Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tattvavaiśāradī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 6.0 divi śukraṃ yajataṃ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti //
AB, 4, 9, 8.0 tat tan nādṛtyaṃ yathaiva gatvā kāṣṭhām aparādhnuyāt tādṛk tat //
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
Atharvaveda (Paippalāda)
AVP, 12, 12, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃ śarīram /
Atharvaveda (Śaunaka)
AVŚ, 2, 14, 6.1 pari dhāmāny āsām āśur gāṣṭhām ivāsaram /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Jaiminīyabrāhmaṇa
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 13.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 18.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 344, 25.0 yo vai saha palāyitayoḥ pūrvaḥ kāṣṭhāṃ gacchati sa vāva tayor jayati //
Kaṭhopaniṣad
KaṭhUp, 3, 11.2 puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 2.1 kāṣṭhāṃ gacchata //
MS, 2, 13, 9, 5.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 5.4 paramām eva kāṣṭhāṃ gacchati /
Taittirīyasaṃhitā
TS, 1, 6, 9, 10.0 tena sa paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 12.0 tena prajāpatiḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 14.0 tenendraḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 16.0 tenāgnīṣomau paramāṃ kāṣṭhām agacchatām //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 5.0 tābhyāṃ paramām eva kāṣṭhāṃ gacchatīti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 13.2 vājino vājajito 'dhvana skabhnuvanto yojanā mimānāḥ kāṣṭhāṃ gacchata //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 35.0 uttarataḥ purastāt saptadaśasv iṣukṣepeṣv audumbarīṃ kāṣṭhāṃ nighnanti //
VārŚS, 3, 1, 2, 7.2 pradakṣiṇaṃ kāṣṭhāṃ kṛtvāyanti //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.3 sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ sa vai vaibhājanaṃ puram //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 2.0 tasyām etasyāṃ saṃhitāyāṃ dhvaṃsayo nimeṣāḥ kāṣṭhāḥ kalāḥ kṣaṇā muhūrtā ahorātrā ardhamāsā māsā ṛtavaḥ saṃvatsarāś ca saṃdhīyante //
Ṛgveda
ṚV, 1, 32, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram /
ṚV, 1, 37, 10.1 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata /
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 146, 5.1 didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īᄆenyo maho arbhāya jīvase /
ṚV, 4, 58, 7.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ //
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 7, 93, 3.2 arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //
ṚV, 8, 80, 8.1 mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
ṚV, 9, 21, 7.1 eta u tye avīvaśan kāṣṭhāṃ vājino akrata /
ṚV, 10, 102, 9.1 imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam /
Mahābhārata
MBh, 1, 21, 14.1 śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā /
MBh, 1, 80, 8.1 parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāśca vīryavān /
MBh, 3, 3, 22.2 kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā //
MBh, 3, 126, 1.4 kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ //
MBh, 3, 160, 25.2 udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ //
MBh, 3, 160, 37.2 ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ //
MBh, 3, 188, 7.1 kāṃ ca kāṣṭhāṃ samāsādya punaḥ sampatsyate kṛtam /
MBh, 5, 70, 33.2 saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām //
MBh, 5, 70, 39.2 tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām //
MBh, 5, 70, 43.1 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā /
MBh, 5, 107, 15.2 kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ //
MBh, 7, 65, 13.1 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye /
MBh, 9, 44, 13.2 airāvataḥ sānucaraḥ kalāḥ kāṣṭhāstathaiva ca /
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 135, 20.1 kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ /
MBh, 12, 220, 97.1 ahorātrāṃśca māsāṃśca kṣaṇān kāṣṭhāḥ kalā lavān /
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 238, 4.2 amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
MBh, 12, 286, 23.1 āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet /
MBh, 13, 16, 57.1 iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā /
MBh, 13, 17, 138.2 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ //
MBh, 13, 140, 9.2 ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām //
MBh, 13, 143, 30.1 saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ so 'horātraḥ sa kalā vai sa kāṣṭhāḥ /
Manusmṛti
ManuS, 1, 64.1 nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā /
Amarakośa
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
AKośa, 1, 136.2 aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā //
Daśakumāracarita
DKCar, 1, 1, 70.3 kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
Harivaṃśa
HV, 30, 26.1 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca /
Kirātārjunīya
Kir, 3, 55.2 āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 35.2 kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ //
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 71.2 ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ //
KūPur, 1, 5, 4.1 kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ /
KūPur, 1, 5, 4.2 kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ //
KūPur, 1, 7, 32.1 lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
KūPur, 1, 11, 21.2 vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā //
KūPur, 1, 11, 79.1 kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā /
KūPur, 1, 39, 36.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
KūPur, 2, 6, 40.1 kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ /
Liṅgapurāṇa
LiPur, 1, 4, 8.2 nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ //
LiPur, 1, 54, 4.2 kāṣṭhāṃ gatasya sūryasya gatir yā tāṃ nibodhata //
LiPur, 1, 54, 13.2 etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām //
LiPur, 1, 54, 27.2 ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni tu //
LiPur, 1, 54, 46.2 kāṣṭhāvāhāś ca vairiñcyāḥ pakṣāścaiva pṛthagvidhāḥ //
LiPur, 1, 55, 14.1 aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ /
LiPur, 1, 65, 157.1 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ /
LiPur, 1, 70, 180.2 latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān //
LiPur, 1, 72, 8.2 tasya kāṣṭhāḥ smṛtā ghoṇā cākṣadaṇḍāḥ kṣaṇāś ca vai //
LiPur, 2, 10, 39.1 kalāḥ kāṣṭhā nimeṣāścamuhūrtā divasāḥ kṣapāḥ /
Matsyapurāṇa
MPur, 34, 9.1 paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān /
MPur, 124, 26.1 kāṣṭhāgatasya sūryasya gatistatra nibodhata /
MPur, 124, 43.2 etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām //
MPur, 124, 44.1 parigacchati sūryo'sau māsaṃ kāṣṭhāmudagdināt /
MPur, 124, 45.2 sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata //
MPur, 124, 50.1 śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet /
MPur, 124, 51.1 uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu /
MPur, 124, 60.2 kāṣṭhayorantaraṃ caitadvakṣyate yojanaiḥ punaḥ //
MPur, 124, 62.1 kāṣṭhayorantaraṃ hyetadyojanānāṃ prakīrtitam /
MPur, 124, 62.2 kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare //
MPur, 124, 64.2 lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran //
MPur, 124, 76.2 ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu //
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 125, 57.1 aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran /
MPur, 142, 4.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu /
MPur, 142, 4.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu /
Suśrutasaṃhitā
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Viṣṇupurāṇa
ViPur, 1, 3, 8.1 kāṣṭhā pañcadaśākhyātā nimeṣā munisattama /
ViPur, 1, 3, 8.2 kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ //
ViPur, 1, 8, 28.2 kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā //
ViPur, 1, 9, 44.1 kalākāṣṭhānimeṣādikālasūtrasya gocare /
ViPur, 1, 22, 77.1 kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ /
ViPur, 2, 8, 10.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
ViPur, 2, 8, 31.1 tataśca mithunasyānte parāṃ kāṣṭhām upāgataḥ /
ViPur, 2, 8, 41.1 ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni ca /
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 2, 10, 1.2 aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ /
ViPur, 2, 13, 8.2 avāpa paramāṃ kāṣṭhāṃ manasaścāpi saṃyame //
ViPur, 3, 5, 18.1 kalākāṣṭhānimeṣādikālajñānātmane namaḥ /
ViPur, 5, 1, 15.2 kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān //
ViPur, 6, 3, 6.2 taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā //
ViPur, 6, 3, 6.2 taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.5 jñānasyaiva parā kāṣṭhā vairāgyam /
YSBhā zu YS, 1, 24.1, 1.18 tasmād yatra kāṣṭhāprāptir aiśvaryasya sa īśvaraḥ /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 1, 25.1, 1.3 yatra kāṣṭhāprāptir jñānasya sa sarvajñaḥ /
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
Abhidhānacintāmaṇi
AbhCint, 2, 50.1 aṣṭādaśa nimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ /
AbhCint, 2, 50.1 aṣṭādaśa nimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ /
AbhCint, 2, 80.2 ghanopalastu karakaḥ kāṣṭhāśā digdharitkakup //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 12, 32.2 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham //
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 3, 11, 7.2 kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca //
BhāgPur, 3, 17, 17.1 divispṛśau hemakirīṭakoṭibhir niruddhakāṣṭhau sphuradaṅgadābhujau /
BhāgPur, 3, 28, 12.2 kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ //
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 3, 33, 10.3 āsthitena parāṃ kāṣṭhām acirād avarotsyasi //
BhāgPur, 4, 7, 40.3 nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare 'pi ca //
BhāgPur, 4, 24, 1.3 yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ //
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 23.2 yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ //
Kathāsaritsāgara
KSS, 3, 4, 374.2 prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata //
Kālikāpurāṇa
KālPur, 56, 11.2 aḥ pātu pūrvakāṣṭhāyāmāgneyyāṃ pātu kaḥ sadā //
KālPur, 56, 12.1 pātu co yamakāṣṭhāyāṃ do nairṛtyāṃ ca sarvadā /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 93.1 digāśā ca haritkāṣṭhā kakupsā ca nideśinī /
Tantrāloka
TĀ, 1, 188.1 ambhodhikāṣṭhājvalanasaṃkhyairbhedair yataḥ kramāt /
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
Ānandakanda
ĀK, 1, 2, 82.2 astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam //
ĀK, 1, 2, 167.2 kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam //
ĀK, 1, 19, 8.2 mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā //
ĀK, 1, 19, 8.2 mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Haribhaktivilāsa
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 18.2 tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 11.1 na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 20.2 raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati //
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /