Occurrences

Kaṭhopaniṣad
Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 3, 11.2 puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.3 sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ sa vai vaibhājanaṃ puram //
Ṛgveda
ṚV, 8, 80, 8.1 mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
Mahābhārata
MBh, 1, 21, 14.1 śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā /
MBh, 3, 3, 22.2 kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā //
MBh, 5, 70, 33.2 saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām //
MBh, 5, 70, 39.2 tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām //
MBh, 5, 70, 43.1 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā /
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 238, 4.2 amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
MBh, 13, 16, 57.1 iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā /
MBh, 13, 17, 138.2 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ //
Manusmṛti
ManuS, 1, 64.1 nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā /
Amarakośa
AKośa, 1, 136.2 aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā //
Kumārasaṃbhava
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 71.2 ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ //
KūPur, 1, 5, 4.1 kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ /
KūPur, 1, 11, 21.2 vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā //
KūPur, 1, 11, 79.1 kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā /
Liṅgapurāṇa
LiPur, 1, 4, 8.2 nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ //
LiPur, 1, 65, 157.1 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ /
Matsyapurāṇa
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 142, 4.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu /
Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 8.1 kāṣṭhā pañcadaśākhyātā nimeṣā munisattama /
ViPur, 1, 8, 28.2 kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā //
ViPur, 6, 3, 6.2 taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.5 jñānasyaiva parā kāṣṭhā vairāgyam /
Abhidhānacintāmaṇi
AbhCint, 2, 50.1 aṣṭādaśa nimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ /
AbhCint, 2, 80.2 ghanopalastu karakaḥ kāṣṭhāśā digdharitkakup //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 93.1 digāśā ca haritkāṣṭhā kakupsā ca nideśinī /
Tantrāloka
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
Ānandakanda
ĀK, 1, 19, 8.2 mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 11.1 na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ /