Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Sātvatatantra

Mahābhārata
MBh, 1, 90, 27.2 ilinaṃ janayāmāsa kālindyāṃ taṃsur ātmajam //
MBh, 2, 9, 18.2 kālindī vidiśā veṇṇā narmadā vegavāhinī //
MBh, 4, 5, 1.3 baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ //
Rāmāyaṇa
Rām, Ay, 49, 3.1 athāsādya tu kālindīṃ śīghrasrotasam āpagām /
Rām, Ay, 49, 8.2 sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm //
Rām, Ay, 102, 16.2 tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat //
Rām, Ki, 39, 19.2 kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim //
Amarakośa
AKośa, 1, 291.1 kālindī sūryatanayā yamunā śamanasvasā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 3.2 kālindīhradasaṃkrāntāṃ lolām indukalām iva //
BKŚS, 8, 21.2 samāsīdāma kālindīṃ tarajjananirantarām //
BKŚS, 17, 79.1 atha niṣkampakālindī salilasvacchakuṭṭimām /
BKŚS, 19, 33.1 kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām /
BKŚS, 20, 267.1 kvacid utkūlakālindīsarāmbhaḥpūritair iva /
Daśakumāracarita
DKCar, 1, 2, 16.1 bhūsurottama aham asurottamanandinī kālindī nāma /
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kūrmapurāṇa
KūPur, 1, 22, 6.1 sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām /
KūPur, 1, 22, 23.2 jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt //
Matsyapurāṇa
MPur, 47, 14.1 mitravindā ca kālindī devī jāmbavatī tathā /
Viṣṇupurāṇa
ViPur, 5, 7, 2.1 sa jagāmātha kālindīṃ lolakallolaśālinīm /
ViPur, 5, 18, 34.2 yāvatkaromi kālindyāmāhnikārhaṇamambhasi //
ViPur, 5, 28, 3.2 kālindī mitravindā ca satyā nāgnajitī tathā //
ViPur, 5, 32, 4.2 avāpa lakṣmaṇā putrāḥ kālindyāśca śrutādayaḥ //
ViPur, 6, 8, 36.1 kaccid asmatkule jātaḥ kālindīsalilāplutaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 127.2 kaṭaṃbharā mahāśvetā kālindī kaṭabhī sitā //
AṣṭNigh, 1, 192.2 suṣeṇikā śaśāhvā ca kālindī kālikā smṛtā //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 35.3 kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha /
BhāgPur, 4, 8, 43.1 snātvānusavanaṃ tasmin kālindyāḥ salile śive /
Bhāratamañjarī
BhāMañj, 1, 431.1 kadācidatha kālindītaṭopāntavanasthalīḥ /
Garuḍapurāṇa
GarPur, 1, 127, 10.2 kālindī yamunā gaṅgā na caiva na sarasvatī //
Kathāsaritsāgara
KSS, 5, 2, 74.2 mahāgrahāre kālindyā upakaṇṭhaniveśini //
Rājanighaṇṭu
RājNigh, Pipp., 168.1 raktānyāpi ca kālindī tripuṭā tāmrapuṣpikā /
RājNigh, Prabh, 145.2 śirīṣapattrā kālindī śatapādī viṣaghnikā /
RājNigh, Pānīyādivarga, 18.0 yamunā tapanatanujā kalindakanyā yamasvasā ca kālindī //
Skandapurāṇa
SkPur, 1, 3.1 prajāpatermahākṣetre gaṅgākālindīsaṃgame /
Āryāsaptaśatī
Āsapt, 2, 390.2 kālindīpuṭabhedaḥ kāliyapuṭabhedanaṃ bhavati //
Āsapt, 2, 450.2 kālindyām indīvaram indindirasundarīva sakhi //
Āsapt, 2, 547.2 cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ //
Haribhaktivilāsa
HBhVil, 3, 108.1 kālindījalakallolasaṅgimārutasevitam /
Haṃsadūta
Haṃsadūta, 1, 5.1 tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinīpalāśaiḥ kālindīsalilaśiśirairvījitatanum /
Haṃsadūta, 1, 6.2 milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam //
Haṃsadūta, 1, 23.2 śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ //
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Haṃsadūta, 1, 43.1 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ /
Haṃsadūta, 1, 49.1 udañcatkālindīsalilasubhagaṃbhāvukaruciḥ kapolānte preṅkhanmaṇimakaramudrāmadhurimā /
Haṃsadūta, 1, 88.1 murāre kālindīsalilacaladindīvara ruce mukunda śrīvṛndāvanamadanavṛndārakamaṇe /
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 157.2 satyabhāmākaragrāhī kālindīsundarīpriyaḥ //