Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 5, 21, 6.1 yaḥ sākam utpātayasi balāsaṃ kāsam udrajam /
Atharvaveda (Śaunaka)
AVŚ, 5, 22, 11.1 mā smaitānt sakhīn kuruthā balāsaṃ kāsam udyugam /
Āpastambadharmasūtra
ĀpDhS, 2, 3, 2.0 bhāṣāṃ kāsaṃ kṣavathum ity abhimukho 'nnaṃ varjayet //
Carakasaṃhitā
Ca, Sū., 1, 103.2 satiktaṃ śvāsakāsaghnam arśoghnaṃ cauṣṭramucyate //
Ca, Sū., 1, 108.1 jīvanīyaṃ śramaharaṃ śvāsakāsanibarhaṇam /
Ca, Sū., 2, 27.1 daśamūlīśṛtā kāsahikkāśvāsakaphāpahā /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 28.1 karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ /
Ca, Sū., 7, 33.2 ativyāyāmataḥ kāso jvaraśchardiśca jāyate /
Ca, Sū., 13, 39.1 jvarātīsārakāsāśca yeṣāṃ cirasamutthitāḥ /
Ca, Sū., 14, 20.1 pratiśyāye ca kāse ca hikkāśvāseṣvalāghave /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 21, 14.1 plīhā kāsaḥ kṣayaḥ śvāso gulmo 'rśāṃsyudarāṇi ca /
Ca, Sū., 21, 47.2 koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca, Sū., 22, 36.1 parvabhedo 'ṅgamardaśca kāsaḥ śoṣo mukhasya ca /
Ca, Sū., 23, 23.2 hṛdrogo rājayakṣmā ca kāsaḥ śvāso galagrahaḥ //
Ca, Sū., 23, 27.2 jvaraḥ kāsānubandhaśca pārśvaśūlamarocakaḥ //
Ca, Sū., 23, 34.1 jvarakāsaprasaktānāṃ kṛśānāṃ mūtrakṛcchriṇām /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 27, 26.2 kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ //
Ca, Sū., 27, 72.1 vātapittakaphaghnaśca kāsaśvāsaharastathā /
Ca, Sū., 27, 75.1 śoṣakāsakṣayahitaṃ saṃgrāhi laghu dīpanam /
Ca, Sū., 27, 80.1 śuṣkakāsaśramātyagnimāṃsakṣayahitaṃ ca tat /
Ca, Sū., 27, 86.2 kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca //
Ca, Sū., 27, 126.1 tiktāsyatām āsyaśoṣaṃ kāsaṃ cāśu vyapohati /
Ca, Sū., 27, 153.2 hikkāśvāse ca kāse ca vamyāṃ varcogadeṣu ca //
Ca, Sū., 27, 169.1 hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 2, 7.1 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 8, 19.1 pratiśyāyādbhavet kāsaḥ kāsāt saṃjāyate kṣayaḥ /
Ca, Nid., 8, 19.1 pratiśyāyādbhavet kāsaḥ kāsāt saṃjāyate kṣayaḥ /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Śār., 1, 87.2 punaḥ sa kāso balavāṃśchardiḥ sā punarāgatā //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Indr., 6, 10.1 jvaraḥ paurvāhṇiko yasya śuṣkakāsaśca dāruṇaḥ /
Ca, Indr., 6, 16.1 hṛṣṭaromā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ /
Ca, Indr., 7, 28.1 yasya gaṇḍāvupacitau jvarakāsau ca dāruṇau /
Ca, Cik., 1, 32.2 kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam //
Ca, Cik., 1, 70.1 kāsaśvāsaharaś caiva viśeṣeṇopadiśyate /
Ca, Cik., 3, 81.1 hikkā śvāsastathā kāsastamasaścātidarśanam /
Ca, Cik., 3, 87.1 śirograhaḥ pratiśyāyaḥ kāsaḥ svedāpravartanam /
Ca, Cik., 3, 88.2 mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam //
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 96.2 kapholbaṇaṃ sannipātaṃ tandrākāsena cādiśet //
Ca, Cik., 3, 101.1 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 3, 214.2 kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca //
Ca, Cik., 3, 221.1 kṣayaṃ kāsaṃ śiraḥśūlaṃ pārśvaśūlaṃ halīmakam /
Ca, Cik., 3, 226.2 kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut //
Ca, Cik., 3, 234.1 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt /
Ca, Cik., 4, 65.2 madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ //
Ca, Cik., 4, 96.1 kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt /
Ca, Cik., 5, 15.1 staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi /
Ca, Cik., 5, 73.1 yonyarśograhaṇīdoṣaśvāsakāsārucijvarān /
Ca, Cik., 5, 83.2 urovibandhe hikkāyāṃ kāse śvāse galagrahe //
Ca, Cik., 5, 89.1 gulmaṃ plīhānamānāhaṃ śvāsaṃ kāsamarocakam /
Ca, Cik., 5, 127.2 raktapittajvaraśvāsakāsahṛdroganāśanam //
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 5, 148.2 grahaṇīpāṇḍurogaghnaṃ plīhakāsajvarāpaham //
Ca, Cik., 5, 170.1 daurbalyārucihṛllāsakāsavamyaratijvaraiḥ /
Ca, Cik., 1, 3, 34.2 jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān //
Amarakośa
AKośa, 2, 316.1 strī kṣutkṣutaṃ kṣavaḥ puṃsi kāsastu kṣavathuḥ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 42.1 cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi /
AHS, Sū., 2, 4.1 nādyād ajīrṇavamathuśvāsakāsajvarārditī /
AHS, Sū., 2, 13.2 ativyāyāmataḥ kāso jvaraś chardiś ca jāyate //
AHS, Sū., 2, 41.1 anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam /
AHS, Sū., 4, 1.4 nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām //
AHS, Sū., 4, 8.2 ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam //
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 4, 14.1 śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ /
AHS, Sū., 4, 17.2 sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ //
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 5, 36.1 saṃgrāhi vātapittāsṛkkṣayārśo'rditakāsajit /
AHS, Sū., 5, 52.1 mehakuṣṭhakṛmicchardiśvāsakāsātisārajit /
AHS, Sū., 5, 68.2 śūlakāsavamiśvāsavibandhādhmānapīnasān //
AHS, Sū., 5, 75.2 chedī madhvāsavas tīkṣṇo mehapīnasakāsajit //
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 37.1 kāsapittopaśamanā dīpanā laghavo himāḥ /
AHS, Sū., 6, 65.1 śuṣkakāsaśramātyagniviṣamajvarapīnasān /
AHS, Sū., 6, 80.1 vṛṣaṃ tu vamikāsaghnaṃ raktapittaharaṃ param /
AHS, Sū., 6, 100.2 kṛmikāsakaphotkledān kāsamardo jayet saraḥ //
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 6, 111.2 sahidhmāpīnasaśvāsakāsān hanti rasāyanam //
AHS, Sū., 6, 117.1 tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān /
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 6, 132.2 laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān //
AHS, Sū., 6, 150.2 śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ //
AHS, Sū., 6, 156.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
AHS, Sū., 6, 162.2 svādupākānilaśleṣmaśvāsakāsāpahā sarā //
AHS, Sū., 6, 165.1 sthaulyāgnisadanaśvāsakāsaślīpadapīnasān /
AHS, Sū., 8, 53.1 nordhvajatrugadaśvāsakāsoraḥkṣatapīnase /
AHS, Sū., 11, 8.1 śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ /
AHS, Sū., 12, 46.2 tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ //
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Sū., 14, 28.1 hṛdrogakāmalāśvitraśvāsakāsagalagrahān /
AHS, Sū., 14, 29.1 atikārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ /
AHS, Sū., 15, 10.2 śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ //
AHS, Sū., 15, 31.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Śār., 4, 15.2 raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati //
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet /
AHS, Śār., 5, 73.2 balamāṃsavihīnasya śleṣmakāsasamanvitaḥ //
AHS, Śār., 5, 76.1 vṛddhaṃ pāṇḍujvaracchardikāsaśophātisāriṇam /
AHS, Śār., 5, 76.2 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam //
AHS, Śār., 5, 78.1 sāsraviṭpūyarukkāsaśvāsavaty anuṣaṅgiṇī /
AHS, Śār., 5, 89.1 kāsapīnasahṛllāsaśvāsātīsāraśophavān /
AHS, Śār., 5, 97.1 visarpaḥ kāsavaivarṇyajvaramūrchāṅgabhaṅgavān /
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 2, 22.1 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 25.1 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ /
AHS, Nidānasthāna, 2, 26.1 śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ /
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
AHS, Nidānasthāna, 3, 17.1 āśukārī yataḥ kāsas tam evātaḥ pravakṣyati /
AHS, Nidānasthāna, 3, 17.2 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
AHS, Nidānasthāna, 3, 22.1 yad rujāśabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ /
AHS, Nidānasthāna, 3, 23.2 karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam //
AHS, Nidānasthāna, 3, 25.2 pratataṃ kāsavegena jyotiṣām iva darśanam //
AHS, Nidānasthāna, 3, 28.2 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam //
AHS, Nidānasthāna, 3, 33.1 kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 4, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ /
AHS, Nidānasthāna, 4, 7.1 kāsaṃ ghurghurakaṃ moham arucim pīnasaṃ tṛṣam /
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 18.1 kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam /
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 5, 43.1 kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ /
AHS, Nidānasthāna, 6, 16.2 urovibandhas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ //
AHS, Nidānasthāna, 6, 23.1 hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ /
AHS, Nidānasthāna, 7, 24.2 tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ //
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Nidānasthāna, 7, 40.1 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ /
AHS, Nidānasthāna, 7, 50.2 bādhiryatimiraśvāsaśirorukkāsapīnasāḥ //
AHS, Nidānasthāna, 8, 27.1 āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ /
AHS, Nidānasthāna, 10, 22.1 avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ /
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
AHS, Nidānasthāna, 11, 14.2 pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṃ vyathā //
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 12, 13.2 śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ //
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 12, 25.2 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ //
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 12, 39.1 kāsaśvāsāruciyutaṃ nānāvarṇasirātatam /
AHS, Nidānasthāna, 13, 12.2 kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ //
AHS, Nidānasthāna, 13, 27.2 śvāsakāsātisārārśojaṭharapradarajvarāḥ //
AHS, Nidānasthāna, 13, 58.2 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ //
AHS, Nidānasthāna, 15, 8.2 āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ //
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Cikitsitasthāna, 1, 4.2 sahṛllāsaprasekānnadveṣakāsaviṣūcike //
AHS, Cikitsitasthāna, 1, 61.2 vātaśleṣmajvaraśvāsakāsapīnasaśūlajit //
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 1, 67.1 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare /
AHS, Cikitsitasthāna, 1, 89.2 samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā //
AHS, Cikitsitasthāna, 1, 111.2 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt //
AHS, Cikitsitasthāna, 1, 114.2 śophamūtraśakṛdvātavibandhajvarakāsajit //
AHS, Cikitsitasthāna, 2, 43.2 pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ //
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 9.1 pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām /
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 11.2 lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 3, 14.1 lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
AHS, Cikitsitasthāna, 3, 25.2 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam //
AHS, Cikitsitasthāna, 3, 27.1 pittakāse tanukaphe trivṛtāṃ madhurair yutām /
AHS, Cikitsitasthāna, 3, 32.1 śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā /
AHS, Cikitsitasthāna, 3, 35.2 pittakāse rasakṣīrapeyāyūṣān prakalpayet //
AHS, Cikitsitasthāna, 3, 40.1 pānabhojanaleheṣu prayuktaṃ pittakāsajit /
AHS, Cikitsitasthāna, 3, 47.2 kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ //
AHS, Cikitsitasthāna, 3, 52.1 rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 55.2 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam //
AHS, Cikitsitasthāna, 3, 57.2 nirguṇḍīpattraniryāsasādhitaṃ kāsajid ghṛtam /
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 62.2 kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate //
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 69.2 vātaśleṣmottarān kāsān acireṇa cirantanān //
AHS, Cikitsitasthāna, 3, 70.1 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ /
AHS, Cikitsitasthāna, 3, 70.2 pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet //
AHS, Cikitsitasthāna, 3, 72.2 kāse karma sapitte tu kaphaje tiktasaṃyutam //
AHS, Cikitsitasthāna, 3, 82.2 kāsaśvāsārucicchardimūrchāhidhmāmadabhramān //
AHS, Cikitsitasthāna, 3, 101.1 kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut /
AHS, Cikitsitasthāna, 3, 105.1 mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ /
AHS, Cikitsitasthāna, 3, 109.2 yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham //
AHS, Cikitsitasthāna, 3, 117.1 kāsahidhmājvaraśvāsaraktapittakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 131.2 pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram //
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 161.2 dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 163.2 pacecchoṣajvaraplīhasarvakāsaharaṃ śivam //
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 3, 169.1 dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit /
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau vā madhusarpiṣā /
AHS, Cikitsitasthāna, 3, 173.1 khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param /
AHS, Cikitsitasthāna, 3, 174.2 sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam //
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 3, 176.2 sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam //
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
AHS, Cikitsitasthāna, 3, 178.2 kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi //
AHS, Cikitsitasthāna, 3, 180.1 saṃnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ /
AHS, Cikitsitasthāna, 4, 4.2 viśeṣāt kāsavamathuhṛdgrahasvarasādine //
AHS, Cikitsitasthāna, 4, 23.2 daśamūlena vā kāsaśvāsahidhmārujāpahā //
AHS, Cikitsitasthāna, 4, 26.1 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye /
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 4, 37.2 hidhmābhiṣyandakāsaghnāṃllihyān madhughṛtānvitān //
AHS, Cikitsitasthāna, 4, 45.2 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 4, 59.3 kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ //
AHS, Cikitsitasthāna, 5, 18.2 sapippalīkaṃ vaisvaryakāsaśvāsajvarāpaham //
AHS, Cikitsitasthāna, 5, 20.1 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham /
AHS, Cikitsitasthāna, 5, 23.2 śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet //
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 36.2 sādhitaṃ kāsajit svaryaṃ siddham ārtagalena vā //
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 58.1 vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 6, 7.2 kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām //
AHS, Cikitsitasthāna, 6, 82.1 kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam /
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 8, 112.1 sarvārśograhaṇīdoṣaśvāsakāsān niyacchati /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 9, 113.1 kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet /
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 19.2 prasekapīnasaśvāsakāsānāṃ ca nivṛttaye //
AHS, Cikitsitasthāna, 10, 30.1 śūlagulmodaraśvāsakāsānilakaphāpaham /
AHS, Cikitsitasthāna, 10, 60.1 bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ /
AHS, Cikitsitasthāna, 10, 83.1 tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ /
AHS, Cikitsitasthāna, 12, 24.1 śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vātaśoṇitam /
AHS, Cikitsitasthāna, 14, 13.1 yonyarśograhaṇīdoṣakāsaśvāsārucijvarān /
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 15, 20.1 bhagandare pāṇḍuroge kāse śvāse galagrahe /
AHS, Cikitsitasthāna, 16, 4.1 dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam /
AHS, Cikitsitasthāna, 16, 12.1 pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam /
AHS, Cikitsitasthāna, 16, 22.1 pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram /
AHS, Cikitsitasthāna, 16, 28.2 kāsāsṛgdarapittāsṛkśophagulmagalāmayān //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Cikitsitasthāna, 21, 80.2 kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān //
AHS, Kalpasiddhisthāna, 1, 20.1 prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām /
AHS, Kalpasiddhisthāna, 1, 22.2 kaphād arocake kāse pāṇḍutve rājayakṣmaṇi //
AHS, Kalpasiddhisthāna, 1, 27.1 kāsaśvāsaviṣacchardijvarārte kaphakarśite /
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 1, 32.2 kaphodbhave jvare kāse galarogeṣvarocake //
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Kalpasiddhisthāna, 2, 16.1 gulmaṃ plīhodaraṃ kāsaṃ halīmakam arocakam /
AHS, Kalpasiddhisthāna, 2, 22.2 mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye //
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Kalpasiddhisthāna, 4, 42.2 hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān //
AHS, Utt., 2, 27.1 viśeṣājjvaraviḍbhedakāsacchardiśirorujām /
AHS, Utt., 2, 40.1 atīsārajvaraśvāsakāmalāpāṇḍukāsanut /
AHS, Utt., 2, 45.2 arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate //
AHS, Utt., 2, 58.1 ekāṃ vātiviṣāṃ kāsajvaracchardirupadrutam /
AHS, Utt., 3, 13.1 kūjanaṃ stananaṃ chardiḥ kāsahidhmāprajāgarāḥ /
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 3, 23.2 andhapūtanayā chardir jvaraḥ kāso 'lpanidratā //
AHS, Utt., 3, 28.1 kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ /
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 7, 24.1 śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham /
AHS, Utt., 14, 18.2 kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ //
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 20, 7.1 pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param /
AHS, Utt., 21, 38.1 kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā /
AHS, Utt., 23, 13.2 cittavibhraṃśajananīr jvaraḥ kāso balakṣayaḥ //
AHS, Utt., 24, 55.2 dhātvindriyasvarabhraṃśaśvāsakāsārditāpaham //
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 34, 39.2 kṣataṃ kṣayam asṛkpittaṃ kāsaṃ śvāsaṃ halīmakam //
AHS, Utt., 35, 14.1 pakvāśayagate todahidhmākāsāntrakūjanam /
AHS, Utt., 35, 43.1 dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt /
AHS, Utt., 35, 50.2 tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ //
AHS, Utt., 35, 59.2 garatṛṣṇārujākāsaśvāsahidhmājvarāpaham //
AHS, Utt., 36, 33.2 hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ //
AHS, Utt., 37, 50.1 nidrāṃ śītajvaraṃ kāsaṃ kaṇḍūṃ ca kurute bhṛśam /
AHS, Utt., 39, 40.1 kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam /
AHS, Utt., 39, 101.2 ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān //
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 24.1 svādu hidhmāpraśamanaṃ kāsamehakṣayāpaham /
ASaṃ, 1, 12, 26.1 kaṣāyā madhurā rūkṣā kāsaghnī vaṃśarocanā /
ASaṃ, 1, 12, 26.2 tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā //
ASaṃ, 1, 12, 34.1 śvāsārśaḥkaphakāsāṃśca śamayedyavaśūkajaḥ /
ASaṃ, 1, 12, 39.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
ASaṃ, 1, 12, 43.1 kāsaśvāsagalaśleṣmapittaśukraharaṃ laghu /
ASaṃ, 1, 22, 12.16 pratiśyāyaḥ kāsajvarayoḥ /
Kūrmapurāṇa
KūPur, 2, 13, 2.2 ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 28, 20.1 prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 38, 5.2 śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ //
Su, Sū., 38, 19.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 44, 89.1 gulmān plīhodaram kāsaṃ halīmakamarocakam /
Su, Sū., 45, 16.1 śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su, Sū., 45, 40.1 śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 52.1 dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut /
Su, Sū., 45, 55.1 pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /
Su, Sū., 45, 69.1 durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 98.2 kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu //
Su, Sū., 45, 108.2 purāṇaṃ timiraśvāsapīnasajvarakāsanut /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 175.2 kāsārśograhaṇīdoṣamūtraghātānilāpahā //
Su, Sū., 45, 176.2 kāsārśograhaṇīśvāsapratiśyāyavināśanī //
Su, Sū., 45, 223.1 kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut /
Su, Sū., 45, 224.1 kāsaplīhodaraśvāsaśoṣavarcograhe hitam /
Su, Sū., 46, 37.2 śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī //
Su, Sū., 46, 58.2 sannipātakṣayaśvāsakāsahikkārucipraṇut //
Su, Sū., 46, 77.2 sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ //
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 89.1 śvāsakāsapratiśyāyaviṣamajvaranāśanam /
Su, Sū., 46, 97.1 gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit /
Su, Sū., 46, 100.1 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit /
Su, Sū., 46, 128.1 kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam /
Su, Sū., 46, 148.2 śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam //
Su, Sū., 46, 176.2 tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //
Su, Sū., 46, 233.2 kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ //
Su, Sū., 46, 245.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
Su, Sū., 46, 263.2 kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 359.2 prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ //
Su, Sū., 46, 372.1 śvāsakāsapratiśyāyaprasekārocakajvarān /
Su, Sū., 46, 373.1 tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ /
Su, Sū., 46, 410.1 udāvartaharo vāṭyaḥ kāsapīnasamehanut /
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 16, 41.2 tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Cik., 1, 139.2 śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 37.2 hikkāṃ kāsam adhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram //
Su, Cik., 23, 9.1 hikkātīsārakāsāśca śūnaṃ saṃkṣapayanti hi /
Su, Cik., 24, 11.1 athāsyapāke śvāse ca kāsahikkāvamīṣu ca /
Su, Cik., 24, 50.1 kāsaśoṣajvaraśvāsā ativyāyāmasaṃbhavāḥ /
Su, Cik., 24, 50.2 raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Cik., 33, 12.1 kāsopalepasvarabhedanidrātandrāsyadaurgandhyaviṣopasargāḥ /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 92.1 snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ /
Su, Cik., 39, 27.1 guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau /
Su, Cik., 39, 31.2 netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ kāsaṃ prajāgaram //
Su, Cik., 40, 3.1 dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīyaśceti //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 27.2 tataḥ kāsapratiśyāyaśiro'kṣigadasaṃbhavaḥ //
Su, Ka., 2, 37.1 pakvāmāśayayostodo hikkā kāso 'ntrakūjanam /
Su, Ka., 3, 16.2 kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 5, 48.2 kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ //
Su, Ka., 6, 5.2 arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca //
Su, Ka., 6, 11.1 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut /
Su, Ka., 8, 111.2 kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ //
Su, Ka., 8, 115.2 kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam //
Su, Ka., 8, 116.2 jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ //
Su, Ka., 8, 122.2 śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā //
Su, Ka., 8, 125.2 tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ //
Su, Ka., 8, 126.2 tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ //
Su, Utt., 17, 68.1 udgārakāsakṣavathuṣṭhīvanotkampanāni ca /
Su, Utt., 24, 17.3 kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ //
Su, Utt., 26, 26.1 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ /
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 39, 34.2 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā //
Su, Utt., 39, 49.1 śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam /
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 88.1 tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā /
Su, Utt., 39, 93.1 ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca /
Su, Utt., 39, 194.2 dātavyaṃ śvāsakāsaghnaṃ śleṣmotseke galagrahe //
Su, Utt., 39, 207.1 avipaktiṃ prasekaṃ ca śophaṃ kāsamarocakam /
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Su, Utt., 39, 223.1 pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet /
Su, Utt., 39, 226.1 śiraḥpārśvarujākāsakṣayapraśamanaṃ param /
Su, Utt., 39, 232.1 jīrṇajvaraśvāsakāsagulmonmādagarāpaham /
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 40, 173.2 balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam //
Su, Utt., 41, 11.1 bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam /
Su, Utt., 41, 13.2 kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ kaphakopataḥ //
Su, Utt., 41, 14.2 kāsātīsārapārśvārtisvarabhedārucijvaraiḥ //
Su, Utt., 41, 15.1 tribhir vā pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ /
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 33.2 kāsāpasmāramandāgniplīhaśūlānilāñjayet //
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 50, 5.2 hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate //
Su, Utt., 51, 9.1 ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ /
Su, Utt., 51, 16.1 śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam /
Su, Utt., 51, 18.1 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati /
Su, Utt., 51, 19.2 kolamātraiḥ pibettaddhi śvāsakāsau vyapohati //
Su, Utt., 51, 23.1 śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati /
Su, Utt., 51, 27.1 pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ /
Su, Utt., 51, 30.2 sevyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati //
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 51, 35.2 sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ //
Su, Utt., 51, 43.1 lihyācchvāseṣu kāseṣu vājināṃ vā śakṛdrasam /
Su, Utt., 51, 44.1 śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ /
Su, Utt., 51, 44.1 śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ /
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 52, 3.2 kāsasyāpi ca vijñeyāsta evotpattihetavaḥ //
Su, Utt., 52, 5.2 nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu //
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 52, 14.2 uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam //
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Su, Utt., 52, 19.1 hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ /
Su, Utt., 52, 23.2 pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya //
Su, Utt., 52, 26.1 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya /
Su, Utt., 52, 30.1 nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam /
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 37.1 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi /
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Su, Utt., 52, 45.2 tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān //
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 55, 7.2 kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram //
Su, Utt., 55, 40.1 śvāsakāsapratiśyāyadāhamohavamijvarān /
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Su, Utt., 62, 24.2 gulmakāsajvaraśvāsakṣayonmādanivāraṇam //
Su, Utt., 64, 79.1 śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat //
Viṣṇupurāṇa
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 6, 5, 32.2 śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 3.2 śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ //
AṣṭNigh, 1, 130.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 16.2 kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate //
Bhāratamañjarī
BhāMañj, 13, 601.1 vṛddhaḥ śvajīvī provāca taṃ kāsodghargharasvaraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 11.2 āmātīsārakāsaghnī viṣacchardivināśinī //
DhanvNigh, 1, 23.1 āṭarūṣo himastiktaḥ pittaśleṣmāsrakāsajit /
DhanvNigh, 1, 35.2 śleṣmapittāsraśophārtikāsatṛṣṇājvarāpahā //
DhanvNigh, 1, 49.2 vīryagarbhapratānaśca kuṣṭhahā kāsamuktidaḥ //
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 1, 64.2 kāsaśvāsaharā hidhmājvaraśūlānilāpahā //
DhanvNigh, 1, 66.2 jvarārocakakāsaghnaṃ śophādhmānavināśanam //
DhanvNigh, 1, 79.1 kattṛṇaṃ śvāsakāsaghnaṃ hṛdrogaśamanaṃ param /
DhanvNigh, 1, 85.1 kāsaśvāsārttiyakṣmaghnī vāntitṛṣṇārucīr jayet /
DhanvNigh, 1, 86.2 cakṣuṣyā śvāsahṛdrogaviṣakāsārttikuṣṭhanut //
DhanvNigh, 1, 91.2 kāsaśvāsapraśamanī jvaratṛḍdāhanāśinī //
DhanvNigh, 1, 96.1 kaṇṭakārī kaṭustiktā tathoṣṇā śvāsakāsajit /
DhanvNigh, 1, 97.1 kaṇṭakārīdvayaṃ tiktaṃ vātāmakaphakāsajit /
DhanvNigh, 1, 113.2 pittaśleṣmāmavātātīsārakāsārucīrjayet //
DhanvNigh, 1, 131.2 śvāsakāsakṣayaharā vṛṣyā vastiviśodhanī //
DhanvNigh, 1, 168.1 kāsaśvāsacchardiharo viṣārte kaphakarśite /
DhanvNigh, 1, 169.1 kaṭutumbī kaṭustiktā vātakṛcchvāsakāsajit /
DhanvNigh, 1, 171.1 jīmūtako jvaraśvāsakāsahidhmārucikṣaye /
DhanvNigh, 1, 188.2 kāsagulmodaragare vāte śleṣmāśayasthite //
DhanvNigh, 1, 201.2 śvāsakāsāpahā tajjaṃ phalaṃ vātakaphāvaham //
DhanvNigh, 1, 210.2 kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ //
DhanvNigh, 1, 246.1 kaṇṭharogāpacīśvāsakāsaplīhakaphodarān /
DhanvNigh, 2, 23.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
DhanvNigh, Candanādivarga, 94.2 dīpanaḥ plīhagulmārśaḥśamanaḥ kuṣṭhakāsahā //
DhanvNigh, 6, 42.2 mehaṣāṇḍhyāśuvārdhakyakṣayagrahaṇikāsajit /
Garuḍapurāṇa
GarPur, 1, 147, 4.1 hṛllāsaśchardanaṃ kāsaḥ staṃbhaḥ śaityaṃ tvagādiṣu /
GarPur, 1, 147, 10.1 tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ /
GarPur, 1, 147, 11.1 śītastambhasvedadāhāvyavasthāstṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ /
GarPur, 1, 148, 5.2 charditaś chardibaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ //
GarPur, 1, 149, 1.2 āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate /
GarPur, 1, 149, 1.3 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
GarPur, 1, 149, 6.1 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam /
GarPur, 1, 149, 8.1 pratataṃ kāsavege ca jyotiṣāmiva darśanam /
GarPur, 1, 149, 11.1 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam /
GarPur, 1, 149, 16.1 kurvanti yakṣmāyatane kāsaṃ ṣṭhīvatkaphaṃ tataḥ /
GarPur, 1, 149, 19.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
GarPur, 1, 149, 21.1 kāsaśvāsakṣayacchardisvarasādādayo gadāḥ /
GarPur, 1, 150, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ //
GarPur, 1, 150, 7.2 kāsaṃ ghurghurakaṃ mohamarucimpīnasaṃ bhṛśam //
GarPur, 1, 150, 12.1 kāsaśvasitavacchīrṇamarmacchedarujārditaḥ /
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 152, 18.2 kaphādarocakacchardikāsā ardhvāṅgagauravam //
GarPur, 1, 153, 6.2 kāsāsyaśoṣakaṃ vātātsvarapīḍāsamanvitam //
GarPur, 1, 154, 5.2 kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ //
GarPur, 1, 155, 12.1 purovibandhastimiraṃ kāsaḥ śvāsaḥ prajāgaraḥ /
GarPur, 1, 155, 25.2 kāsaḥ śyāvāruṇā chāyā mūrchāyāṃ mārutātmakaḥ //
GarPur, 1, 155, 35.1 balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi /
GarPur, 1, 156, 32.2 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ //
GarPur, 1, 156, 40.2 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ //
GarPur, 1, 157, 25.2 āsyopadāhaniṣṭhīvakāsahṛllāsapīnasāḥ //
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
GarPur, 1, 159, 9.2 avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ //
GarPur, 1, 159, 12.1 śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate /
GarPur, 1, 160, 15.1 pramohastamakaḥ kāsau hṛdayodghaṭṭanaṃ tathā /
GarPur, 1, 160, 57.2 vaivarṇyamatha vā kāso bahirunnatatādhikam //
GarPur, 1, 161, 14.1 śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
GarPur, 1, 161, 26.1 śvāsakāsapipāsāsyavairasyādhmānakajvaraiḥ /
GarPur, 1, 162, 28.1 śvāsakāsātisārārśojaṭharapradarajvarāḥ /
GarPur, 1, 163, 16.1 śvāsakāsātisārāsyaśoṣahikkāvamibhramaiḥ /
GarPur, 1, 166, 9.1 āmāśayotthavamathuśvāsakāsaviṣūcikāḥ /
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 168, 49.2 kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate //
GarPur, 1, 169, 18.1 kuṣṭhamehajvaraśvāsakāsapittakaphāpaham /
GarPur, 1, 169, 24.2 gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 22.2 śvāsakāsapramehārśaḥkuṣṭhaśophodarakṛmīn //
MPālNigh, Abhayādivarga, 31.2 uṣṇavīryo himasparśo bhedanaḥ kāsanāśanaḥ //
MPālNigh, Abhayādivarga, 35.1 pipāsākāsapittāsrakaphapāṇḍukṣatāpahā /
MPālNigh, Abhayādivarga, 38.1 śvāsakāsajvaracchardimehakuṣṭhakṣayāpahaḥ /
MPālNigh, Abhayādivarga, 54.2 grāhī tikto'nilaśleṣmapittakāsāmanāśanaḥ //
MPālNigh, Abhayādivarga, 58.1 pramehaśvāsakāsāśmakṛcchrahṛdrogavātajit /
MPālNigh, Abhayādivarga, 62.2 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyahṛt //
MPālNigh, Abhayādivarga, 65.2 rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān //
MPālNigh, Abhayādivarga, 67.4 doṣatrayaśvāsakāsaśiraḥpīḍāpatantrakān /
MPālNigh, Abhayādivarga, 70.1 vṛddhirgarbhapradā śītā vṛṣyā kāsakṣayāmanut /
MPālNigh, Abhayādivarga, 88.1 bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān /
MPālNigh, Abhayādivarga, 137.2 saro laghuḥ tiktahimo balāsapittāsraśophajvarakāsatṛḍghnaḥ /
MPālNigh, Abhayādivarga, 159.2 rūkṣaṃ saṃgrāhi pittāsrapradarakṣatakāsanut //
MPālNigh, Abhayādivarga, 167.0 kāsajidvātaśamanī vṛścikālī viṣāpahā //
MPālNigh, Abhayādivarga, 189.1 tejasvinī kaphaśvāsakāsāsyāmayavātajit /
MPālNigh, Abhayādivarga, 198.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
MPālNigh, Abhayādivarga, 200.2 tṛṣṇābhramakaphaśvāsakṣayakāsordhvamārutān //
MPālNigh, Abhayādivarga, 202.2 kaṇṭhahṛdrogapittāsraśūlakāsakaphajvarān //
MPālNigh, Abhayādivarga, 204.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
MPālNigh, Abhayādivarga, 279.2 cirapoṭā himā rūkṣā bhedanī śvāsakāsajit //
MPālNigh, Abhayādivarga, 284.1 svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit /
MPālNigh, Abhayādivarga, 289.3 hṛdyā pramehakāsāsravraṇajvaraharā laghuḥ //
MPālNigh, Abhayādivarga, 312.3 tiktā kaṣāyā kāsaśvāsajvaraharā laghuḥ //
MPālNigh, 2, 4.1 vṛṣyā svaryā vamiśvāsakāsaśūlahṛdāmayān /
MPālNigh, 2, 7.0 uṣṇam pittakaraṃ rūkṣaṃ śvāsakāsakṛmīñjayet //
MPālNigh, 2, 11.1 pittalā recanī hanti śvāsakāsodarajvarān /
MPālNigh, 2, 13.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
MPālNigh, 2, 20.2 rūkṣoṣṇo grahaṇīkuṣṭhaśophārśaḥkṛmikāsajit /
MPālNigh, 2, 24.3 rūkṣoṣṇā tatphalaṃ kāsavamiśleṣmānilāñjayet //
MPālNigh, 2, 44.1 pācanaṃ śvāsakāsāsratṛṣṇāmārśaḥkṛmīñjayet /
MPālNigh, 2, 51.2 tṛṣṇājvarakṣayaśvāsakāsapittāsrakāmalāḥ //
MPālNigh, 4, 8.2 ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //
MPālNigh, 4, 26.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
Rasahṛdayatantra
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
Rasamañjarī
RMañj, 3, 75.2 bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //
RMañj, 6, 12.1 mahārogāṣṭake kāse jvare śvāse'tisārake /
RMañj, 6, 20.1 kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye /
RMañj, 6, 22.2 dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //
RMañj, 6, 32.2 aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //
RMañj, 6, 119.2 śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //
RMañj, 6, 166.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //
RMañj, 6, 173.2 guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /
RMañj, 6, 189.2 vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 9, 81.1 yoginī śakunī nāma kāsaśvāso'rucirjvaraḥ /
RMañj, 9, 97.1 yoginī śarvarī nāma śvāsaḥ kāso'rucirjvaraḥ /
Rasaprakāśasudhākara
RPSudh, 4, 34.1 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 4, 56.2 vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam //
RPSudh, 5, 52.1 jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
RPSudh, 7, 10.1 kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 15.2 duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre //
Rasaratnasamuccaya
RRS, 1, 56.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 163.2 rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //
RRS, 3, 33.1 kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /
RRS, 3, 94.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //
RRS, 4, 17.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RRS, 4, 20.1 kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
RRS, 4, 52.1 śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 61.1 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /
RRS, 5, 188.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //
RRS, 12, 1.1 jvarasya raktapittasya kāsasya śvāsahidhmayoḥ /
RRS, 12, 11.1 kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 12, 144.1 kāse śvāse kumāryā ca triphalākvāthayogataḥ /
RRS, 13, 23.1 doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati /
RRS, 13, 24.2 mardito vetasāmlena piṇḍitaḥ kāsanāśanaḥ //
RRS, 13, 26.2 kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret //
RRS, 13, 32.1 so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
RRS, 13, 35.1 yāmaṃ bhūtāṅkuśo nāma māṣaikaṃ vātakāsajit /
RRS, 13, 35.3 pittakāsāruciśvāsakṣayakāsāṃśca nāśayet //
RRS, 13, 35.3 pittakāsāruciśvāsakṣayakāsāṃśca nāśayet //
RRS, 13, 38.1 guṭikāṃ badarākārāṃ śleṣmakāsāpanuttaye /
RRS, 13, 40.2 bhakṣayenmadhunā hanti kāsam agniraso hy ayam //
RRS, 13, 42.2 svayam agniraso nāmnā kṣayakāsanikṛntanaḥ //
RRS, 13, 43.2 golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye //
RRS, 13, 44.0 arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit //
RRS, 13, 46.2 bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 55.2 śvāsakāsajvaraharam agnimāndyārucipraṇut //
RRS, 13, 59.2 śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam //
RRS, 13, 64.2 bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ //
RRS, 13, 66.4 hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate /
RRS, 13, 67.2 bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut //
RRS, 13, 88.2 māsatrayaṃ ca seveta kāsaśvāsanivṛttaye //
RRS, 14, 36.2 aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ //
RRS, 14, 95.2 śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam //
RRS, 15, 48.2 sannipāte kṣaye kāse śvāse mandānale jvare //
RRS, 15, 56.2 pāṇḍuroge kṣaye kāse maricājyaiśca kāmale //
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
RRS, 16, 94.1 paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
RRS, 16, 112.2 sannipātajvaraśvāsakṣayakāsāṃśca nāśayet //
Rasaratnākara
RRĀ, Ras.kh., 1, 14.1 kāsaśvāsārucicchardibhramamohā bhavanti hi /
Rasendracintāmaṇi
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 211.1 kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca /
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
RCint, 8, 273.1 kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā /
Rasendracūḍāmaṇi
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 128.3 rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //
RCūM, 11, 20.2 kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //
RCūM, 12, 10.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RCūM, 12, 13.1 kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
RCūM, 12, 47.1 kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RCūM, 13, 56.2 jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 121.0 śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //
RCūM, 14, 159.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
Rasendrasārasaṃgraha
RSS, 1, 193.2 bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā //
Rasārṇava
RArṇ, 18, 138.2 liṅgastambho hyatīsāraḥ kāsaśvāsavijṛmbhikāḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 36.1 mudgaparṇī himā kāsavātaraktakṣayāpahā /
RājNigh, Guḍ, 57.2 kāsaghnī śodhanī śophavraṇaviṣāpahā //
RājNigh, Guḍ, 60.2 durnāmaśvāsakāsaghnī kāmalābhūtanāśanī //
RājNigh, Guḍ, 81.1 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Guḍ, 95.2 cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā //
RājNigh, Guḍ, 97.1 vastāntrī syāt kaṭurasā kāsadoṣavināśinī /
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Guḍ, 120.2 kāsaśvāsaharā caiva saiva mandāgnidoṣanut //
RājNigh, Parp., 18.2 āmātīsārakāsaghnī viṣacchardivināśinī //
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 35.2 uṣṇā kāsaharā caiva rucyā dīpanakāriṇī //
RājNigh, Parp., 49.2 pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī //
RājNigh, Parp., 116.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
RājNigh, Pipp., 13.2 dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā //
RājNigh, Pipp., 37.2 jvarakāsatṛṣāchardikaphahāri ca dīpanam //
RājNigh, Pipp., 42.2 jantūdrekāpahaṃ kāsaśvāsaśūlārtikṛntanam //
RājNigh, Pipp., 82.1 rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit /
RājNigh, Pipp., 118.1 karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ /
RājNigh, Pipp., 135.2 āmātīsārakāsaghnī viṣacchardivināśanī //
RājNigh, Pipp., 151.1 bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī /
RājNigh, Pipp., 154.2 śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam //
RājNigh, Pipp., 157.2 hikkātīsārakāsaghnī śvāsapittāsranāśanī //
RājNigh, Pipp., 172.1 tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam /
RājNigh, Pipp., 181.2 kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut //
RājNigh, Pipp., 184.2 kāsahikkākṣayaśvāsacchardidoṣavināśakṛt //
RājNigh, Pipp., 231.2 kāsacchardijvarān hanti pittakopaṃ karoti ca //
RājNigh, Pipp., 240.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
RājNigh, Pipp., 242.2 āmakṣayāpahṛc chvāsaviṣakāsamalāpaham //
RājNigh, Śat., 25.2 arocakāmakāsaghnī śvāsahṛdroganāśanī //
RājNigh, Śat., 32.1 kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit /
RājNigh, Śat., 39.1 pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit /
RājNigh, Śat., 49.1 vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit /
RājNigh, Śat., 58.2 śvāsakāsabhramaghnī ca pārade śuddhikārikā //
RājNigh, Śat., 82.1 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
RājNigh, Śat., 111.2 balyā vātaharā hanti kāsaśvāsakṣayavraṇān //
RājNigh, Śat., 151.2 kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ //
RājNigh, Śat., 153.1 kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit /
RājNigh, Śat., 171.2 ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 64.2 śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt //
RājNigh, Mūl., 114.1 triparṇī madhurā śītā śvāsakāsavināśanī /
RājNigh, Mūl., 145.1 taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi /
RājNigh, Mūl., 190.2 asṛgjvaraharā ramyā kāsajid gṛhabimbikā //
RājNigh, Mūl., 210.2 pittāsraśamanī rucyā kurute kāsapīnasau //
RājNigh, Śālm., 23.2 pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ //
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 42.2 śophātisārakāsaghno viṣavīsarpanāśanaḥ //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Śālm., 111.2 āmātisārakāsaghnī rucyā dāhatṛṣāpahā //
RājNigh, Prabh, 21.1 kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ /
RājNigh, Prabh, 33.2 cakṣuṣyā śvāsahṛdrogaviṣakāsātikuṣṭhajit //
RājNigh, Kar., 47.2 madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ //
RājNigh, Kar., 48.2 balāsakāsavaivarṇyabhūtaghnaṃ ca balāpaham //
RājNigh, Kar., 103.1 mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ /
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 120.2 kaphakāsaharā rucyā tvagdoṣaśamanī parā //
RājNigh, Kar., 131.2 ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ //
RājNigh, Kar., 138.2 vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ //
RājNigh, Kar., 151.2 kāsavātakrimivamibhūtāpahāriṇī pūtā //
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Āmr, 25.2 śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca //
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 148.1 bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, 12, 22.2 bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham //
RājNigh, 12, 33.3 cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā /
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, 12, 83.2 vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut //
RājNigh, 12, 104.1 gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 13, 83.2 bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //
RājNigh, 13, 92.2 nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //
RājNigh, 13, 100.2 kaphakāsārtihārī ca jantukrimiharo laghuḥ //
RājNigh, 13, 133.2 pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 74.2 mūrchāpittāsradāheṣu hitaṃ kāsamadātyaye //
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 42.2 durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 67.1 navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit /
RājNigh, Kṣīrādivarga, 75.1 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
RājNigh, Kṣīrādivarga, 79.2 kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate //
RājNigh, Kṣīrādivarga, 112.2 madagandhi kaṣāyaṃ ca kaphakāsāpahārakam //
RājNigh, Śālyādivarga, 42.1 kaphapittaharāḥ snigdhāḥ kāsaśvāsaharāḥ parāḥ /
RājNigh, Śālyādivarga, 87.1 kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt /
RājNigh, Śālyādivarga, 87.2 pittātisārakāsaghno balyaś caiva rasāyanaḥ //
RājNigh, Śālyādivarga, 90.2 śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam //
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 13.2 śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram //
RājNigh, Māṃsādivarga, 42.0 śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 44.0 godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat //
RājNigh, Māṃsādivarga, 45.0 śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Rogādivarga, 3.2 śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate //
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
RājNigh, Rogādivarga, 87.2 bhrāntiṃ ca kuṣṭhaṃ kaphapāṇḍutāṃ ca kārṣṇyaṃ ca kāsaṃ kurute'tisevitaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 28.1 yaṃ jarayā jharjharitaṃ kāsaśvāsādiduḥkhaviśadaṃ ca /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 10.0 kāsaṃ śvāsaṃ kṣayaṃ śophaṃ vaisvaryaṃ ca vyapohati //
SarvSund zu AHS, Utt., 39, 41.3, 8.0 ayaṃ lehaḥ kāsādīn vyapohati //
SarvSund zu AHS, Utt., 39, 102.2, 1.0 ebhiḥ pūrvoktaiḥ prayogaiḥ pippalya upayuktāḥ kāsādīñśophādīṃś ca jayanti //
Tantrasāra
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
Tantrāloka
TĀ, 6, 109.1 tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam /
Ānandakanda
ĀK, 1, 6, 108.1 anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ /
ĀK, 1, 13, 31.1 tathā pramehān gulmāni kāsaśvāsakṣayajvarān /
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 189.2 kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ //
ĀK, 1, 15, 407.2 madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī //
ĀK, 1, 15, 408.1 madhuraprāyabhojī cetsakāsaśvāsarogajit /
ĀK, 1, 15, 478.2 jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet //
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
ĀK, 1, 17, 67.1 aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
ĀK, 1, 20, 131.2 śvāsakāsādayo rogā doṣāḥ syurbahavastathā //
ĀK, 2, 1, 88.2 kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
ĀK, 2, 10, 4.2 kāsaśvāsaharā balyā jñeyā rasaniyāmikā //
ĀK, 2, 10, 6.1 kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā /
ĀK, 2, 10, 26.2 durnāmaśvāsakāsaghnī kāmilālūtikāpahā //
ĀK, 2, 10, 44.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 65.1 kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /
ŚdhSaṃh, 2, 12, 77.2 raktapitte kaphe śvāse kāse ca svarasaṃkṣaye //
ŚdhSaṃh, 2, 12, 96.1 śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam /
ŚdhSaṃh, 2, 12, 105.2 jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //
ŚdhSaṃh, 2, 12, 113.1 kāse śvāse kṣaye vāte kaphe grahaṇikāgade /
ŚdhSaṃh, 2, 12, 162.1 svayamagniraso nāmnā kṣayakāsanikṛntanaḥ /
ŚdhSaṃh, 2, 12, 164.1 triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /
ŚdhSaṃh, 2, 12, 286.1 mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /
Abhinavacintāmaṇi
ACint, 1, 101.2 dīpanī mārutaṃ śvāsaṃ kāsaṃ śleṣmakṣayāpahā //
ACint, 1, 103.2 hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān //
ACint, 1, 106.2 pradaragalabalāsaśvāsakāsān nihanti //
ACint, 1, 107.1 kaṭukaṃ śītaṃ kaphakāsavināśanaṃ svaryam /
ACint, 1, 118.1 kuṅkumam surabhi tiktaṃ kaṭūṣṇakāsapittakaphakaṇṭharujāghnam /
Bhāvaprakāśa
BhPr, 6, 2, 21.2 śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn //
BhPr, 6, 2, 37.2 uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam //
BhPr, 6, 2, 47.1 vṛṣyā svaryā vamiśvāsaśūlakāsahṛdāmayān /
BhPr, 6, 2, 56.1 pippalī recanī hanti śvāsakāsodarajvarān /
BhPr, 6, 2, 58.2 śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī //
BhPr, 6, 2, 59.2 kāsājīrṇāruciśvāsahṛtpāṇḍukṛmiroganut /
BhPr, 6, 2, 64.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
BhPr, 6, 2, 72.1 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
BhPr, 6, 2, 89.2 tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
BhPr, 6, 2, 93.2 rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret //
BhPr, 6, 2, 106.1 sugandhāpyugragandhā ca viśeṣātkaphakāsanut /
BhPr, 6, 2, 118.2 tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ /
BhPr, 6, 2, 142.2 vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā //
BhPr, 6, 2, 154.2 pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut //
BhPr, 6, 2, 157.3 kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut //
BhPr, 6, 2, 166.2 kāsajvaraviṣāśītivātikāmayasidhmahṛt //
BhPr, 6, 2, 171.2 tejasvinī kaphaśvāsakāsāsyāmayavātahṛt /
BhPr, 6, 2, 175.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
BhPr, 6, 2, 181.2 śvāsordhvavātatṛṭkāsahikkārucivamīnharet //
BhPr, 6, 2, 183.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
BhPr, 6, 2, 185.3 śothakāsakaphaśvāsapīnasajvaramārutān //
BhPr, 6, 2, 196.1 anuṣṇā kaphapittāsrahikkākāsajvarapraṇut /
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 214.2 gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam //
BhPr, 6, 2, 216.2 kaphapittātisārāmaviṣakāsavamikrimīn //
BhPr, 6, 2, 226.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
BhPr, 6, 2, 238.0 grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt //
BhPr, 6, Karpūrādivarga, 25.3 pramehapīnasaśleṣmakāsakaṇḍūsamīranut //
BhPr, 6, Karpūrādivarga, 27.2 kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ //
BhPr, 6, Karpūrādivarga, 55.2 kṛmikāsavamiśvāsaśoṣapīnasahṛdrujaḥ //
BhPr, 6, Karpūrādivarga, 57.2 kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā //
BhPr, 6, Karpūrādivarga, 59.3 kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayati dhruvam //
BhPr, 6, Karpūrādivarga, 63.2 elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt /
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
BhPr, 6, Karpūrādivarga, 98.2 jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī //
BhPr, 6, Karpūrādivarga, 100.3 śothakāsavraṇaśvāsaśūlasidhmagrahāpahā //
BhPr, 6, Karpūrādivarga, 114.2 tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān /
BhPr, 6, Karpūrādivarga, 121.2 hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
BhPr, 6, Guḍūcyādivarga, 9.2 doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām //
BhPr, 6, Guḍūcyādivarga, 10.2 pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut //
BhPr, 6, Guḍūcyādivarga, 26.3 grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ //
BhPr, 6, Guḍūcyādivarga, 30.2 madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam //
BhPr, 6, Guḍūcyādivarga, 33.2 tiktā viṣaharī svāduḥ kṣatakāsakrimipraṇut //
BhPr, 6, Guḍūcyādivarga, 37.3 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyajit //
BhPr, 6, Guḍūcyādivarga, 41.1 rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān /
BhPr, 6, Guḍūcyādivarga, 42.3 hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān //
BhPr, 6, Guḍūcyādivarga, 46.2 pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut //
BhPr, 6, Guḍūcyādivarga, 49.2 daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ /
BhPr, 6, 8, 27.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 6, 8, 47.2 chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //
BhPr, 6, 8, 133.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //
BhPr, 7, 3, 69.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 7, 3, 232.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //
Gheraṇḍasaṃhitā
GherS, 3, 8.2 kṣayakāsaṃ gudāvartaṃ plīhājīrṇaṃ jvaraṃ tathā /
GherS, 3, 99.1 kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ /
GherS, 5, 73.1 āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.2 śvāsakāsaharaṃ tāmraṃ vātaghnaṃ vahnimāndyajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.1 pāṇḍurarśo jvaraḥ kuṣṭhaṃ kāsaśca kṣatasakṣayān /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 11.2 jayedvātaṃ kaphaśvāsaṃ kuṣṭhaṃ kāsaṃ bhagandaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.2 raktapittakṣayaṃ kāsaṃ śvāsaṃ hanti sudustarām //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.1 kaṇṭakārīrasenaiva pātavyaṃ pañcakāsajit /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.2 jīrṇajvare guḍūcī kāse śvāse ca śasyate vyāghrī /
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 6.0 kaphakṣayakāsādayo yānti //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 17.1 hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ /
HYP, Dvitīya upadeśaḥ, 25.2 kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.2 nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //
KaiNigh, 2, 43.1 jvarakāsaśvāsavastirogahṛd rasabandhakaḥ /
KaiNigh, 2, 45.2 varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 59.2 śleṣmakāse sthirā mandā śvāse tīvragatirbhavet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
Rasasaṃketakalikā
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
RSK, 2, 24.1 hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /
RSK, 3, 11.2 mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //
RSK, 4, 30.1 śilātāleśvarasyāsya guñjaikā śvāsakāsajit /
RSK, 4, 82.2 kāse śvāse kṣaye śūle sarvaroge tu yojayet //
RSK, 5, 3.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //
RSK, 5, 8.2 kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ hantyeṣā kāsakartarī //
RSK, 5, 8.2 kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ hantyeṣā kāsakartarī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 25.2 vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ //
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 87.1 guṭikāṃ bhakṣayetprātaḥ pañcakāsanivāraṇam /
YRā, Dh., 105.2 gulmahṛdrogaśūlārśaḥkāsaśvāsavamipradam //
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 186.2 tiktā snigdhā viṣaśvāsakāsabhūtaviṣāsranut //
YRā, Dh., 269.2 kāsaśvāsapraśamanaḥ śūlasya ca vināśanaḥ //
YRā, Dh., 313.2 pāṇḍūdarajvaraśvāsakāsayakṣmapramehanut //
YRā, Dh., 323.1 yakṣmapāṇḍupramehārśaḥkāsaśvāsabhagandarān /
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //
YRā, Dh., 364.2 agnimāndyaśvāsakāsaplīhodarabhagandarān /
YRā, Dh., 379.2 guñjā laghurhimā rūkṣā bhedanī śvāsakāsajit /