Occurrences

Āpastambaśrautasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī

Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
Mahābhārata
MBh, 7, 153, 39.2 jīvitaṃ cirakālāya bhrātṝṇāṃ cāpyamanyata //
MBh, 8, 19, 50.2 preṣayāmāsa kālāya śaraiḥ saṃnataparvabhiḥ //
MBh, 12, 192, 32.2 svāgataṃ sūryaputrāya kālāya ca mahātmane /
Kūrmapurāṇa
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
Liṅgapurāṇa
LiPur, 1, 96, 78.1 kālakālāya kālāya mahākālāya mṛtyave /
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
Matsyapurāṇa
MPur, 102, 22.2 vaivasvatāya kālāya sarvabhṛtakṣayāya ca //
Śatakatraya
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
Bhāratamañjarī
BhāMañj, 13, 232.2 duṣṭakālāya baline jīvāya pavanātmane //
Garuḍapurāṇa
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
Rasamañjarī
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //