Occurrences

Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 6.1 kāśamaye prastare nihnuvīran dakṣiṇān pāṇīn uttānān kṛtvā savyān nīcaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 10.0 muñjakāśatāmbalyo raśanāḥ //
Kauśikasūtra
KauśS, 5, 4, 2.0 kāśadividhuvakavetasān niminoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 6.1 kāśānām ūte kaṭe bhasma samopya prasthāpayet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 6, 2, 82.0 dīrghakāśatuṣabhrāṣṭravaṭaṃ je //
Aṣṭādhyāyī, 6, 3, 123.0 ikaḥ kāśe //
Carakasaṃhitā
Ca, Sū., 3, 27.2 yavāsamūlaṃ kuśakāśayośca nirvāpaṇaḥ syājjalamerakā ca //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 1, 44.2 śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 103.1 śālīkṣumūlāni yavāsagundrāmūlaṃ nalānāṃ kuśakāśayośca /
Mahābhārata
MBh, 2, 8, 22.4 palāśānāṃ śataṃ jñeyaṃ śataṃ kāśakuśādayaḥ /
MBh, 2, 8, 29.2 tasyāṃ śiṃśapapālāśāstathā kāśakuśādayaḥ /
MBh, 12, 84, 54.1 āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam /
MBh, 13, 35, 17.1 mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirāstathā /
MBh, 13, 95, 29.3 kāśyaḥ kāśanikāśatvād etanme nāma dhāraya //
MBh, 14, 29, 16.1 ta ete dramiḍāḥ kāśāḥ puṇḍrāśca śabaraiḥ saha /
MBh, 14, 58, 5.2 babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha //
MBh, 15, 29, 11.2 jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām //
Rāmāyaṇa
Rām, Ay, 25, 13.1 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini /
Rām, Ay, 27, 11.1 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 29.2 kāghāsaiḥ kramukaiḥ kāśaiḥ kharguraś ca niṣiddhajaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 171.2 tṛṇākhyaṃ pittajid darbhakāśekṣuśaraśālibhiḥ //
AHS, Sū., 15, 24.1 vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭaketkaṭasahācarabāṇakāśāḥ /
AHS, Cikitsitasthāna, 6, 71.2 mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam //
AHS, Cikitsitasthāna, 8, 125.2 yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ //
AHS, Cikitsitasthāna, 11, 22.1 kuśaḥ kāśaḥ śaro guṇṭha itkaṭo moraṭo 'śmabhit /
AHS, Cikitsitasthāna, 13, 42.1 dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ /
AHS, Utt., 7, 28.1 tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ /
AHS, Utt., 40, 12.2 śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 357.1 asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
Kirātārjunīya
Kir, 8, 9.1 samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
Kāvyālaṃkāra
KāvyAl, 5, 53.2 kāśā haranti hṛdayamamī kusumasaurabhāt //
Liṅgapurāṇa
LiPur, 1, 72, 125.1 vidyutkoṭipratīkāśamaṣṭakāśaṃ suśobhanam /
Matsyapurāṇa
MPur, 61, 50.1 kāśapuṣpapratīkāśa vahnimārutasambhava /
MPur, 116, 4.1 sitahaṃsāvalicchannāṃ kāśacāmararājitām /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 154, 299.1 iti śrutvā tu vacanamākāśātkāśapāṇḍuraḥ /
Suśrutasaṃhitā
Su, Sū., 6, 36.2 bāṇasaptāhvabandhūkakāśāsanavirājitā //
Su, Sū., 38, 10.1 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti //
Su, Sū., 38, 75.1 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ //
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Cik., 7, 9.2 kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo 'śmabhit //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Trikāṇḍaśeṣa
TriKŚ, 2, 77.2 kāśo'śvavālaḥ kākekṣur vanahāsaśca cūrṇalā //
Viṣṇupurāṇa
ViPur, 2, 13, 27.2 kuśakāśā virājante baṭavaḥ sāmagā iva //
ViPur, 3, 9, 20.1 carmakāśakuśaiḥ kuryātparidhānottarīyake /
ViPur, 4, 8, 5.1 kāśyapakāśagṛtsamadās trayas tasya putrā babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 2.1 kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
ṚtuS, Tṛtīyaḥ sargaḥ, 28.1 vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 108.2 śvetacāmarakaḥ kāśo gundrā syād gucchapuṣpikā //
AṣṭNigh, 1, 237.2 śvetacāmarakaḥ kāśas tathekṣukusumaś ca saḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 30.1 kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ /
BhāgPur, 3, 22, 31.1 kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ /
Garuḍapurāṇa
GarPur, 1, 119, 2.2 kāśapuṣpamayīṃ kumbhe pradoṣe kṛtajāgaraḥ //
GarPur, 1, 139, 9.2 kāśyakāśau gṛtsamadaḥ suhotrādabhavaṃstrayaḥ //
GarPur, 1, 156, 25.1 tathā kāśapipāsāsyavairasyaśvāsapīnasaiḥ /
GarPur, 1, 156, 51.1 bādhiryātiśiraḥśvāsaśirorukkāśapīnasāḥ /
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 161, 39.2 kāśaśvāsāruciyutaṃ nānāvarṇaśirātatam //
GarPur, 1, 162, 13.1 kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥsahaḥ /
GarPur, 1, 169, 11.2 cavyācaraṇanirguṇḍītarkārīkāśamardakāḥ //
Rasamañjarī
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
Rasaratnasamuccaya
RRS, 13, 65.3 madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham //
Rājanighaṇṭu
RājNigh, Śālm., 87.1 kāśaḥ kāṇḍekṣur ikṣvāriḥ kākekṣur vāyasekṣukaḥ /
RājNigh, Śālm., 89.1 kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut /
Ānandakanda
ĀK, 1, 19, 42.1 diśaḥ praphullarucirakāśacāmaraśobhitāḥ /
Śukasaptati
Śusa, 17, 3.9 tataḥ ṣaṇḍaṃ yavakāśādibhiḥ pupoṣa /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 264.1 padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.3 kāśatāḍaṃ kṛśāṅgaṃ ca śulāṃ gandho dudeśatam //
Haribhaktivilāsa
HBhVil, 3, 196.2 ṣṭhīvitvādhyayanārambhe kāśaśvāsāgame tathā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 94.1 mucakundena kadena jātīkāśakuśodbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 168.1 kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 9.1 bilvārkapuṣpair dhattūrakuśakāśaprasūnakaiḥ /