Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Abhinavacintāmaṇi
Bhāvaprakāśa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 111.2 sahidhmāpīnasaśvāsakāsān hanti rasāyanam //
AHS, Sū., 6, 150.2 śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ //
AHS, Cikitsitasthāna, 3, 9.1 pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām /
AHS, Cikitsitasthāna, 3, 69.2 vātaśleṣmottarān kāsān acireṇa cirantanān //
AHS, Cikitsitasthāna, 3, 131.2 pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram //
AHS, Cikitsitasthāna, 8, 112.1 sarvārśograhaṇīdoṣaśvāsakāsān niyacchati /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 34.1 śvāsārśaḥkaphakāsāṃśca śamayedyavaśūkajaḥ /
Suśrutasaṃhitā
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 52, 45.2 tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān //
Rasaprakāśasudhākara
RPSudh, 5, 52.1 jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /
Rasaratnasamuccaya
RRS, 13, 35.3 pittakāsāruciśvāsakṣayakāsāṃśca nāśayet //
RRS, 16, 112.2 sannipātajvaraśvāsakṣayakāsāṃśca nāśayet //
Abhinavacintāmaṇi
ACint, 1, 106.2 pradaragalabalāsaśvāsakāsān nihanti //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 9.2 doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām //