Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 15, 9.0 ekaviṃśam acchāvākasya kāleyaṃ ca raivataṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
Jaiminīyabrāhmaṇa
JB, 1, 155, 13.0 yad u kalir vaitadanyo 'paśyat tasmāt kāleyam ity ākhyāyate //
JB, 1, 155, 25.0 somo ha khalu vai rājā kāleyam //
JB, 1, 305, 15.0 atha kāleyam aiḍam //
JB, 1, 313, 27.0 atha kāleyam //
JB, 1, 335, 1.0 athaitat kāleyam //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 13.0 viśve devāḥ kāleyam //
Pañcaviṃśabrāhmaṇa
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 10.0 kāleyaṃ purastād bhavati saṃhitam upariṣṭād etābhyāṃ hi tṛtīyasavanaṃ saṃtāyate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 7, 5.0 kāleyaṃ raivatagarbham acchāvākasya //