Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 4.0 audumbarāṇi kāṣṭhāni preṅkhasya bhavanti pālāśāni miśrāṇi vā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 13, 24.1 mahatāṃ kāṣṭhānām upaghāte prakṣālyāvaśoṣaṇam //
BaudhDhS, 1, 15, 20.0 nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt //
BaudhDhS, 2, 2, 28.1 tṛṇakāṣṭham avikṛtaṃ vikreyam //
BaudhDhS, 2, 11, 2.1 aharahaḥ svāhākuryād ā kāṣṭhāt /
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 7.0 trīṇi kāṣṭhāni gārhapatye 'bhyādadhāti trīṇy anvāhāryapacane trīṇy āhavanīye //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 8.0 yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya praṇavenāharati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 17, 7.1 tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti na nakhena //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 31.0 tāṃ śākhāviśākhayoḥ kāṣṭhayor avasajyābhyukṣya śrapayet //
Gopathabrāhmaṇa
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
Kauśikasūtra
KauśS, 4, 6, 14.0 pañca ca yā iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati //
KauśS, 4, 6, 15.0 kapāle praśṛtaṃ kāṣṭhenālimpati //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 32.0 kāṣṭhaṃ vocchritoḍham //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 16.0 svayaṃ praśīrṇena kāṣṭhena gudaṃ pramṛjīta //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 5.0 yadi mṛnmayaṃ tṛṇaṃ kāṣṭhaṃ vānupravidhyet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 11.1 yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ /
VasDhS, 6, 32.2 avidvān pratigṛhṇāno bhasmībhavati kāṣṭhavat //
VasDhS, 12, 15.1 apsu pāṇau ca kāṣṭhe ca kathitaṃ pāvake śuciḥ /
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 35.1 yadi mṛnmayaṃ syāt tṛṇaṃ kāṣṭhaṃ vāvadadhyāt //
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
ĀpDhS, 1, 15, 14.0 tathā tṛṇakāṣṭheṣu nikhāteṣu //
ĀpDhS, 1, 21, 2.0 tṛṇakāṣṭhair avikṛtaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 17, 2.1 odapātrāt tu dātavyam ā kāṣṭhāj juhuyād api /
Arthaśāstra
ArthaŚ, 1, 17, 23.1 kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 15, 64.2 mṛtkāṣṭhakoṣṭhāḥ snehasya pṛthivī lavaṇasya ca //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 1, 14.1 rajakāḥ kāṣṭhaphalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 3, 7.1 kāṣṭhaveṇunāvaś copagṛhṇīyuḥ //
ArthaŚ, 4, 7, 6.1 śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 67.0 pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ //
Buddhacarita
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 7, 27.2 yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
BCar, 12, 81.2 vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat //
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
Carakasaṃhitā
Ca, Sū., 14, 5.1 śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Śār., 1, 43.2 kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham //
Ca, Śār., 2, 30.1 varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Indr., 8, 18.2 kāṣṭhena bhūmiṃ vilikhanna rogāt parimucyate //
Ca, Indr., 11, 19.1 śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā /
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Ca, Cik., 3, 112.2 śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ //
Ca, Cik., 2, 4, 42.1 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantudagdhaṃ vijarjaram /
Mahābhārata
MBh, 1, 71, 31.6 samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini /
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 98, 18.2 kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan //
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 118, 7.3 palāśavṛntakāṣṭhaiśca kuśamuñjakabalvajaiḥ /
MBh, 1, 118, 23.3 raktacandanakāṣṭhaiśca hariverair uśīrajaiḥ /
MBh, 1, 167, 19.2 pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ //
MBh, 1, 192, 7.91 tṛṇakāṣṭhena mahatā khātam asya prapūryatām /
MBh, 2, 38, 8.1 cetanārahitaṃ kāṣṭhaṃ yadyanena nipātitam /
MBh, 2, 48, 9.1 candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca /
MBh, 3, 31, 34.1 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ /
MBh, 3, 31, 34.1 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ /
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 34, 32.2 upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ //
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi /
MBh, 3, 280, 8.3 tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate //
MBh, 3, 281, 1.3 kaṭhinaṃ pūrayāmāsa tataḥ kāṣṭhānyapāṭayat //
MBh, 3, 281, 2.1 tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata /
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 3, 281, 77.2 kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ //
MBh, 3, 282, 30.3 atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ //
MBh, 5, 34, 49.2 daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate //
MBh, 5, 37, 58.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 38, 14.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 40, 6.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 5, 40, 14.2 taṃ muktakeśāḥ karuṇaṃ rudantaś citāmadhye kāṣṭham iva kṣipanti //
MBh, 5, 149, 76.1 prabhūtajalakāṣṭhāni durādharṣatarāṇi ca /
MBh, 5, 150, 15.1 āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ /
MBh, 5, 188, 16.2 samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī //
MBh, 8, 27, 38.1 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi /
MBh, 8, 30, 38.2 kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate /
MBh, 9, 47, 21.1 hutāśanena dagdhaśca yastasyāḥ kāṣṭhasaṃcayaḥ /
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 49, 20.2 kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ //
MBh, 9, 60, 21.2 kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā //
MBh, 11, 26, 28.1 candanāgurukāṣṭhāni tathā kālīyakānyuta /
MBh, 12, 28, 29.2 kāṣṭhānyapi hi jīryante daridrāṇāṃ narādhipa //
MBh, 12, 28, 36.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 28, 36.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 37, 34.1 kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate /
MBh, 12, 69, 44.1 kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet /
MBh, 12, 87, 13.1 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān /
MBh, 12, 98, 22.1 taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā /
MBh, 12, 136, 60.1 kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
MBh, 12, 136, 60.2 sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
MBh, 12, 136, 60.2 sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
MBh, 12, 149, 29.1 pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvam āgatam /
MBh, 12, 149, 55.1 tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ /
MBh, 12, 149, 55.2 anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate //
MBh, 12, 149, 97.2 tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ //
MBh, 12, 161, 35.1 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ /
MBh, 12, 168, 15.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 168, 15.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 188, 5.2 piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavanmuniḥ //
MBh, 12, 195, 12.1 yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe /
MBh, 12, 195, 13.1 tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt /
MBh, 12, 238, 15.1 navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca /
MBh, 12, 253, 19.2 tasthau kāṣṭhavad avyagro na cacāla ca karhicit //
MBh, 12, 254, 7.1 paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam /
MBh, 12, 254, 23.1 nadyāṃ yathā ceha kāṣṭham uhyamānaṃ yadṛcchayā /
MBh, 12, 254, 23.2 yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit //
MBh, 12, 254, 24.2 tṛṇakāṣṭhakarīṣāṇi kadācinnasamīkṣayā /
MBh, 12, 254, 44.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham /
MBh, 12, 287, 7.2 aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat //
MBh, 12, 290, 82.1 ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu /
MBh, 12, 294, 17.1 na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat /
MBh, 12, 308, 97.1 yathā jatu ca kāṣṭhaṃ ca pāṃsavaścodabindubhiḥ /
MBh, 12, 308, 98.2 pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat //
MBh, 12, 323, 20.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 326, 9.2 ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam /
MBh, 12, 327, 41.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 13, 20, 52.1 nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā /
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 64, 14.1 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati /
MBh, 13, 112, 3.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 10.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 13.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 116, 26.1 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate /
MBh, 13, 132, 44.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
MBh, 13, 154, 13.1 tataś candanakāṣṭhaiś ca tathā kāleyakair api /
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 22, 17.1 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ /
MBh, 14, 55, 8.1 tataḥ kadācid rājendra kāṣṭhānyānayituṃ yayau /
MBh, 14, 55, 8.2 uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat //
MBh, 14, 55, 9.1 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama /
MBh, 14, 55, 10.1 tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā /
MBh, 14, 55, 10.2 tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale //
MBh, 14, 57, 24.1 sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā /
MBh, 14, 57, 25.2 daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā //
MBh, 14, 57, 29.2 na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava //
MBh, 15, 45, 30.2 saṃnirudhyendriyagrāmam āsīt kāṣṭhopamastadā //
Manusmṛti
ManuS, 2, 157.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
ManuS, 4, 49.1 tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā /
ManuS, 4, 241.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau /
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 5, 122.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
ManuS, 8, 289.1 carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu /
ManuS, 8, 372.2 abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt //
ManuS, 10, 84.2 bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham //
ManuS, 11, 167.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
ManuS, 12, 78.2 bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca //
Rāmāyaṇa
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Ay, 37, 15.2 kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate //
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ay, 93, 5.2 kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca //
Rām, Ay, 98, 25.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave /
Rām, Ay, 98, 25.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave /
Rām, Ār, 10, 48.1 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ /
Rām, Ār, 31, 17.1 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ /
Rām, Ār, 64, 27.1 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
Rām, Ār, 67, 22.1 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
Rām, Ki, 5, 14.2 kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam //
Rām, Ki, 24, 14.1 samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca /
Rām, Su, 46, 50.1 hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ /
Rām, Su, 52, 13.1 nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā /
Rām, Su, 56, 130.2 tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ //
Rām, Yu, 32, 9.2 pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ //
Rām, Utt, 12, 29.2 rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhair ivānalaḥ //
Rām, Utt, 35, 50.2 saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire //
Rām, Utt, 35, 62.2 adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ //
Saundarānanda
SaundĀ, 15, 26.1 anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat /
SaundĀ, 16, 51.1 ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet /
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
Amarakośa
AKośa, 1, 270.1 ātarastarapaṇyaṃ syād droṇī kāṣṭhāmbuvāhinī /
AKośa, 1, 272.1 abhriḥ strī kāṣṭhakuddālaḥ sekapātraṃ tu secanam /
AKośa, 2, 62.1 kāṣṭhaṃ dārvindhanaṃ tv edha idhmamedhaḥ samitstriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 5, 118.2 bhūmiṃ kāṣṭhena vilikhan loṣṭaṃ loṣṭena tāḍayan //
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Cikitsitasthāna, 21, 5.2 śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ //
AHS, Kalpasiddhisthāna, 2, 6.2 gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet //
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 4, 25.2 ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam //
AHS, Utt., 4, 33.2 ārohantaṃ ca kāṣṭhāśvaṃ tathā saṃkarakūṭakam //
AHS, Utt., 4, 36.2 gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam //
AHS, Utt., 18, 4.2 mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt //
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
Bodhicaryāvatāra
BoCA, 5, 34.2 nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā //
BoCA, 5, 48.2 na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 50.2 sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 51.2 upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat //
BoCA, 5, 52.2 vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat //
BoCA, 5, 53.2 svapakṣābhiniviṣṭaṃ vā tasmāt tiṣṭhāmi kāṣṭhavat //
BoCA, 5, 61.1 na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim /
BoCA, 8, 180.2 kimasya kāṣṭhatulyasya dveṣeṇānunayena vā //
BoCA, 9, 62.1 ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 216.1 ete pāṇḍarakāṣṭhasya kāṣṭhena taṇḍulā mayā /
BKŚS, 5, 216.1 ete pāṇḍarakāṣṭhasya kāṣṭhena taṇḍulā mayā /
BKŚS, 18, 413.1 te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ /
BKŚS, 20, 33.1 tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram /
BKŚS, 20, 346.1 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara /
BKŚS, 25, 101.1 pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā /
Daśakumāracarita
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Divyāvadāna
Divyāv, 2, 81.0 tena te 'bhihitāḥ putrakāḥ kāṣṭhāni samudānayateti //
Divyāv, 2, 82.0 taiḥ kāṣṭhāni samudānītāni //
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 2, 188.0 sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 18, 233.1 kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 502.1 kāṣṭhavikrayo vidhāryatāmiti //
Divyāv, 19, 504.1 bhavanto na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam //
Divyāv, 19, 513.1 kāṣṭhavikrayo 'nujñāsyatām iti //
Divyāv, 19, 514.1 tena kāṣṭhavikrayo 'nujñātaḥ //
Divyāv, 19, 515.1 anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Harivaṃśa
HV, 20, 2.2 kāṣṭhakuḍyaśilābhūta ūrdhvabāhur mahādyutiḥ //
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 4, 1, 26.1 mṛdvidalakāṣṭhacarmalohabhāṇḍānāṃ ca kāle samarghagrahaṇam //
KāSū, 7, 2, 47.0 śravaṇapriyaṃgukātailena dukūlasarpanirmokeṇa vartyā dīpaṃ prajvālya pārśve dīrghīkṛtāni kāṣṭhāni sarpavad dṛśyante //
Kūrmapurāṇa
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 13, 35.1 antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena vā /
KūPur, 2, 16, 7.1 puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 23, 76.1 phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
KūPur, 2, 26, 69.2 avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat //
KūPur, 2, 33, 5.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
Laṅkāvatārasūtra
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
Liṅgapurāṇa
LiPur, 1, 54, 47.1 ājyānāṃ kāṣṭhasaṃyogādagnerdhūmaḥ pravartitaḥ /
LiPur, 1, 75, 22.2 yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam //
LiPur, 1, 77, 29.1 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate /
LiPur, 1, 85, 172.2 yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet //
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 2, 1, 32.1 kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ /
LiPur, 2, 25, 23.1 saṃyujya cāgniṃ kāṣṭhena prakṣālyāropya paścime /
Matsyapurāṇa
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 48, 57.1 kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat /
MPur, 128, 8.2 kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ //
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 22.2 sa tad gṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam //
NāSmṛ, 2, 19, 29.1 kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 2, 83.1 evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 29, 9.2 chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam //
Su, Sū., 29, 40.1 śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ /
Su, Sū., 29, 47.1 keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Śār., 4, 6.2 yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 32, 8.2 kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ //
Su, Cik., 32, 20.2 dṛṣṭaṃ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṃ svedayogair gṛhītam //
Su, Cik., 39, 5.2 kāṣṭhair aṇubhir alpaiśca saṃdhukṣita ivānalaḥ //
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Utt., 18, 36.2 sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ //
Su, Utt., 21, 22.1 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale /
Su, Utt., 21, 22.1 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale /
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Tantrākhyāyikā
TAkhy, 1, 5.1 atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 1, 375.2 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Viṣṇupurāṇa
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
Viṣṇusmṛti
ViSmṛ, 5, 62.1 kāṣṭhena prathamasāhasam //
ViSmṛ, 23, 16.1 tṛṇakāṣṭhaśuṣkapalāśānāṃ ca //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 5.1 dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 218.1 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
YāSmṛ, 2, 246.1 mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām /
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
YāSmṛ, 3, 146.2 karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ //
Bhāratamañjarī
BhāMañj, 1, 44.1 tad anādṛtya sa yadā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 13, 639.1 jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭopamākṛteḥ /
BhāMañj, 13, 652.2 gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 825.1 hemnīva kaṭakāditvaṃ kāṣṭhe vā śālabhañjikā /
BhāMañj, 13, 1087.2 tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam //
BhāMañj, 13, 1396.1 āliṅgyamānaḥ sa tayā tasthau kāṣṭhamivācalaḥ /
BhāMañj, 13, 1513.1 tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam /
Devīkālottarāgama
DevīĀgama, 1, 72.2 na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
Garuḍapurāṇa
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 109, 40.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
GarPur, 1, 110, 15.1 vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām /
GarPur, 1, 155, 32.1 bhavanti tena puruṣāḥ kāṣṭhabhūtā mṛtopamāḥ /
Hitopadeśa
Hitop, 2, 31.4 tatra karapattradāryamāṇaikastambhasya kiyad dūrasphāṭitasya kāṣṭhakhaṇḍadvayamadhye kīlakaḥ sūtradhāreṇa nihitaḥ /
Hitop, 2, 40.2 vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitop, 4, 4.3 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Hitop, 4, 76.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
Hitop, 4, 76.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
Kathāsaritsāgara
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 1, 6, 43.2 cikrītavān ahaṃ tāni nītvā kāṣṭhāni cāpaṇe //
KSS, 1, 6, 44.2 tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam //
KSS, 1, 6, 46.1 akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ /
KSS, 1, 6, 143.2 vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva //
KSS, 2, 4, 136.2 laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti //
KSS, 2, 4, 144.1 tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṣṭhamayīha bhūḥ /
KSS, 5, 1, 121.2 vṛtaḥ pārśvacarairāttakāṣṭhakhaṇḍakalāñchanaiḥ //
KSS, 5, 2, 103.2 kapālaṃ sphoṭayāmāsa kāṣṭhenaikena so 'rbhakaḥ //
Mātṛkābhedatantra
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 4, 6.1 gaṅgāsparśena deveśa kāṣṭhavan mālikā katham /
MBhT, 4, 10.2 kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā //
MBhT, 4, 10.2 kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā //
MBhT, 4, 11.2 tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
Narmamālā
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham //
Rasahṛdayatantra
RHT, 1, 12.1 kāṣṭhauṣadhyo nāge nāgaṃ vaṅge vaṅgamapi līyate śulve /
Rasamañjarī
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
RMañj, 6, 3.2 tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //
RMañj, 9, 41.1 dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 34.1 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /
RPSudh, 2, 13.1 mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /
Rasaratnasamuccaya
RRS, 1, 41.1 kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe /
RRS, 3, 134.1 karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
RRS, 5, 160.2 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RRS, 5, 162.2 ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
RRS, 5, 236.2 tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //
RRS, 6, 49.1 mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca /
RRS, 11, 121.2 pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //
RRS, 12, 39.1 dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
RRS, 16, 11.1 kāṣṭhenāloḍya tatsarvaṃ kṣipetkuṭajapatrake /
RRS, 16, 70.1 tatkāṣṭhena viloḍyātha nikṣipetkadalīdale /
RRS, 17, 11.2 palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe //
Rasaratnākara
RRĀ, R.kh., 10, 26.1 vaṃśādisarvakāṣṭhānāṃ nārikelakapālakam /
RRĀ, Ras.kh., 2, 38.2 vaṭakāṣṭhāgninā pacyān mṛtpātre yāmapañcakam //
RRĀ, Ras.kh., 2, 39.1 kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
RRĀ, Ras.kh., 2, 69.2 ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi //
RRĀ, Ras.kh., 3, 61.1 kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet /
RRĀ, Ras.kh., 3, 165.1 ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam /
RRĀ, Ras.kh., 4, 55.2 pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca //
RRĀ, Ras.kh., 6, 62.1 prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 8, 17.2 saṃgṛhya tasya kāṣṭhena pacetteṣāṃ vivarjayet //
RRĀ, Ras.kh., 8, 60.2 tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet //
RRĀ, Ras.kh., 8, 118.1 tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ /
RRĀ, Ras.kh., 8, 151.2 tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet //
RRĀ, Ras.kh., 8, 156.1 prajvālya badarīkāṣṭhaiḥ prātaḥ svarṇopamā tu sā /
RRĀ, V.kh., 1, 63.2 mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //
RRĀ, V.kh., 4, 160.1 vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 5, 52.2 aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam //
RRĀ, V.kh., 5, 53.1 aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 90.1 pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
RRĀ, V.kh., 19, 118.1 taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /
RRĀ, V.kh., 19, 133.1 pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
Rasendracintāmaṇi
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
RCint, 8, 140.2 kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //
RCint, 8, 146.2 tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //
RCint, 8, 161.2 kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //
Rasendracūḍāmaṇi
RCūM, 5, 3.2 rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RCūM, 11, 95.1 karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
RCūM, 14, 138.1 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RCūM, 14, 228.1 tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /
Rasendrasārasaṃgraha
RSS, 1, 335.2 athavā tuṣakāṣṭhābhyāṃ pūrite'rdhe nidhāpayet /
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
Rasādhyāya
RAdhy, 1, 72.2 kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //
RAdhy, 1, 73.1 kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
Rasārṇava
RArṇ, 2, 45.2 pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam //
RArṇ, 7, 142.2 kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //
RArṇ, 12, 279.1 kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /
RArṇ, 12, 370.2 kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /
RArṇ, 12, 371.1 tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /
RArṇ, 18, 213.4 caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
RājNigh, Śālyādivarga, 34.1 lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ /
Tantrāloka
TĀ, 19, 48.2 yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām //
Ānandakanda
ĀK, 1, 2, 245.1 sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet /
ĀK, 1, 12, 26.1 gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ /
ĀK, 1, 12, 87.2 chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet //
ĀK, 1, 12, 134.2 tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet //
ĀK, 1, 12, 167.1 akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt /
ĀK, 1, 12, 171.1 gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 15, 46.2 tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet //
ĀK, 1, 15, 92.2 śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam //
ĀK, 1, 15, 434.2 jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt //
ĀK, 1, 15, 435.1 tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi /
ĀK, 1, 17, 9.2 abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi //
ĀK, 1, 23, 481.2 kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate //
ĀK, 1, 23, 570.2 tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam //
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
ĀK, 1, 26, 240.2 garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā //
ĀK, 1, 26, 242.2 adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam //
ĀK, 2, 1, 312.2 karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ //
ĀK, 2, 6, 34.2 vāśāciñcaṭayoḥ kṣāraṃ vāśākāṣṭhena ghaṭṭayet //
Āryāsaptaśatī
Āsapt, 2, 307.2 sambhavadanyagatiḥ kaḥ saṅkramakāṣṭhaṃ durīśaṃ ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.1 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantujagdhaṃ vijarjaram /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 16.1 kāṣṭhopamo'sau jitaroṣadoṣaḥ saṃdarśanārthaṃ tu maheśvarasya /
Śukasaptati
Śusa, 6, 6.1 so 'pi ca tṛṇakāṣṭhādikamānīya purīmadhye vikrīṇāti /
Śusa, 6, 6.2 anyadā anena tṛṇakāṣṭhādikaṃ kimapi vane na prāptam /
Śusa, 6, 6.3 dṛḍhakāṣṭhamayo 'pi vighnavināyakaḥ prāptaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 101.2 kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.1 yena parvatasāreṇa bhidyante śuṣkakāṣṭhavat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 13.0 puṭaṃ taccaturvidhaṃ tuṣapuṭaṃ karīṣapuṭam upalapuṭaṃ khadirādikāṣṭhapuṭaṃ ceti //
Bhāvaprakāśa
BhPr, 7, 3, 35.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
Dhanurveda
DhanV, 1, 151.1 bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca /
DhanV, 1, 154.1 kāṣṭhe 'śvakeśaṃ saṃyamya tatra baddhvā varāṭikām //
DhanV, 1, 157.1 lakṣyaviddhaṃ kāṣṭhaṃ kṣipraṃ dūramūrūrddha vapuḥ sthitam /
DhanV, 1, 159.1 lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham /
DhanV, 1, 159.2 yaḥ chindyāttaṃ kṣurapreṇa kāṣṭhavedhī sa yāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 dolāpātre yāmaṃ pacet haṇḍikāyāṃ kāṣṭhaṃ dattvā kāṣṭhe lambamānāṃ poṭṭalikāṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 dolāpātre yāmaṃ pacet haṇḍikāyāṃ kāṣṭhaṃ dattvā kāṣṭhe lambamānāṃ poṭṭalikāṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣasya kāṣṭhāni apāmārgaciñcākadalīpalāśasehuṇḍacitrakaśigrūkaṇṭakārīprabhṛtīni //
Haribhaktivilāsa
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 2, 177.1 kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam /
HBhVil, 3, 163.3 antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena vā //
HBhVil, 3, 214.3 dantānāṃ kāṣṭhasaṃyogo dahaty ā saptamaṃ kulam //
HBhVil, 3, 215.3 dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai //
HBhVil, 3, 216.3 dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam //
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 218.3 parṇair anyatra kāṣṭhaiś ca jīvollekhaḥ sadaiva hi //
HBhVil, 3, 219.2 alābhe ca niṣedhe vā kāṣṭhānāṃ dantadhāvanam /
HBhVil, 3, 220.1 kāṣṭhaiḥ pratipadādau yan niṣiddhaṃ dantadhāvanam /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 4, 69.1 kāṣṭhānāṃ takṣaṇācchuddhir mṛdgomayajalair api /
HBhVil, 4, 83.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
HBhVil, 4, 86.2 mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ /
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
HBhVil, 4, 280.1 yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam /
HBhVil, 4, 287.1 kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam /
HBhVil, 4, 293.3 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā //
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //
HBhVil, 4, 308.1 dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ /
HBhVil, 4, 309.2 saṃnivedyaiva haraye tulasīkāṣṭhasambhavām /
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 312.1 tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye /
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 323.2 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā /
HBhVil, 4, 332.1 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 333.1 nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam /
HBhVil, 4, 334.2 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 335.1 tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam /
HBhVil, 4, 336.1 tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret /
HBhVil, 4, 337.1 tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ /
HBhVil, 4, 338.1 tulasīkāṣṭhamālābhir bhūṣito bhramate yadi /
HBhVil, 5, 366.1 mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 98.1 kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati /
HYP, Caturthopadeśaḥ, 98.1 kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati /
HYP, Caturthopadeśaḥ, 106.2 kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam //
Janmamaraṇavicāra
JanMVic, 1, 164.3 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 76.1 kāṣṭhakuṭṭo yathā kāṣṭhaṃ kuṭṭayatyativegataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 7.2 viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ //
ParDhSmṛti, 2, 9.1 ayomukhena kāṣṭhena tad ekāhena lāṅgalī /
ParDhSmṛti, 7, 29.2 tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam //
ParDhSmṛti, 8, 16.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
ParDhSmṛti, 9, 23.1 kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt /
ParDhSmṛti, 9, 24.1 caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake /
ParDhSmṛti, 9, 35.1 yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet /
ParDhSmṛti, 10, 37.1 tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet /
Rasakāmadhenu
RKDh, 1, 1, 27.2 rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 72.2 musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 71.1, 1.0 tumbinī kaṭutumbī saralakāṣṭhaṃ vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 7, 15, 1.0 dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca //
RRSṬīkā zu RRS, 11, 87.2, 6.1 kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /
Rasasaṃketakalikā
RSK, 1, 24.2 tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
Rasārṇavakalpa
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 7.2 kāṣṭhabhūte tu saṃjāte trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 50, 3.2 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 34.2 sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 42.1 samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale /
SkPur (Rkh), Revākhaṇḍa, 54, 40.2 sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 16.1 kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam /
SkPur (Rkh), Revākhaṇḍa, 103, 114.1 śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham /
SkPur (Rkh), Revākhaṇḍa, 103, 114.2 prakṣiptāni ca kāṣṭhāni hyekākī kṣudhayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 115.2 na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito 'vaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 117.2 dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam //
SkPur (Rkh), Revākhaṇḍa, 125, 26.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 28.1 kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 36.1 māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 7.2 nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 98.2 yathā vyathāsikāṣṭhaiśca samiddhairdahanātmakaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 26.1 nimbakāṣṭhaṃ samādāya caturaṅgulamānataḥ /
UḍḍT, 1, 32.1 nimbakāṣṭhākṛtiṃ kṛtvā caturaṅgulamānataḥ /
UḍḍT, 2, 24.1 citākāṣṭhānalaṃ kṛtvā kokilākākapakṣakaiḥ /
UḍḍT, 2, 36.1 karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
UḍḍT, 7, 4.5 tato 'nudite bhānau khadirakāṣṭhakalikena khanayet /
UḍḍT, 7, 5.1 saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat /
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
UḍḍT, 15, 8.4 laghukāṣṭhasūkṣmaracitapākāṃ vinā pādaikaṃ vā bhramati /
Yogaratnākara
YRā, Dh., 100.2 ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
YRā, Dh., 246.2 pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet //
YRā, Dh., 404.1 kṣāravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet /