4.0 tadantaḥ kālayogena somasūryau prakīrtitau //
ŚSūtraV zu ŚSūtra, 2, 7.1, 32.0 kālo 'pi tāṃ mahāmāyāṃ svatantrām anuvartate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 33.0 ityuktyā kālaniyatiyuktatvāt ṣaḍvidhātmanām //
ŚSūtraV zu ŚSūtra, 3, 31.1, 3.0 tattatpramātrapekṣātaḥ kiṃcit kālam idaṃtayā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 10.0 trivahaṃ trividhaṃ triṣṭhaṃ balāt kālaṃ prakarṣati //
ŚSūtraV zu ŚSūtra, 3, 43.1, 15.0 atītavartamānāditrividhaṃ kālam ātmani //
Śukasaptati
Śusa, 1, 3.6 tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
Śusa, 7, 5.6 asādhyaṃ sādhyate kasya kāle 'smin atitheraho //
Śusa, 14, 4.1 anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau /
Śusa, 14, 7.5 tatkāle ca patirdeśāntarādājagāma /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 23, 11.2 tasya nṛpatestayā saha krīḍato grīṣmakālo 'vātarat /
Śusa, 23, 28.1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
Śusa, 23, 28.1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
Śusa, 23, 28.2 kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca //
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śyainikaśāstra
Śyainikaśāstra, 3, 18.2 kālaśca śiśirārdhāntād ā jyaiṣṭhārdham apīṣyate //
Śyainikaśāstra, 3, 66.2 kāle tadraudraparyāptair dantādanti nakhānakhi //
Śyainikaśāstra, 4, 10.1 vibhaktakāle pānīyamāṃsadānena sāntvanaiḥ /
Śyainikaśāstra, 5, 1.2 kālacaryā tathā rogaparīkṣānigrahāvapi //
Śyainikaśāstra, 5, 9.1 śasyate kālapāto'pi tantrakṣobhāya kalpate /
Śyainikaśāstra, 5, 9.2 tathaiṣāṃ kālapāto'pi nāhāreṣu praśasyate //
Śyainikaśāstra, 5, 34.2 jhillījhaṅkāravācāle kāle prāvṛṣi cāgate //
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Śyainikaśāstra, 5, 52.1 karpūrasaṃyutaṃ vāri kāle kāle pradāpayet /
Śyainikaśāstra, 5, 52.1 karpūrasaṃyutaṃ vāri kāle kāle pradāpayet /
Śyainikaśāstra, 5, 68.1 kālātipātāt padayoḥ saiva cāndīti kathyate /
Śyainikaśāstra, 6, 15.2 śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam //
Śyainikaśāstra, 6, 27.1 bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 288.2 jayetsarvāmayānkālādidaṃ loharasāyanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.1 api kenāpi kālena nirmalatvaṃ na muñcati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.2 bhraśyate yanna kālena nirdravaṃ tadayo matam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 6.0 yato'sya karaṇaṃ kālādikamapekṣate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.2 athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.2 vijane pavanādivarjite vā deśe saumyadine dinādikāle /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Abhinavacintāmaṇi
ACint, 1, 7.2 kālāditattvakathanaṃ tv atha nāḍikādes tattvaṃ tato 'nyakiraṇair upacāraṇāya //
ACint, 1, 8.2 dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak //
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
Bhāvaprakāśa
BhPr, 6, 8, 15.1 agnis tatkālam apatat tasyaikasmād vilocanāt /
BhPr, 7, 3, 140.2 uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
Caurapañcaśikā
CauP, 1, 37.2 kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 30.1, 2.0 nidhuvanakāle eva svapatibhiḥ sārdhaṃ kādambarasvīkaraṇasyābhyanujñānaṃ netarāvasthāyāṃ kutaḥ upayogābhāvāt niṣphalaprayāse svīkaraṇasya vaiyarthyāpatteḥ //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
KādSvīSComm zu KādSvīS, 33.1, 5.0 ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam //
Dhanurveda
DhanV, 1, 50.1 tatkāle hatagokarṇacarma vā chāgalasya vā /
DhanV, 1, 100.3 sūryodaye cāstakāle sa jyeṣṭho dhanvināṃ bhavet //
Gheraṇḍasaṃhitā
GherS, 3, 75.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā //
GherS, 5, 2.1 ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.1 ekārṇave jagaty asmin sṛṣṭikāla upasthite /
GokPurS, 1, 84.2 tretāyuge tv īśvarābde śaratkāle nṛpottama //
GokPurS, 2, 33.1 tasmin kāle tu yad dattam ekaṃ koṭiphalapradam /
GokPurS, 3, 10.2 tasmin kāle sa garuḍo gokarṇasyopari sthitaḥ //
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 3, 50.1 vyājena yāpayan kālam avatīrṇaḥ svayaṃ jale /
GokPurS, 3, 67.2 kṛtvā dānāni bahuśaḥ kiṃcit kālaṃ nṛpottama //
GokPurS, 4, 47.2 śiraḥ kālena viklinnaṃ tāmragaṅgājale 'patat //
GokPurS, 5, 22.1 tasmin kāle nṛpaśreṣṭha pitṛsthālyāṃ samāhitaḥ /
GokPurS, 5, 55.1 āgatyātithayaḥ kāle nirāśā bhojanecchayā /
GokPurS, 5, 56.1 evaṃ bahutithe kāle gṛhaṃ dagdhaṃ hutāśanāt /
GokPurS, 6, 4.2 kāle gurukulaṃ nītaḥ pitrā tena mahātmanā //
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
GokPurS, 6, 34.2 tasmin kāle sa bhagavān vivasvān lokapāvanaḥ //
GokPurS, 6, 53.2 saṃcintayan sa bahudhā tasmin kāle samāhitaḥ //
GokPurS, 10, 21.2 kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam //
GokPurS, 11, 20.1 tato bahutithe kāle śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 11, 59.1 etasminn antare kāle vāguvācāśarīriṇī /
GokPurS, 11, 78.1 tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune /
GokPurS, 12, 34.2 tasmin kāle naro yas tu tatra snānaṃ karoti ca //
GokPurS, 12, 38.1 evaṃ kālo mahān rājann atyagāt tasya durmateḥ /
GokPurS, 12, 61.2 vaivasvatamanoḥ kāle dvāpare munipuṅgava /
GokPurS, 12, 69.1 tatra snātvā ca kāveryām uṣaḥkāle samāhitau /
GokPurS, 12, 74.2 kiṃcit kālāntare rājaṃs tatraiva maraṇaṃ gatau //
GokPurS, 12, 83.2 uvāsa suciraṃ kālaṃ patnyā sākaṃ dvijottamaḥ //
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
GorŚ, 1, 5.1 etad vimuktisopānam etat kālasya vañcanam /
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
GorŚ, 1, 69.1 yāvad binduḥ sthito dehe tāvat kālabhayaṃ kutaḥ /
GorŚ, 1, 84.1 trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
GorŚ, 1, 91.2 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ //
GorŚ, 1, 92.1 ataḥ kālabhayād brahmā prāṇāyāmaparāyaṇaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 1, 19.2 dhātrīsnānaniṣedhasya kālo vṛtter upārjanam //
HBhVil, 1, 23.1 karmapātaparīhāras trikālārcā viśeṣataḥ /
HBhVil, 1, 47.2 brāhmaṇaḥ sarvakālajñaḥ kuryāt sarveṣv anugraham /
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
HBhVil, 1, 103.3 dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ //
HBhVil, 1, 138.1 tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ /
HBhVil, 1, 203.2 suptaprabodhakālaṃ ca tathā ṛṇadhanādikam //
HBhVil, 1, 208.1 siddhaḥ sidhyati kālena sādhyas tu japahomataḥ /
HBhVil, 2, 30.1 sūryagrahaṇakālena samāno nāsti kaścana /
HBhVil, 2, 128.2 auṣadhāni ca ratnāni kālasyāvayavāś ca ye //
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 2, 177.2 pūjākāle'sadālāpaḥ karavīrādipūjanam //
HBhVil, 2, 180.2 sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ //
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
HBhVil, 3, 45.2 asāmarthyena kāyasya kāladeśādyapekṣayā /
HBhVil, 3, 78.2 antakāle ca mām eva smaran muktvā kalevaram /
HBhVil, 3, 102.2 tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi /
HBhVil, 3, 211.3 sarvakālakṛtaṃ karma tena caikena naśyati //
HBhVil, 3, 298.3 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
HBhVil, 3, 354.2 puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa /
HBhVil, 3, 355.1 prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle /
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
HBhVil, 4, 115.3 tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
HBhVil, 4, 118.3 tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam //
HBhVil, 4, 177.3 matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ /
HBhVil, 4, 233.1 kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam /
HBhVil, 4, 237.1 yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca /
HBhVil, 4, 260.2 yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam /
HBhVil, 4, 282.1 dhatte bhāgavato yas tu kalikāle viśeṣataḥ /
HBhVil, 4, 296.2 ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ /
HBhVil, 4, 374.3 jape bhojanakāle ca pāduke parivarjayet //
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 40.3 nyased arcanakāle tu kṛṣṇasyātīva vallabham //
HBhVil, 5, 131.6 recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa /
HBhVil, 5, 131.9 mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ /
HBhVil, 5, 131.10 vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
HBhVil, 5, 408.2 prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ //
HBhVil, 5, 411.1 kāle vā yadi vākāle śālagrāmaśilārcanam /
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
Haṃsadūta
Haṃsadūta, 1, 71.2 gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte bhavān vyagrastasthau tamasi gṛhavāṭīviṭapiniḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 14.1 abhyāsakāle prathame śastaṃ kṣīrājyabhojanam /
HYP, Dvitīya upadeśaḥ, 41.1 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ /
HYP, Tṛtīya upadeshaḥ, 3.2 tadā cittaṃ nirālambaṃ tadā kālasya vañcanam //
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 82.3 yāmamātraṃ tu yo nityam abhyaset sa tu kālajit //
HYP, Tṛtīya upadeshaḥ, 89.2 yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ //
HYP, Tṛtīya upadeshaḥ, 120.2 kim atra bahunoktena kālaṃ jayati līlayā //
HYP, Tṛtīya upadeshaḥ, 130.2 aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam //
HYP, Caturthopadeśaḥ, 13.1 amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ /
HYP, Caturthopadeśaḥ, 17.1 sūryacandramasau dhattaḥ kālaṃ rātriṃdivātmakam /
HYP, Caturthopadeśaḥ, 17.2 bhoktrī suṣumnā kālasya guhyam etad udāhṛtam //
HYP, Caturthopadeśaḥ, 48.2 jñātavyaṃ tatpadaṃ turyaṃ tatra kālo na vidyate //
HYP, Caturthopadeśaḥ, 49.2 samprāptayoganidrasya kālo nāsti kadācana //
HYP, Caturthopadeśaḥ, 103.2 rājayogasamārūḍhaḥ puruṣaḥ kālavañcakaḥ //
HYP, Caturthopadeśaḥ, 108.1 khādyate na ca kālena bādhyate na ca karmaṇā /
Janmamaraṇavicāra
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 132.2 sā dehatyāgakālāṃśakalā prāṇaviyoginī //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 159.3 jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ /
JanMVic, 1, 162.1 dehasaṃnyāsakāle tu viśrānto yatra kutracit /
JanMVic, 1, 164.3 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham /
JanMVic, 1, 188.2 sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte //
Kokilasaṃdeśa
KokSam, 1, 30.1 kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 2, 6.2 vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni //
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 11.2 khaṇḍayitvā kāladaṇḍaṃ trilokyāṃ vicaranti te //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 5, 58.2, 18.0 kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ //
MuA zu RHT, 6, 3.1, 10.0 atha rasajāraṇe kālasaṃkhyāmāha amunetyādi //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 61.2 atisāre tu mandā syāddhimakāle jalaukavat //
Nāḍīparīkṣā, 1, 71.1 mṛtyukāle bhavennāḍī jīrṇā ḍamarukopamā /
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Nāḍīparīkṣā, 1, 92.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 12.1 deśāntaragato vipraḥ prayāsāt kālakāritāt /
ParDhSmṛti, 3, 23.2 tadaiva ṛṣibhir dṛṣṭaṃ yathā kālena śudhyati //
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
ParDhSmṛti, 5, 13.2 āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ //
ParDhSmṛti, 6, 5.2 apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ //
ParDhSmṛti, 7, 38.1 āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
ParDhSmṛti, 11, 20.1 āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi /
Rasakāmadhenu
RKDh, 1, 2, 26.2 atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 49.2, 3.0 rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 9, 35.3, 11.0 tatpacanakālamānam āha tṛṇasyeti //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
RRSṬīkā zu RRS, 10, 38.2, 9.0 antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
RRSṬīkā zu RRS, 10, 38.2, 27.3 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
Rasasaṃketakalikā
RSK, 1, 10.2 kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //
Rasataraṅgiṇī
RTar, 2, 41.2 sattvanirgamakālaḥ sa śuddhāvarta iti smṛtaḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 3.0 tasyāpi tatkālamānandena mandacetanatvāt //
Rasārṇavakalpa
RAK, 1, 55.1 sūtasampattikāle tu dhāturūpī rasaḥ śubhaḥ /
RAK, 1, 323.4 kasmin kāle samutpannaḥ kena cotpāditaḥ purā //
RAK, 1, 481.1 upayuñjanakāle ca kṣīraṣaṣṭikabhojanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 147.2 anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 1, 149.2 ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti //
SDhPS, 3, 51.1 te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā //
SDhPS, 4, 101.1 sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 5, 14.1 saṃchādya ca sarvatra samakālaṃ vāri pramuñcet //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //
SDhPS, 7, 16.2 abhijñajñānābhibhūvaṃ mahāmunim abhūṣi tatkālamanuttamo jinaḥ //
SDhPS, 7, 37.1 tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti //
SDhPS, 7, 40.1 tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt //
SDhPS, 7, 243.2 yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 97.3 ayaṃ sa kālo 'yaṃ sa samayaḥ //
SDhPS, 11, 148.1 anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham //
SDhPS, 11, 151.1 tena ca kālena ṛṣirabhūt //
SDhPS, 11, 166.1 tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt /
SDhPS, 11, 167.2 ahaṃ sa tena kālena tena samayena rājābhūvam //
SDhPS, 11, 168.1 syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt /
SDhPS, 11, 169.1 ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 8.1 vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu //
SDhPS, 12, 24.2 vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye 'pi tvanyāsu lokadhātuṣviti //
SDhPS, 13, 2.1 kathaṃ bhagavan ebhirbodhisattvairmahāsattvairayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ /
SDhPS, 13, 2.3 caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 13, 3.2 iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 13, 10.1 anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 10.1 anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 13.1 anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 13.1 anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 53.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 14, 99.2 kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ paripācitāśca anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 14, 100.3 tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi //
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 27.2 kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato muniḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 4.1 tatkāle yugasāhasraṃ saha rudreṇa mānada /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.1 kalpakṣayakare kāle kāle ghore viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.1 kalpakṣayakare kāle kāle ghore viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 3.1 dhyāyamānastataḥ kāle apaśyaṃ pakṣiṇaṃ param /
SkPur (Rkh), Revākhaṇḍa, 8, 11.2 kāle yugasāhasrānte aśrānto 'rṇavamadhyagaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 47.1 kālaṃ yugasahasrasya rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 5.2 śete yugasahasrāntaṃ kālamāviśya sārṇavam //
SkPur (Rkh), Revākhaṇḍa, 10, 5.2 lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 9.1 kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 24.1 kutra yāsyāma sahitā yāvatkālasya paryayaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 10, 58.2 trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti //
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 16.2 kālena mahatā siddhirjāyate 'nyatra dehinām //
SkPur (Rkh), Revākhaṇḍa, 11, 23.1 trikālaṃ pūjayecchānto yo naro liṅgam ādarāt /
SkPur (Rkh), Revākhaṇḍa, 11, 52.1 kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 77.1 tacca varṣaśataṃ divyaṃ kālasaṃkhyānumānataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //
SkPur (Rkh), Revākhaṇḍa, 11, 86.2 īdṛgvidhā mayā dṛṣṭā bahavaḥ kālaparyayāḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 14.1 tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 14, 4.2 prāpto yugasahasrāntaḥ kālaḥ saṃharaṇakṣamaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 17.1 prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 49.2 yugakṣayakare kāle devena viniyojitā //
SkPur (Rkh), Revākhaṇḍa, 15, 22.1 amaraṃ kaṇṭakaṃ cakruḥ prāpte kālaviparyaye /
SkPur (Rkh), Revākhaṇḍa, 15, 37.2 tatena liṅgena ca locanena cikrīḍamānaḥ sa yugāntakāle //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 16, 8.2 kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham //
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 16, 14.2 tuṣyeta me kālasamānarūpa ityevamuktvā bhagavānsureśaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 20.1 tato yugasahasrāntam ahaṃ kālaṃ tayā saha /
SkPur (Rkh), Revākhaṇḍa, 20, 8.1 yāvatpaśyāmi madhyāhne snānakāla upasthite /
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 35.1 modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 48.2 tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye //
SkPur (Rkh), Revākhaṇḍa, 21, 51.2 divyabhogaiḥ susampannaḥ krīḍate kālam īpsatam //
SkPur (Rkh), Revākhaṇḍa, 26, 39.3 acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 28, 8.1 evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 12.1 yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 22.1 nirīkṣya suciraṃ kālaṃ kopasaṃraktalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 24.1 tataḥ kālanimeṣārdhaṃ dṛṣṭvaikyaṃ tripurasya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 25.2 sarvāsuravināśāya kālarūpā bhayāvahāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 41.1 pravṛtto hutabhuktatra pure kālapracoditaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 29, 11.2 pakṣopavāsī nyavasat kaṃcit kālaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 29, 12.1 mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān /
SkPur (Rkh), Revākhaṇḍa, 29, 12.2 kiṃcitkālaṃ vasaṃstatra tīrthe śaivālabhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 13.1 parākeṇānayatkālaṃ kṛcchreṇāpi ca mānada /
SkPur (Rkh), Revākhaṇḍa, 32, 7.2 tasmān martye ciraṃ kālaṃ kṣapayiṣyasyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 33, 8.1 ramate sa tayā sārddhaṃ kāle vai nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 33, 10.1 kālenātisudīrgheṇa yauvanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 33, 17.2 mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 14.1 kenacittvatha kālena rāvaṇo lokarāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 39, 3.1 yasmin kāle 'tha sambandhe utpannaṃ tīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 40, 2.3 kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija //
SkPur (Rkh), Revākhaṇḍa, 40, 4.1 tasyāpi tapaso rāśeḥ kālena mahatānagha /
SkPur (Rkh), Revākhaṇḍa, 42, 21.2 vināśī naiva kartavyo yāvatkālasya paryayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 41.2 śīghramādiśyatāṃ kāryaṃ mā me kālātyayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 44, 30.2 yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca //
SkPur (Rkh), Revākhaṇḍa, 45, 7.1 etasminn andhakaḥ kāle cintayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 46, 13.1 sa evamandhakas tatra kiyantaṃ kālamāvasat /
SkPur (Rkh), Revākhaṇḍa, 48, 10.1 upanīto 'si kālena saṅgrāme mama keśava /
SkPur (Rkh), Revākhaṇḍa, 51, 1.2 kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 54, 44.2 acireṇaiva kālena saṃgato narmadātaṭam //
SkPur (Rkh), Revākhaṇḍa, 55, 4.2 prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā /
SkPur (Rkh), Revākhaṇḍa, 56, 18.2 kṛtaṃ vaivāhikaṃ karma kāle prāpte yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 22.2 adyāpi vartate kālo dharmasyopārjane tava /
SkPur (Rkh), Revākhaṇḍa, 57, 30.2 trimuhūrte gate kāle śabaro bhāryayā saha //
SkPur (Rkh), Revākhaṇḍa, 60, 35.1 tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 54.2 śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 16.1 tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 65.2 kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 82.2 kālaspṛṣṭastathā kṛṣṇe patitaśca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 108.2 rakṣati ca sadā kālaṃ grahavyāpārarūpataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 28.1 sā tatastena vākyena kruddhā kālānalopamā /
SkPur (Rkh), Revākhaṇḍa, 78, 7.2 trikālajño jagannātha gītajño 'haṃ sadā bhave //
SkPur (Rkh), Revākhaṇḍa, 78, 25.2 ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca //
SkPur (Rkh), Revākhaṇḍa, 80, 10.1 tataḥ kālena mahatā jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 81, 8.1 paścātpūrṇe tataḥ kāle martyaloke prajāyate /
SkPur (Rkh), Revākhaṇḍa, 83, 37.1 āsakto 'sau sadā kālaṃ pāpadharmair nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 43.1 śaratkāle 'ramad rājā bahule cāśvinasya saḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 94.2 unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 15.1 vilīnaṃ pārtha kālena kiyateśaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 19.2 jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 87.2 ye vasanti sadākālaṃ pādapadmāśrayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 26.2 nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet //
SkPur (Rkh), Revākhaṇḍa, 97, 27.1 viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 34.1 ṛtukālo 'dya saṃjāto likha lekhaṃ tu lekhakaṃ /
SkPur (Rkh), Revākhaṇḍa, 97, 68.3 āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 97, 143.3 snānadānavidhānaṃ ca yasminkāle mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 148.1 unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 17.1 anyāni yāni tīrthāni kāle tāni phalanti vai /
SkPur (Rkh), Revākhaṇḍa, 103, 7.2 evaṃ yāti tataḥ kāle na putrā na ca putrikā //
SkPur (Rkh), Revākhaṇḍa, 103, 38.1 varṣākāle cārdravāsāścareccāndrāyaṇāni ca /
SkPur (Rkh), Revākhaṇḍa, 103, 60.2 prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 63.2 grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 64.2 trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 28.2 umayā sahitaḥ kāle tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 118, 30.1 abhakṣyā tena saṃjātā sadākālaṃ vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 119, 11.1 tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 14.2 bhavāmi na sadā kālaṃ taṃ vadasva varaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 120, 17.2 sa sukhī vartate kālaṃ na nimeṣaṃ mataṃ mama //
SkPur (Rkh), Revākhaṇḍa, 120, 18.2 vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 6.1 tatkālocitadharmeṇa veṣṭito raurave patet /
SkPur (Rkh), Revākhaṇḍa, 121, 6.2 tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 121, 7.1 tato 'vatīrṇaḥ kālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 121, 8.2 viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 16.2 akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 27.2 yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 38.1 evaṃ varuṇaloke 'pi vasitvā kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 125, 9.2 paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai //
SkPur (Rkh), Revākhaṇḍa, 125, 9.2 paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai //
SkPur (Rkh), Revākhaṇḍa, 125, 43.1 svecchayā suciraṃ kālamiha loke nṛpo bhavet //
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //
SkPur (Rkh), Revākhaṇḍa, 131, 36.1 mṛtaḥ kālena mahatā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 131, 36.2 śivasyānucaro bhūtvā vasate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 133, 38.2 bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 133, 44.1 mṛtāṃ kālena mahatā loke yatra jaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 17.1 evaṃ gate tataḥ kāle dṛṣṭā rāmeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 141, 4.1 atīte tu tataḥ kāle parituṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 13.1 tataḥ sā kālaparyāyādaṣṭavarṣā vyajāyata /
SkPur (Rkh), Revākhaṇḍa, 142, 76.1 trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 86.2 āgneye bhavate tatra modate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 146, 88.1 garjanprāvṛṣi kāle tu viṣāṇābhyāṃ bhuvaṃ likhan /
SkPur (Rkh), Revākhaṇḍa, 150, 49.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 9.2 tasya tasya tadā kāle savitā pratidāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 15.2 ṛtukāle tu sā gatvā bhartāram idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 153, 16.1 vartate ṛtukālo me bhartāraṃ tvāmupasthitā /
SkPur (Rkh), Revākhaṇḍa, 153, 18.1 punardvitīye samprāpte ṛtukāle 'pyupasthitā /
SkPur (Rkh), Revākhaṇḍa, 154, 8.1 upabhujya mahābhogānkālena mahatā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 80.2 tataḥ kālena mahatā pāpāḥ pāpena veṣṭitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 90.2 śatasāhasrikaṃ kālamuṣitvā tatra te narāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 92.2 tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 94.2 pūrṇe tatra tataḥ kāle prāpya mānuṣyakaṃ bhavam //
SkPur (Rkh), Revākhaṇḍa, 155, 96.2 tatra varṣaśatātkālādunmajjanamavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 8.1 sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam /
SkPur (Rkh), Revākhaṇḍa, 159, 74.2 anyeṣu puṇyakāleṣu dīyate dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 159, 98.2 bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 99.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 10.2 tāvat svargapure rājanmodate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 168, 9.1 kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 11.1 kenacit tvatha kālena putraḥ putraguṇairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 15.1 tatastvanantare kāle kaikasī nāma rākṣasī /
SkPur (Rkh), Revākhaṇḍa, 169, 25.1 tataḥ kālena vavṛdhe rūpeṇāstambhayajjagat /
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 171, 31.1 kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam /
SkPur (Rkh), Revākhaṇḍa, 172, 12.3 trikālamatra tīrthe ca sthātavyam ṛṣibhiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 51.2 śrāvaṇe vā mahārāja sarvakāle 'thavāpi ca //
SkPur (Rkh), Revākhaṇḍa, 172, 81.1 kālena mahatāviṣṭo martyaloke samāviśet /
SkPur (Rkh), Revākhaṇḍa, 174, 3.1 krīḍitvā suciraṃ kālaṃ śivaloke narādhipa /
SkPur (Rkh), Revākhaṇḍa, 174, 10.1 padmasaṃkhyā śive loke modate kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 178, 18.1 paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 22.2 yadā bahūdakakāle narmadājalasaṃbhṛtā //
SkPur (Rkh), Revākhaṇḍa, 178, 23.1 prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā /
SkPur (Rkh), Revākhaṇḍa, 180, 68.2 krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 69.1 tato 'vatīrṇaḥ kālena iha rājā bhaved dhruvam /
SkPur (Rkh), Revākhaṇḍa, 181, 62.2 śriyā ca sahitaḥ kāla idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 182, 4.3 bhaviṣyati mahatkālaṃ mamopari susaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 182, 9.2 acireṇaiva kālena tapobalasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 12.2 tataḥ kālena mahatā kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 182, 17.1 tataḥ kālena mahatā bhṛguṇā paramarṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 182, 31.2 uvāca vacanaṃ kāle harṣayan bhṛgusattamam //
