Occurrences

Śāṅkhāyanāraṇyaka
Mahābhārata
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 2.0 tasyām etasyāṃ saṃhitāyāṃ dhvaṃsayo nimeṣāḥ kāṣṭhāḥ kalāḥ kṣaṇā muhūrtā ahorātrā ardhamāsā māsā ṛtavaḥ saṃvatsarāś ca saṃdhīyante //
Mahābhārata
MBh, 9, 44, 13.2 airāvataḥ sānucaraḥ kalāḥ kāṣṭhāstathaiva ca /
MBh, 12, 135, 20.1 kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ /
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 13, 143, 30.1 saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ so 'horātraḥ sa kalā vai sa kāṣṭhāḥ /
Amarakośa
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
Harivaṃśa
HV, 30, 26.1 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca /
Kūrmapurāṇa
KūPur, 1, 5, 4.2 kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrtikī gatiḥ //
KūPur, 1, 7, 32.1 lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 180.2 latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān //
LiPur, 1, 72, 8.2 tasya kāṣṭhāḥ smṛtā ghoṇā cākṣadaṇḍāḥ kṣaṇāś ca vai //
LiPur, 2, 10, 39.1 kalāḥ kāṣṭhā nimeṣāścamuhūrtā divasāḥ kṣapāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 6, 3, 6.2 taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā //
Garuḍapurāṇa
GarPur, 1, 2, 23.2 yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ //
Ānandakanda
ĀK, 1, 2, 167.2 kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam //
Haribhaktivilāsa
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /