Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Carakasaṃhitā
Ca, Sū., 3, 5.2 manaḥśilāle gṛhadhūma elā kāsīsalodhrārjunamustasarjāḥ //
Ca, Sū., 3, 10.1 kuṣṭhāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakamustalodhrāḥ /
Mahābhārata
MBh, 5, 113, 2.2 yayātir vatsakāśīśa idaṃ vacanam abravīt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 23.1 ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam /
AHS, Cikitsitasthāna, 13, 37.1 vraṇaṃ mākṣikakāsīsasaindhavapratisāritam /
AHS, Cikitsitasthāna, 18, 26.2 bhallātakāsthi kāsīsaṃ lepo bhindyācchilām api //
AHS, Cikitsitasthāna, 19, 67.1 mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ /
AHS, Cikitsitasthāna, 19, 71.1 guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ /
AHS, Cikitsitasthāna, 19, 73.1 maricaṃ tamālapattraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam /
AHS, Utt., 2, 73.1 kāsīsarocanātutthamanohvālarasāñjanaiḥ /
AHS, Utt., 9, 23.1 sūkṣmaiḥ saindhavakāsīsamanohvākaṇatārkṣyajaiḥ /
AHS, Utt., 11, 5.2 saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ //
AHS, Utt., 11, 7.1 triphalākṣaudrakāsīsasaindhavaiḥ pratisārayet /
AHS, Utt., 16, 41.1 jātīmukulakāsīsasaindhavair mūtrapeṣitaiḥ /
AHS, Utt., 22, 21.1 hiṅgukaṭphalakāsīsasvarjikākuṣṭhavellajam /
AHS, Utt., 22, 51.1 apakve tālupāke tu kāsīsakṣaudratārkṣyajaiḥ /
AHS, Utt., 24, 28.2 pracchāya gāḍhaṃ kāsīsamanohvātutthakoṣaṇaiḥ //
AHS, Utt., 25, 49.1 jātīmukulakāsīsamanohvālapurāgnikaiḥ /
AHS, Utt., 32, 13.1 dhānyāmlasiktau kāsīsapaṭolīrocanātilaiḥ /
AHS, Utt., 34, 51.2 jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ //
AHS, Utt., 34, 55.2 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī //
Suśrutasaṃhitā
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 37, 14.2 kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā //
Su, Sū., 37, 16.2 jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm //
Su, Sū., 37, 19.1 kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye /
Su, Sū., 37, 27.1 kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā /
Su, Sū., 37, 31.1 kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā /
Su, Sū., 38, 37.1 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti //
Su, Cik., 1, 96.2 kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet //
Su, Cik., 1, 97.2 kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām //
Su, Cik., 1, 103.1 kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet /
Su, Cik., 2, 89.2 pṛthvīkā nimbapatrāṇi kāsīsaṃ tuttham eva ca //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 8, 40.1 kāsīsaṃ kāñcanaksīryau vargaḥ śodhana iṣyate /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 55.1 viṣalāṅgalavajrākhyakāsīsālamanaḥśilāḥ /
Su, Cik., 18, 54.2 kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete //
Su, Cik., 19, 17.1 medastataḥ samuddhṛtya dadyāt kāsīsasaindhave /
Su, Cik., 19, 45.2 svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam //
Su, Cik., 20, 21.2 kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ //
Su, Cik., 20, 23.1 kāsīsarocanaśilācūrṇair vā pratisāraṇam /
Su, Cik., 20, 24.2 kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ //
Su, Cik., 20, 59.1 kāsīsarocanātutthaharitālarasāñjanaiḥ /
Su, Cik., 25, 32.2 punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram //
Su, Utt., 11, 15.2 kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi //
Su, Utt., 12, 15.2 tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam //
Su, Utt., 12, 18.1 madhunā tārkṣyajaṃ vāpi kāsīsaṃ vā sasaindhavam /
Su, Utt., 12, 24.1 kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā /
Su, Utt., 12, 46.1 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra /
Su, Utt., 13, 7.1 svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ /
Su, Utt., 14, 4.1 kāsīsamāgadhīpuṣpanepālyelāyutena tu /
Su, Utt., 14, 9.1 triphalātutthakāsīsasaindhavaiśca rasakriyā /
Su, Utt., 15, 31.1 tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet /
Su, Utt., 17, 43.2 manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ //
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 18, 25.1 samudraphenakāsīsasrotojadadhimastubhiḥ /
Su, Utt., 50, 27.2 kharjūramadhyaṃ māgadhyaḥ kāśīśaṃ dadhināma ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 98.1 ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam /
AṣṭNigh, 1, 101.1 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 113.1 kāsīsaṃ dhātukāsīsaṃ kesaraṃ taptalomaśam /
DhanvNigh, Candanādivarga, 113.2 kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit //
DhanvNigh, Candanādivarga, 115.1 puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
Madanapālanighaṇṭu
MPālNigh, 4, 32.1 kāsīsaṃ dhātukāsīsaṃ khecaraṃ taptalomaśam /
MPālNigh, 4, 33.1 kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /
Rasahṛdayatantra
RHT, 7, 2.1 sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /
RHT, 18, 25.2 kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //
RHT, 18, 36.2 ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //
Rasamañjarī
RMañj, 3, 2.1 kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /
RMañj, 3, 85.0 sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RMañj, 3, 86.1 kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /
RMañj, 6, 224.1 sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca /
Rasaprakāśasudhākara
RPSudh, 1, 67.2 kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ //
RPSudh, 1, 92.1 kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ /
RPSudh, 6, 63.1 kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /
RPSudh, 6, 65.1 puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /
RPSudh, 6, 67.1 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /
RPSudh, 10, 15.1 turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /
Rasaratnasamuccaya
RRS, 2, 96.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /
RRS, 3, 1.1 gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /
RRS, 3, 52.0 kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //
RRS, 3, 54.1 puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
RRS, 3, 55.0 sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RRS, 3, 57.0 kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //
RRS, 3, 58.1 balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
RRS, 3, 58.1 balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
RRS, 6, 44.1 gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam /
RRS, 10, 91.2 paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //
Rasaratnākara
RRĀ, R.kh., 3, 16.1 sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /
RRĀ, R.kh., 4, 24.2 kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //
RRĀ, R.kh., 4, 25.1 kāśīśasyāsya bhāgena dātavyā phullatūrikā /
RRĀ, R.kh., 5, 2.1 kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /
RRĀ, Ras.kh., 2, 92.1 kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 97.2 tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam //
RRĀ, Ras.kh., 5, 29.2 nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi //
RRĀ, V.kh., 1, 57.1 gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /
RRĀ, V.kh., 3, 34.2 tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //
RRĀ, V.kh., 3, 66.3 kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //
RRĀ, V.kh., 7, 40.1 trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /
RRĀ, V.kh., 10, 61.1 vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam /
RRĀ, V.kh., 10, 74.2 tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //
RRĀ, V.kh., 11, 31.2 svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //
RRĀ, V.kh., 12, 6.1 kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /
RRĀ, V.kh., 12, 47.2 kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //
RRĀ, V.kh., 12, 78.2 vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //
RRĀ, V.kh., 13, 75.1 caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /
RRĀ, V.kh., 13, 101.1 trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam /
RRĀ, V.kh., 15, 11.1 śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /
RRĀ, V.kh., 15, 13.2 ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam //
RRĀ, V.kh., 19, 77.1 saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /
Rasendracintāmaṇi
RCint, 3, 36.1 kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /
RCint, 3, 62.1 svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /
RCint, 3, 71.2 tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //
RCint, 3, 226.2 kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //
RCint, 7, 110.0 sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RCint, 7, 111.1 kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /
RCint, 7, 120.0 jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //
Rasendracūḍāmaṇi
RCūM, 9, 26.2 paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //
RCūM, 11, 78.1 kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /
RCūM, 11, 78.3 vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //
RCūM, 11, 79.1 puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
RCūM, 11, 80.1 sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
RCūM, 11, 81.1 balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /
RCūM, 11, 81.1 balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /
RCūM, 15, 43.1 kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /
Rasendrasārasaṃgraha
RSS, 1, 115.1 kāśīśaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /
RSS, 1, 214.1 kāśīśe dhātukāśīśaṃ khecaraṃ dantarañjanam /
RSS, 1, 214.2 sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet //
RSS, 1, 215.1 kāśīśaṃ nirmalaṃ snigdhaṃ śvitranetrarujāpaham /
RSS, 1, 236.1 kaṃkuṣṭhaṃ gairikaṃ śaṃkhaṃ kāśīśaṃ ṭaṅgaṇaṃ tathā /
Rasādhyāya
RAdhy, 1, 61.2 kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /
RAdhy, 1, 61.3 kāsīsasya hy abhāvena dātavyā phullatūrikā //
RAdhy, 1, 188.1 sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /
Rasārṇava
RArṇ, 6, 97.1 kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /
RArṇ, 7, 16.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
RArṇ, 7, 81.0 kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //
RArṇ, 7, 82.1 kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /
RArṇ, 7, 126.2 kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca //
RArṇ, 9, 2.2 kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /
RArṇ, 9, 13.2 tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //
RArṇ, 11, 19.1 kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /
RArṇ, 11, 27.1 kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /
RArṇ, 11, 34.1 navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /
RArṇ, 11, 56.2 kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //
RArṇ, 11, 87.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RArṇ, 11, 194.1 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /
RArṇ, 12, 160.1 gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /
RArṇ, 12, 266.1 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /
RArṇ, 16, 6.2 trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /
RArṇ, 16, 100.1 kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /
RArṇ, 16, 108.1 gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /
Rājanighaṇṭu
RājNigh, 13, 3.1 sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /
RājNigh, 13, 77.1 kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam /
RājNigh, 13, 78.1 kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /
Ānandakanda
ĀK, 1, 2, 120.2 prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām //
ĀK, 1, 4, 62.1 kāsīsaṃ vijayā kanyā pātālagaruḍī kaṇā /
ĀK, 1, 4, 114.1 ṭaṅkaṇaṃ tuvarī sindhukāsīsaṃ ca samaṃ samam /
ĀK, 1, 4, 122.2 trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsaṭaṅkaṇam //
ĀK, 1, 4, 133.2 pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam //
ĀK, 1, 4, 140.1 kāsīsaṃ tuvarīṃ kṣiptvā pūrvābhiṣavayogataḥ /
ĀK, 1, 4, 145.2 nimbaṃ vacāṃ ca kāsīsaṃ caṇakāmlaṃ pṛthakpṛthak //
ĀK, 1, 4, 240.1 kāsīsaṃ pañcalavaṇaṃ mākṣīkaṃ gandhakaṃ tathā /
ĀK, 1, 4, 329.2 sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam //
ĀK, 1, 4, 340.2 trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam //
ĀK, 1, 4, 404.2 kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām //
ĀK, 1, 4, 406.1 suvarcalaṃ ca kāsīsaṃ yavakṣāraṃ ca ṭaṅkaṇam /
ĀK, 1, 4, 416.2 śilārucakamākṣīkagandhakāsīsaṭaṅkaṇaiḥ //
ĀK, 1, 4, 419.1 ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam /
ĀK, 1, 10, 7.2 bhūnāgatāpyakāsīsanṛpāvartābhragairikam //
ĀK, 1, 16, 77.2 kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā //
ĀK, 1, 23, 39.1 tintriṇīkṣārakāsīsasarjakṣārāḥ śilājatu /
ĀK, 1, 23, 236.1 kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet /
ĀK, 1, 23, 236.2 kāsīsasyāpyabhāve tu dātavyā phullatūrikā //
ĀK, 1, 23, 379.2 gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam //
ĀK, 1, 23, 468.2 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam //
ĀK, 2, 1, 5.2 kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ //
ĀK, 2, 1, 264.1 kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam /
ĀK, 2, 1, 265.1 kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /
ĀK, 2, 1, 265.2 kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha //
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 7, 56.1 nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā /
ĀK, 2, 8, 99.1 tālakāsīsasaurāṣṭrīmapāmārgasya bhasma ca /
ĀK, 2, 8, 216.1 vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 71.2 evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā //
ŚdhSaṃh, 2, 12, 191.1 nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 12.0 kāsīsaṃ puṣpakāsīsaṃ ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 13.0 kāsīsaṃ bhasmavadalpamṛt puṣpakāsīsaṃ tadbhedaḥ kiṃcit pītaḥ ṭaṅkaṇaṃ saubhāgyakṣāraḥ varāṭikā kapardikā śeṣaṃ prasiddham //
Bhāvaprakāśa
BhPr, 6, 8, 101.2 kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //
BhPr, 6, 8, 151.1 kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi /
BhPr, 6, 8, 152.1 kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /
BhPr, 7, 3, 238.1 kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 atha gairikakāsīsaṭaṅkaṇavarāṭakāśaṅkhatorīśodhanaṃ sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 3.0 gairikaṃ prasiddhaṃ kāsīsaṃ prasiddhaṃ ṭaṅkaṇaṃ kṣāraḥ varāṭikā śaṅkhaṃ torī sphaṭikā kaṅkuṣṭhaṃ cokaniryāsaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 58.1 kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā /
KaiNigh, 2, 59.1 kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 4.0 bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ //
MuA zu RHT, 3, 4.2, 11.1 kṣitikāsīsasāmudrasindhutryuṣaṇarājikaiḥ /
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 209.2 kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram //
RKDh, 1, 1, 237.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RKDh, 1, 5, 6.1 kāśīśatumbarusindhuṭaṃkaṇakṣārasaṃyutam /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 11.2 ghanasāraṃ ca kāśīśaṃ vacā nimbaṃ tathaiva ca //
RKDh, 1, 5, 84.1 rūkma coraṃ khagaṃ tutthaṃ kāsīsaṃ coramākṣikam /
RKDh, 1, 5, 99.2 atra khagaṃ kāsīsam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 5.2 kāsīsaṃ pañcalavaṇaṃ rājikā maricāni ca /
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 70.2, 3.0 pāṣāṇāḥ sphaṭikā mayūratutthakāsīsādayaḥ //
Rasasaṃketakalikā
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
Yogaratnākara
YRā, Dh., 52.2 kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham //