Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Āryāsaptaśatī
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 15, 20.0 nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 17, 7.1 tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti na nakhena //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 32.0 kāṣṭhaṃ vocchritoḍham //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 5.0 yadi mṛnmayaṃ tṛṇaṃ kāṣṭhaṃ vānupravidhyet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 35.1 yadi mṛnmayaṃ syāt tṛṇaṃ kāṣṭhaṃ vāvadadhyāt //
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
Buddhacarita
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
Mahābhārata
MBh, 3, 31, 34.1 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ /
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi /
MBh, 3, 281, 2.1 tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata /
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 5, 40, 14.2 taṃ muktakeśāḥ karuṇaṃ rudantaś citāmadhye kāṣṭham iva kṣipanti //
MBh, 12, 136, 60.2 sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
MBh, 12, 149, 55.2 anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate //
MBh, 12, 326, 9.2 ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam /
MBh, 14, 57, 24.1 sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā /
Rāmāyaṇa
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Ay, 37, 15.2 kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 6.2 gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet //
Daśakumāracarita
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
Divyāvadāna
Divyāv, 2, 188.0 sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ //
Kūrmapurāṇa
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 172.2 yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet //
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Bhāratamañjarī
BhāMañj, 13, 1513.1 tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam /
Garuḍapurāṇa
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
Kathāsaritsāgara
KSS, 1, 6, 44.2 tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam //
Rasaratnākara
RRĀ, V.kh., 5, 52.2 aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam //
RRĀ, V.kh., 19, 133.1 pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
Rasendracintāmaṇi
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
Rasādhyāya
RAdhy, 1, 72.2 kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
Rasārṇava
RArṇ, 18, 213.4 caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet //
Āryāsaptaśatī
Āsapt, 2, 307.2 sambhavadanyagatiḥ kaḥ saṅkramakāṣṭhaṃ durīśaṃ ca //
Dhanurveda
DhanV, 1, 159.1 lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 dolāpātre yāmaṃ pacet haṇḍikāyāṃ kāṣṭhaṃ dattvā kāṣṭhe lambamānāṃ poṭṭalikāṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 4, 280.1 yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 76.1 kāṣṭhakuṭṭo yathā kāṣṭhaṃ kuṭṭayatyativegataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 37.1 tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet /
Rasasaṃketakalikā
RSK, 1, 24.2 tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //
Rasārṇavakalpa
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 26.1 nimbakāṣṭhaṃ samādāya caturaṅgulamānataḥ /