Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 61, 61.3 kālanemir iti khyāto dānavānāṃ mahābalaḥ /
Harivaṃśa
HV, 30, 17.3 garuḍasthena cotsiktaḥ kālanemir nipātitaḥ //
Kūrmapurāṇa
KūPur, 1, 42, 21.1 vainateyādibhiścaiva kālanemipurogamaiḥ /
Liṅgapurāṇa
LiPur, 1, 45, 18.1 vaināyakādibhiścaiva kālanemipurogamaiḥ /
LiPur, 1, 82, 59.2 vāmadevī mahājambhaḥ kālanemirmahābalaḥ //
Matsyapurāṇa
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 51.1 meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ /
MPur, 150, 140.2 tatrābravītkālanemirdaityānkopena dīpitaḥ //
MPur, 150, 147.1 matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ /
MPur, 150, 151.1 tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ /
MPur, 150, 152.2 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ /
MPur, 150, 158.1 kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye /
MPur, 150, 161.1 kālanemī ruṣāviṣṭasteṣāṃ rūpaṃ na buddhavān /
MPur, 150, 161.2 nemidaityastu tāndṛṣṭvā kālanemimuvāca ha //
MPur, 150, 162.1 ahaṃ nemiḥ suro naiva kālaneme vidasva mām /
MPur, 150, 176.2 prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ //
MPur, 150, 180.1 tataḥ sa megharūpī tu kālanemirmahāsuraḥ /
MPur, 150, 187.2 evamājau balī daityaḥ kālanemirmahāsuraḥ //
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 150, 207.1 tayoranugato daityaḥ kālanemirmahābalaḥ /
MPur, 150, 222.1 kālanemiprabhṛtayo daśa daityā mahārathāḥ /
MPur, 150, 222.2 ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam //
MPur, 150, 226.1 ākarṇakṛṣṭair bhūyaśca kālanemis tribhiḥ śaraiḥ /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 150, 238.1 tāṃ ca vegena cikṣepa kālanemirathaṃ prati /
MPur, 150, 238.2 sā papāta śirasyugrā vipulā kālaneminaḥ //
MPur, 150, 242.2 etacchrutvā vacastasya sārathiḥ kālaneminaḥ /
MPur, 150, 242.3 apavāhya rathaṃ dūramanayatkālaneminaḥ //
MPur, 154, 3.1 kālanemiḥ surānbaddhāṃścādāya dvāri tiṣṭhati /
MPur, 160, 3.1 kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ /
MPur, 160, 13.1 kupitaṃ tu tamālokya kālanemipurogamāḥ /
MPur, 160, 18.1 kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 22.1 tatsāmpratamime daityāḥ kālanemipurogamāḥ /
ViPur, 5, 1, 23.1 kālanemirhato yo 'sau viṣṇunā prabhaviṣṇunā /
ViPur, 5, 1, 65.2 kālanemiṃ samudbhūtamityuktvāntardadhe hariḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 134.1 kālanemihayagrīvaśakaṭāriṣṭakaiṭabhāḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 68.2 mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata //
Garuḍapurāṇa
GarPur, 1, 15, 140.2 kālanemirmahānemirmegho meghapatistathā //
Kathāsaritsāgara
KSS, 2, 2, 7.1 ekastayorabhūnnāmnā kālanemiriti śrutaḥ /
KSS, 2, 2, 10.2 homaiḥ sa sādhayāmāsa kālanemiḥ kṛtavrataḥ //
KSS, 2, 2, 13.1 ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
KSS, 2, 2, 16.1 kālanemeratha bhrātā tīrthārthī sarpabhakṣitām /
KSS, 2, 2, 60.2 prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham //
KSS, 2, 2, 62.2 kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 143, 5.1 narakaṃ kālanemiṃ ca kaṃsaṃ cāṇūramuṣṭikau /