Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 6, 108.1 anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ /
ĀK, 1, 13, 31.1 tathā pramehān gulmāni kāsaśvāsakṣayajvarān /
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 189.2 kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ //
ĀK, 1, 15, 407.2 madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī //
ĀK, 1, 15, 408.1 madhuraprāyabhojī cetsakāsaśvāsarogajit /
ĀK, 1, 15, 478.2 jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet //
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
ĀK, 1, 17, 67.1 aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
ĀK, 1, 20, 131.2 śvāsakāsādayo rogā doṣāḥ syurbahavastathā //
ĀK, 2, 1, 88.2 kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
ĀK, 2, 10, 4.2 kāsaśvāsaharā balyā jñeyā rasaniyāmikā //
ĀK, 2, 10, 6.1 kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā /
ĀK, 2, 10, 26.2 durnāmaśvāsakāsaghnī kāmilālūtikāpahā //
ĀK, 2, 10, 44.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //