Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 38, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇā uśanāṃ kāvyaṃ yau /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇāv uśanām kāvyaṃ yau /
AVŚ, 9, 10, 9.2 devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
Jaiminīyabrāhmaṇa
JB, 1, 126, 11.0 sa hośanasaṃ kāvyam ājagāmāsureṣu //
Pañcaviṃśabrāhmaṇa
PB, 14, 1, 3.0 pra kāvyam uśaneva bruvāṇa iti gāyatryā rūpeṇa prayanti //
Mahābhārata
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 73, 25.3 dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā /
MBh, 1, 76, 28.2 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ //
MBh, 1, 79, 30.5 evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ /
Rāmāyaṇa
Rām, Bā, 2, 40.2 kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham //
Rām, Bā, 2, 41.2 samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ //
Rām, Bā, 4, 6.1 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat /
Rām, Bā, 4, 8.2 bībhatsādirasair yuktaṃ kāvyam etad agāyatām //
Rām, Bā, 4, 11.2 vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau //
Matsyapurāṇa
MPur, 25, 9.2 paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare //
MPur, 27, 26.3 dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā //
MPur, 30, 30.1 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ /
MPur, 34, 1.2 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam /
MPur, 47, 62.1 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan /
MPur, 47, 69.1 tataste vadhyamānāstu kāvyamevābhidudruvuḥ /
MPur, 47, 70.2 kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ //
MPur, 47, 121.2 vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā //
MPur, 47, 179.1 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ /
MPur, 47, 181.1 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu /
MPur, 47, 189.1 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ /
MPur, 47, 207.1 tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ /