Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Rāmāyaṇa
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Āryāsaptaśatī

Comm. on the Kāvyālaṃkāravṛtti
Jaiminīyabrāhmaṇa
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 7, 4.14 kāvyaṃ chandaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 4.13 kāvyaṃ chandaḥ /
Mahābhārata
MBh, 1, 1, 63.16 kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam /
MBh, 1, 1, 63.37 tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati /
MBh, 1, 1, 63.37 tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati /
Rāmāyaṇa
Rām, Utt, 84, 3.2 kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā //
Rām, Utt, 85, 18.1 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ /
Kāvyādarśa
KāvĀ, 1, 19.2 kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti //
KāvĀ, 1, 20.1 nyūnam apy atra yaiḥ kaiścid aṅgaiḥ kāvyaṃ na duṣyati /
Kāvyālaṃkāra
KāvyAl, 1, 5.2 kāvyaṃ tu jāyate jātu kasyacit pratibhāvataḥ //
KāvyAl, 1, 16.1 śabdārthau sahitau kāvyaṃ gadyaṃ padyaṃ ca taddvidhā /
KāvyAl, 2, 3.1 śravyaṃ nātisamastārthaṃ kāvyaṃ madhuramiṣyate /
KāvyAl, 5, 33.2 tatra lokāśrayaṃ kāvyamāgamāstattvaśaṃsinaḥ //
KāvyAl, 5, 62.2 kāvyaṃ kapitthamāmraṃ vat keṣāṃcit sadṛśaṃ yathā //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 1.0 kāvyaṃ grāhyam alaṃkārāt //
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1 kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrtihetutvāt //
Āryāsaptaśatī
Āsapt, 1, 48.2 kāvyam abhijñasabhāyāṃ mañjīraṃ kelivelāyām //
Āsapt, 2, 675.2 kasya na janayati harṣaṃ satkāvyaṃ madhuravacanaṃ ca //