Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Toḍalatantra
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 207, 13.3 kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha /
MBh, 2, 9, 20.1 godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā /
MBh, 3, 83, 20.1 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ /
MBh, 3, 212, 24.1 bhāratī suprayogā ca kāverī murmurā tathā /
MBh, 6, 10, 19.2 kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api //
MBh, 13, 151, 17.2 dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā //
Rāmāyaṇa
Rām, Ki, 40, 15.2 tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ //
Amarakośa
AKośa, 1, 294.1 kāverī sarito 'nyāśca sambhedaḥ sindhusaṃgamaḥ /
Harivaṃśa
HV, 23, 80.1 yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat /
Kūrmapurāṇa
KūPur, 1, 45, 35.2 tuṅgabhadrā suprayogā kāverī ca dvijottamāḥ /
KūPur, 2, 36, 16.1 pavitrasalilā puṇyā kāverī vipulā nadī /
KūPur, 2, 36, 21.1 candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam /
KūPur, 2, 38, 40.1 kāverī nāma vipulā nadī kalpaṣanāśinī /
Matsyapurāṇa
MPur, 22, 26.2 oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam //
MPur, 22, 45.1 bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī /
MPur, 22, 63.2 kāverī cottarā puṇyā tathā jālaṃdharo giriḥ //
MPur, 51, 13.1 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā /
MPur, 114, 23.3 parṇāśā narmadā caiva kāverī mahatī tathā //
MPur, 114, 29.2 tuṅgabhadrā suprayogā vāhyā kāverī caiva tu /
MPur, 163, 61.1 yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 40.1 kāverī ca mahāpuṇyā pratīcī ca mahānadī /
Garuḍapurāṇa
GarPur, 1, 55, 9.1 tāpī payoṣṇī sarayūḥ kāverī gomatī tathā /
GarPur, 1, 55, 10.2 ṛṣikulyā ca kāverī mattagaṅgā payasvinī //
GarPur, 1, 81, 11.1 mahākeśī ca kāverī candrabhāgā vipāśayā /
GarPur, 1, 81, 17.2 mahendraparvatastīrthaṃ kāverī ca nadī parā //
Kathāsaritsāgara
KSS, 3, 5, 95.1 ullaṅghyamānā kāverī tena saṃmardakāriṇā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 37.1 kāverīsalilaṃ svādu śramaghnaṃ laghu dīpanam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 36.2 narmadeti samuccārya sindhukāverisaṃyutam //
Āryāsaptaśatī
Āsapt, 2, 3.2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 69.1 tatra snātvā ca kāveryām uṣaḥkāle samāhitau /
GokPurS, 12, 78.1 vyājenāpi ca kāverīsnānād ūrjavratādikāt /
Haribhaktivilāsa
HBhVil, 4, 102.3 narmade sindhukāveri jale'smin sannidhiṃ kuru //
Kokilasaṃdeśa
KokSam, 1, 35.1 dṛśyā dūre tadanu laharīsaṃpatadrājahaṃsā sā kāverī madajalajharī sahyadantāvalasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.2 kāverī devikā caiva sindhuḥ sālakuṭī tathā //
SkPur (Rkh), Revākhaṇḍa, 22, 14.1 kāverī kṛṣṇaveṇī ca revā ca yamunā tathā /
SkPur (Rkh), Revākhaṇḍa, 28, 139.2 kāveryāḥ pūrvabhāge ca tīrthaṃ vai mātṛkeśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 1.2 kāverīti ca vikhyātā triṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 29, 3.1 kathayasva mahābhāga kāverīsaṅgame phalam /
SkPur (Rkh), Revākhaṇḍa, 29, 6.3 śṛṇuṣvaikamanā bhūtvā kāverīphalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 29, 8.2 siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu //
SkPur (Rkh), Revākhaṇḍa, 29, 9.1 kāveryā narmadāyās tu saṅgame lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 29, 23.1 kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 29, 27.1 kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 34.1 evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa /
SkPur (Rkh), Revākhaṇḍa, 29, 35.2 kāverīsaṅgame tāta te 'pi mokṣamavāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 39.2 tatphalaṃ labhate martyaḥ kāverīsnānamācaran //
SkPur (Rkh), Revākhaṇḍa, 29, 41.2 kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 29, 45.1 śivena sthāpite pūrvaṃ kāveryādyabhirakṣake /
SkPur (Rkh), Revākhaṇḍa, 29, 48.1 eṣā te kathitā tāta kāverī saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.1 caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, 231, 49.2 nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 231, 50.1 kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā /