Occurrences

Rasārṇava

Rasārṇava
RArṇ, 6, 97.1 kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /
RArṇ, 7, 16.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
RArṇ, 7, 81.0 kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //
RArṇ, 7, 82.1 kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /
RArṇ, 7, 126.2 kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca //
RArṇ, 9, 2.2 kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /
RArṇ, 9, 13.2 tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //
RArṇ, 11, 19.1 kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /
RArṇ, 11, 27.1 kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /
RArṇ, 11, 34.1 navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /
RArṇ, 11, 56.2 kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //
RArṇ, 11, 87.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RArṇ, 11, 194.1 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /
RArṇ, 12, 160.1 gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /
RArṇ, 12, 266.1 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /
RArṇ, 16, 6.2 trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /
RArṇ, 16, 100.1 kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /
RArṇ, 16, 108.1 gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /