Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnākara
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika

Mahābhārata
MBh, 1, 220, 29.4 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ /
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 5, 81, 15.1 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam /
MBh, 5, 174, 23.1 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam /
MBh, 6, 8, 26.2 nāmnā saṃvartako nāma kālāgnir bharatarṣabha //
MBh, 6, 15, 12.2 kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ //
MBh, 6, 88, 13.1 saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam /
MBh, 7, 14, 5.1 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam /
MBh, 7, 39, 9.2 saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam //
MBh, 7, 70, 28.2 babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ //
MBh, 8, 34, 14.2 bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham //
MBh, 9, 11, 2.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam /
MBh, 12, 273, 7.1 sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ /
MBh, 12, 300, 8.1 tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam /
MBh, 13, 140, 7.2 prajajvāla ca tejasvī kālāgnir iva saṃkṣaye //
MBh, 13, 145, 29.1 śareṇādityavarṇena kālāgnisamatejasā /
Rāmāyaṇa
Rām, Bā, 54, 28.2 vidhūma iva kālāgnir yamadaṇḍam ivāparam //
Rām, Bā, 55, 19.1 vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ /
Rām, Bā, 64, 9.1 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam /
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Ki, 30, 31.1 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam /
Rām, Su, 36, 26.2 sa dīpta iva kālāgnir jajvālābhimukho dvijam //
Rām, Su, 65, 12.2 sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam //
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 47, 98.2 śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe //
Rām, Yu, 55, 30.2 cacāra harisainyeṣu kālāgnir iva mūrchitaḥ //
Rām, Yu, 56, 8.2 kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ //
Rām, Yu, 59, 52.1 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi /
Rām, Yu, 73, 18.1 sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan /
Rām, Yu, 83, 3.2 rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ //
Rām, Yu, 97, 8.1 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā /
Rām, Utt, 23, 37.1 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ /
Rām, Utt, 61, 20.1 taṃ dīptam iva kālāgniṃ yugānte samupasthite /
Rām, Utt, 76, 14.1 kālāgnineva ghoreṇa dīpteneva mahārciṣā /
Saundarānanda
SaundĀ, 5, 41.2 kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ //
Agnipurāṇa
AgniPur, 1, 11.1 kālāgnirūpiṇam viṣṇuṃ jyotirbrahma parātparam /
AgniPur, 1, 13.2 viṣṇuḥ kālāgnirudro 'haṃ vidyāsāraṃ vadāmi te /
Kūrmapurāṇa
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 14, 45.2 kālāgnirudrasaṃkāśā nādayanto diśo daśa //
KūPur, 1, 15, 184.1 tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ /
KūPur, 1, 15, 221.2 kālāgnirudro bhagavān yuyojātmānamātmani //
KūPur, 1, 28, 49.2 kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam //
KūPur, 1, 31, 47.2 jñānamānandamadvaitaṃ koṭikālāgnisannibham //
KūPur, 1, 42, 26.2 kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ //
KūPur, 1, 42, 27.2 tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ //
KūPur, 2, 31, 71.1 evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
KūPur, 2, 31, 75.2 bhāti kālāgninayano mahādevaḥ samāvṛtaḥ //
KūPur, 2, 33, 121.2 kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam //
KūPur, 2, 43, 32.2 dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam //
KūPur, 2, 44, 2.2 kālāgnir bhasmasātkartuṃ karoti nikhilaṃ matim //
Liṅgapurāṇa
LiPur, 1, 31, 7.1 dvāpare caiva kālāgnir dharmaketuḥ kalau smṛtaḥ /
LiPur, 1, 37, 38.2 apaśyatāṃ bhavaṃ devaṃ kālāgnisadṛśaṃ prabhum //
LiPur, 1, 44, 2.2 koṭikālāgnisaṃkāśā jaṭāmukuṭadhāriṇaḥ //
LiPur, 1, 50, 21.2 kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram //
LiPur, 1, 65, 17.1 labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham /
LiPur, 1, 70, 92.1 brahmā kamalagarbhābho rudraḥ kālāgnisannibhaḥ /
LiPur, 1, 71, 59.1 kālāgnirudrasaṃkāśān kālarudropamāṃstadā /
LiPur, 1, 71, 109.2 koṭikālāgnisaṃkāśaṃ ṣaḍviṃśakamanīśvaram //
LiPur, 1, 72, 25.1 kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ /
LiPur, 1, 72, 111.2 somaś ca bhagavānviṣṇuḥ kālāgnirvāyureva ca //
LiPur, 1, 100, 11.2 romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ //
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 1, 106, 2.3 sūdayāmāsa kālāgniriva devāndvijottamān //
LiPur, 1, 107, 49.2 kālāgnisadṛśaṃ cedaṃ niyogānnandinas tathā //
LiPur, 2, 23, 15.1 oṃ brahmādhipataye kālāgnirūpāya śikhāyai namaḥ /
LiPur, 2, 50, 19.2 kālāgnikoṭisaṃkāśaṃ svadehamapi bhāvayet //
LiPur, 2, 50, 30.1 kālāgnipīṭhamadhyasthaḥ svayaṃ śiṣyaiśca tādṛśaiḥ /
LiPur, 2, 51, 12.2 tataḥ kālāgnisaṃkāśo vartanādvṛtrasaṃjñitaḥ //
Viṣṇupurāṇa
ViPur, 6, 3, 24.1 tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 43.1 tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ /
Bhāratamañjarī
BhāMañj, 11, 72.1 vrajatastasya kālāgneriva lokāndidhakṣataḥ /
Bījanighaṇṭu
BījaN, 1, 18.1 dhūmradhvajādhaḥ kālāgniḥ sordhvakeśīndubindubhiḥ /
Garuḍapurāṇa
GarPur, 1, 25, 2.2 oṃ hraṃ kālāgnirudrapādukāṃ pūjayāmi namaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
Rasaratnākara
RRĀ, Ras.kh., 3, 8.2 valīpalitakālāgnimṛtyuśaṅkāvināśanī //
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 7, 4.0 tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
Tantrāloka
TĀ, 6, 171.1 kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ /
TĀ, 8, 22.2 kālāgnerbhuvanaṃ cordhve koṭiyojanamucchritam //
TĀ, 8, 165.1 kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ /
TĀ, 8, 428.2 kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam //
TĀ, 8, 437.2 kālāgniḥ kūṣmāṇḍo narakeśo hāṭako 'tha bhūtalapaḥ //
Ānandakanda
ĀK, 1, 2, 169.1 pātālāni ca nāgendrāstathā kālāgnirudrakāḥ /
ĀK, 1, 11, 28.1 tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.1 tasmin saty asya viśvasya kālāgnyādikalāvadheḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.1 evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ /