Occurrences

Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Gopathabrāhmaṇa
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 11.1 yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ /
VasDhS, 6, 32.2 avidvān pratigṛhṇāno bhasmībhavati kāṣṭhavat //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
Arthaśāstra
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 15, 64.2 mṛtkāṣṭhakoṣṭhāḥ snehasya pṛthivī lavaṇasya ca //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 1, 14.1 rajakāḥ kāṣṭhaphalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 3, 7.1 kāṣṭhaveṇunāvaś copagṛhṇīyuḥ //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 67.0 pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ //
Buddhacarita
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 7, 27.2 yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
BCar, 12, 81.2 vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat //
Carakasaṃhitā
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Śār., 2, 30.1 varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya /
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Ca, Cik., 3, 112.2 śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ //
Mahābhārata
MBh, 1, 71, 31.6 samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini /
MBh, 3, 280, 8.3 tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate //
MBh, 8, 30, 38.2 kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate /
MBh, 9, 47, 21.1 hutāśanena dagdhaśca yastasyāḥ kāṣṭhasaṃcayaḥ /
MBh, 9, 49, 20.2 kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ //
MBh, 9, 60, 21.2 kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā //
MBh, 12, 87, 13.1 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān /
MBh, 12, 98, 22.1 taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā /
MBh, 12, 149, 29.1 pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvam āgatam /
MBh, 12, 149, 55.1 tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ /
MBh, 12, 149, 97.2 tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ //
MBh, 12, 188, 5.2 piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavanmuniḥ //
MBh, 12, 253, 19.2 tasthau kāṣṭhavad avyagro na cacāla ca karhicit //
MBh, 12, 254, 7.1 paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam /
MBh, 12, 254, 24.2 tṛṇakāṣṭhakarīṣāṇi kadācinnasamīkṣayā /
MBh, 12, 287, 7.2 aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat //
MBh, 12, 290, 82.1 ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu /
MBh, 12, 294, 17.1 na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat /
MBh, 12, 308, 98.2 pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat //
MBh, 12, 323, 20.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 327, 41.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 13, 20, 52.1 nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā /
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 112, 3.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 10.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 13.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 132, 44.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 55, 8.2 uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat //
MBh, 14, 55, 9.1 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama /
MBh, 14, 57, 25.2 daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā //
MBh, 14, 57, 29.2 na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava //
MBh, 15, 45, 30.2 saṃnirudhyendriyagrāmam āsīt kāṣṭhopamastadā //
Manusmṛti
ManuS, 2, 157.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
ManuS, 4, 49.1 tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā /
ManuS, 4, 241.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau /
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 8, 289.1 carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu /
ManuS, 11, 167.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
Rāmāyaṇa
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ār, 10, 48.1 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ /
Rām, Su, 46, 50.1 hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ /
Rām, Su, 56, 130.2 tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ //
Rām, Utt, 35, 50.2 saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire //
Rām, Utt, 35, 62.2 adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ //
Saundarānanda
SaundĀ, 15, 26.1 anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat /
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
Amarakośa
AKośa, 1, 270.1 ātarastarapaṇyaṃ syād droṇī kāṣṭhāmbuvāhinī /
AKośa, 1, 272.1 abhriḥ strī kāṣṭhakuddālaḥ sekapātraṃ tu secanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 4, 25.2 ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam //
AHS, Utt., 4, 33.2 ārohantaṃ ca kāṣṭhāśvaṃ tathā saṃkarakūṭakam //
AHS, Utt., 4, 36.2 gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam //
Bodhicaryāvatāra
BoCA, 5, 34.2 nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā //
BoCA, 5, 48.2 na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 50.2 sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 51.2 upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat //
BoCA, 5, 52.2 vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat //
BoCA, 5, 53.2 svapakṣābhiniviṣṭaṃ vā tasmāt tiṣṭhāmi kāṣṭhavat //
BoCA, 5, 61.1 na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim /
BoCA, 8, 180.2 kimasya kāṣṭhatulyasya dveṣeṇānunayena vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 413.1 te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ /
BKŚS, 20, 33.1 tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram /
BKŚS, 25, 101.1 pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā /
Daśakumāracarita
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Divyāvadāna
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 502.1 kāṣṭhavikrayo vidhāryatāmiti //
Divyāv, 19, 513.1 kāṣṭhavikrayo 'nujñāsyatām iti //
Divyāv, 19, 514.1 tena kāṣṭhavikrayo 'nujñātaḥ //
Divyāv, 19, 515.1 anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti //
Harivaṃśa
HV, 20, 2.2 kāṣṭhakuḍyaśilābhūta ūrdhvabāhur mahādyutiḥ //
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 4, 1, 26.1 mṛdvidalakāṣṭhacarmalohabhāṇḍānāṃ ca kāle samarghagrahaṇam //
Kūrmapurāṇa
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 26, 69.2 avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat //
KūPur, 2, 33, 5.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
Laṅkāvatārasūtra
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
Liṅgapurāṇa
LiPur, 1, 54, 47.1 ājyānāṃ kāṣṭhasaṃyogādagnerdhūmaḥ pravartitaḥ /
LiPur, 1, 75, 22.2 yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam //
LiPur, 1, 77, 29.1 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate /
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 2, 1, 32.1 kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ /
Matsyapurāṇa
MPur, 128, 8.2 kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ //
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 22.2 sa tad gṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam //
NāSmṛ, 2, 19, 29.1 kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 2, 83.1 evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 29, 40.1 śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ /
Su, Sū., 29, 47.1 keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Tantrākhyāyikā
TAkhy, 1, 5.1 atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
Viṣṇupurāṇa
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
Viṣṇusmṛti
ViSmṛ, 23, 16.1 tṛṇakāṣṭhaśuṣkapalāśānāṃ ca //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 5.1 dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 218.1 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
YāSmṛ, 2, 246.1 mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām /
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
Bhāratamañjarī
BhāMañj, 13, 639.1 jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭopamākṛteḥ /
BhāMañj, 13, 652.2 gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 1087.2 tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam //
Devīkālottarāgama
DevīĀgama, 1, 72.2 na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
Garuḍapurāṇa
GarPur, 1, 110, 15.1 vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām /
GarPur, 1, 155, 32.1 bhavanti tena puruṣāḥ kāṣṭhabhūtā mṛtopamāḥ /
Hitopadeśa
Hitop, 2, 31.4 tatra karapattradāryamāṇaikastambhasya kiyad dūrasphāṭitasya kāṣṭhakhaṇḍadvayamadhye kīlakaḥ sūtradhāreṇa nihitaḥ /
Hitop, 2, 40.2 vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Kathāsaritsāgara
KSS, 1, 6, 46.1 akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ /
KSS, 2, 4, 136.2 laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti //
KSS, 2, 4, 144.1 tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṣṭhamayīha bhūḥ /
KSS, 5, 1, 121.2 vṛtaḥ pārśvacarairāttakāṣṭhakhaṇḍakalāñchanaiḥ //
Mātṛkābhedatantra
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 4, 6.1 gaṅgāsparśena deveśa kāṣṭhavan mālikā katham /
MBhT, 4, 10.2 kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā //
MBhT, 4, 11.2 tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
Narmamālā
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Rasahṛdayatantra
RHT, 1, 12.1 kāṣṭhauṣadhyo nāge nāgaṃ vaṅge vaṅgamapi līyate śulve /
Rasamañjarī
RMañj, 6, 3.2 tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //
Rasaprakāśasudhākara
RPSudh, 1, 34.1 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /
Rasaratnasamuccaya
RRS, 1, 41.1 kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe /
RRS, 5, 162.2 ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
RRS, 6, 49.1 mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca /
RRS, 17, 11.2 palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe //
Rasaratnākara
RRĀ, Ras.kh., 3, 165.1 ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam /
RRĀ, Ras.kh., 6, 62.1 prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet /
RRĀ, V.kh., 1, 63.2 mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //
RRĀ, V.kh., 5, 53.1 aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /
Rasendracintāmaṇi
RCint, 8, 140.2 kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //
RCint, 8, 146.2 tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //
RCint, 8, 161.2 kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
Rasārṇava
RArṇ, 2, 45.2 pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam //
RArṇ, 12, 370.2 kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /
RArṇ, 12, 371.1 tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 34.1 lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ /
Ānandakanda
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 15, 46.2 tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet //
ĀK, 1, 15, 92.2 śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam //
ĀK, 1, 17, 9.2 abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi //
ĀK, 1, 23, 570.2 tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam //
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
ĀK, 1, 26, 240.2 garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 16.1 kāṣṭhopamo'sau jitaroṣadoṣaḥ saṃdarśanārthaṃ tu maheśvarasya /
Śukasaptati
Śusa, 6, 6.1 so 'pi ca tṛṇakāṣṭhādikamānīya purīmadhye vikrīṇāti /
Śusa, 6, 6.2 anyadā anena tṛṇakāṣṭhādikaṃ kimapi vane na prāptam /
Śusa, 6, 6.3 dṛḍhakāṣṭhamayo 'pi vighnavināyakaḥ prāptaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.1 yena parvatasāreṇa bhidyante śuṣkakāṣṭhavat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 13.0 puṭaṃ taccaturvidhaṃ tuṣapuṭaṃ karīṣapuṭam upalapuṭaṃ khadirādikāṣṭhapuṭaṃ ceti //
Dhanurveda
DhanV, 1, 151.1 bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca /
DhanV, 1, 159.2 yaḥ chindyāttaṃ kṣurapreṇa kāṣṭhavedhī sa yāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
Haribhaktivilāsa
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 2, 177.1 kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam /
HBhVil, 3, 214.3 dantānāṃ kāṣṭhasaṃyogo dahaty ā saptamaṃ kulam //
HBhVil, 3, 215.3 dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai //
HBhVil, 3, 216.3 dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam //
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
HBhVil, 4, 287.1 kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam /
HBhVil, 4, 293.3 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā //
HBhVil, 4, 308.1 dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ /
HBhVil, 4, 309.2 saṃnivedyaiva haraye tulasīkāṣṭhasambhavām /
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 312.1 tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye /
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 323.2 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā /
HBhVil, 4, 332.1 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 333.1 nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam /
HBhVil, 4, 334.2 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 335.1 tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam /
HBhVil, 4, 336.1 tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret /
HBhVil, 4, 337.1 tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ /
HBhVil, 4, 338.1 tulasīkāṣṭhamālābhir bhūṣito bhramate yadi /
HBhVil, 5, 366.1 mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 106.2 kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam //
Janmamaraṇavicāra
JanMVic, 1, 164.3 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 7.2 viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ //
ParDhSmṛti, 8, 16.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
ParDhSmṛti, 9, 23.1 kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt /
Rasakāmadhenu
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 72.2 musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 7, 15, 1.0 dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 7.2 kāṣṭhabhūte tu saṃjāte trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 50, 3.2 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 34.2 sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 16.1 kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 26.1 yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 28.1 kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 36.1 māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 7.2 nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 32.1 nimbakāṣṭhākṛtiṃ kṛtvā caturaṅgulamānataḥ /
UḍḍT, 2, 24.1 citākāṣṭhānalaṃ kṛtvā kokilākākapakṣakaiḥ /
UḍḍT, 2, 36.1 karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
UḍḍT, 7, 4.5 tato 'nudite bhānau khadirakāṣṭhakalikena khanayet /
UḍḍT, 7, 5.1 saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat /
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
UḍḍT, 15, 8.4 laghukāṣṭhasūkṣmaracitapākāṃ vinā pādaikaṃ vā bhramati /
Yogaratnākara
YRā, Dh., 100.2 ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām //