Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 15, 9.0 ekaviṃśam acchāvākasya kāleyaṃ ca raivataṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 9.0 pṛṣṭhye 'bhīvartakāleye bṛhatīṣv anukalpayed iti gautamaḥ //
DrāhŚS, 8, 3, 16.0 kāleyasthāne samantam //
DrāhŚS, 9, 2, 17.0 abhīvartastotrīyān ābhiplavikān pṛṣṭhye śaṃsayed brāhmaṇācchaṃsinā kāleyarco 'cchāvākena sarvatra yadā pavamāne syātām //
Jaiminīyabrāhmaṇa
JB, 1, 130, 1.0 auśanakāve āṇī naudhasakāleye bandhurādhiṣṭhānaṃ vāmadevyam upastho yajñāyajñīyam adhyāsthātā sa eṣa puruṣaḥ //
JB, 1, 153, 11.0 te 'surāḥ kāleyam //
JB, 1, 153, 12.0 tān kāleya evānvabhyavāyan //
JB, 1, 153, 13.0 tān kāleyenaiva kāleyād akālayanta //
JB, 1, 153, 13.0 tān kāleyenaiva kāleyād akālayanta //
JB, 1, 153, 14.0 yad akālayanta tat kāleyasya kāleyatvam //
JB, 1, 153, 14.0 yad akālayanta tat kāleyasya kāleyatvam //
JB, 1, 153, 17.0 tān kāleyenaivānuparyāyam akālayanta //
JB, 1, 153, 18.0 yad anuparyāyam akālayanta tad v eva kāleyasya kāleyatvam //
JB, 1, 153, 18.0 yad anuparyāyam akālayanta tad v eva kāleyasya kāleyatvam //
JB, 1, 155, 13.0 yad u kalir vaitadanyo 'paśyat tasmāt kāleyam ity ākhyāyate //
JB, 1, 155, 25.0 somo ha khalu vai rājā kāleyam //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 305, 15.0 atha kāleyam aiḍam //
JB, 1, 313, 27.0 atha kāleyam //
JB, 1, 335, 1.0 athaitat kāleyam //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 13.0 viśve devāḥ kāleyam //
Jaiminīyaśrautasūtra
JaimŚS, 18, 27.0 atha naudhasenātha kāleyeneti //
Pañcaviṃśabrāhmaṇa
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 10.0 kāleyaṃ purastād bhavati saṃhitam upariṣṭād etābhyāṃ hi tṛtīyasavanaṃ saṃtāyate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 9.0 kāleyaraivate acchāvākasya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 7, 5.0 kāleyaṃ raivatagarbham acchāvākasya //