SkPur (Rkh), Revākhaṇḍa, 183, 15.2 nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 4.2 kālāgnirudrād utpanno dhūmaḥ kālodbhavodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 6.1 ṛtukāle tu nārīṇāṃ sevanājjāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 7.1 tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 8.2 tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 190, 9.1 tato 'vatīrṇakālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 190, 10.2 viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 51.2 kāle dikṣvatha sarvātma hy ātmanaścānyathāpi ca //
SkPur (Rkh), Revākhaṇḍa, 194, 9.3 cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram //
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //
SkPur (Rkh), Revākhaṇḍa, 198, 8.1 tasya kālena mahatā tīvre tapasi vartataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 17.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tadā /
SkPur (Rkh), Revākhaṇḍa, 198, 28.1 saṃdhyātaḥ śaṅkaras tena bahukālopavāsataḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 8.1 tataḥ katipayāhasya kālasya bhagavānraviḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 7.2 uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame //
SkPur (Rkh), Revākhaṇḍa, 200, 26.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 6.1 tataḥ kālena mahatā tviha loke nareśvara /
SkPur (Rkh), Revākhaṇḍa, 207, 8.1 pūrṇe tatra tataḥ kāle prāpya mānuṣyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 90.2 dvikālabhojanaratāstathā vaiṣṇavavāsare //
SkPur (Rkh), Revākhaṇḍa, 209, 104.3 kālaṃ munibhiruddiṣṭaḥ tiryagyoniṃ praveśyatām //
SkPur (Rkh), Revākhaṇḍa, 211, 2.2 śrāddhakāle tu samprāpte raktagandhānulepanaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 13.2 śrāddhakāle tu samprāptam atithiṃ yo na pūjayet //
SkPur (Rkh), Revākhaṇḍa, 214, 9.1 tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 220, 9.2 kāle kāle ca yo vetti kartavyas tena dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 220, 9.2 kāle kāle ca yo vetti kartavyas tena dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 221, 18.3 acireṇaiva kālena tataḥ saṃsthānamāpsyasi //
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 222, 4.1 iti lajjānvito vipraḥ kāle na mahatā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 222, 9.1 kālena gacchatā tasya prasanno 'bhavadīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
Sātvatatantra
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 13.2 yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām //
SātT, 1, 17.1 kālakarmasvabhāvasthaḥ prakṛtiṃ prati noditaḥ /
SātT, 2, 4.1 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva /
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /
SātT, 5, 44.2 na deśakālakartṝṇāṃ niyamaḥ kīrtane smṛtaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 134.1 sarvakālasukhakrīḍo barhibarhāvataṃsakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 148.2 sāṃdīpanimṛtāpatyadātā kālayamārcitaḥ //
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
SātT, 9, 15.1 pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 3.1 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
Tarkasaṃgraha, 1, 15.1 atītādivyavahārahetuḥ kālaḥ /
Tarkasaṃgraha, 1, 28.3 te dvividhe dikkṛte kālakṛte ca /
Tarkasaṃgraha, 1, 28.6 jyeṣṭhe kālakṛtaṃ paratvam /
Tarkasaṃgraha, 1, 28.7 kaniṣṭhe kālakṛtam aparatvam //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //
UḍḍT, 11, 3.2 ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet //
UḍḍT, 12, 23.2 trikālajñānavettā ca varṣaikena na saṃśayaḥ //
UḍḍT, 12, 40.4 udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 12.0 eṣa dakṣiṇākālaḥ sarvāsām iṣṭīnām //
ŚāṅkhŚS, 1, 16, 5.0 teṣām abhinnakāle 'rthe vibhavaḥ //
ŚāṅkhŚS, 2, 2, 1.0 atheṣṭikālāḥ //
ŚāṅkhŚS, 2, 5, 4.0 madhyāvarṣaṃ punarādheyakālaḥ //
ŚāṅkhŚS, 2, 5, 7.0 madhyaṃdinaś ca kālaḥ //
ŚāṅkhŚS, 2, 7, 5.0 purastāt tu kāle manaḥ kurvīta //
ŚāṅkhŚS, 4, 7, 1.0 praṇītākāle vāgyamanam //
ŚāṅkhŚS, 5, 11, 13.0 svakālās tu vivardheran //
ŚāṅkhŚS, 15, 1, 30.0 svakālā vā //