Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
Arthaśāstra
ArthaŚ, 14, 1, 9.1 śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadhūmo madanakodravapalālena hastikarṇapalāśapalālena vā pravātānuvāte praṇīto yāvaccarati tāvan mārayati //
Avadānaśataka
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
Carakasaṃhitā
Ca, Sū., 3, 15.2 granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 73.2 karañjakaravīrārkamālatīkakubhāsanāḥ //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Mahābhārata
MBh, 1, 31, 12.1 karavīraḥ puṣpadaṃṣṭra eḍako bilvapāṇḍukaḥ /
MBh, 1, 199, 42.2 karavīraiḥ pārijātair anyaiśca vividhair drumaiḥ //
MBh, 3, 155, 43.1 iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān /
MBh, 3, 220, 23.1 saṃtānakavanaiḥ phullaiḥ karavīravanair api /
MBh, 3, 296, 43.2 ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam /
MBh, 5, 101, 14.1 karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca /
MBh, 13, 80, 22.1 karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ /
Rāmāyaṇa
Rām, Ār, 71, 21.2 puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ //
Rām, Ki, 1, 35.2 mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ //
Rām, Su, 2, 10.2 asanān kovidārāṃśca karavīrāṃśca puṣpitān //
Rām, Su, 12, 26.2 nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ //
Rām, Yu, 4, 57.2 karavīrāṃśca timiśān bhañjanti sma plavaṃgamāḥ //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Amarakośa
AKośa, 2, 125.2 karavīre karīre tu krakaragranthilāv ubhau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 61.1 karavīranimbakuṭajācchamyākāccitrakācca mūlānām /
AHS, Cikitsitasthāna, 19, 62.1 śvetakaravīramūlaṃ kuṭajakarañjāt phalaṃ tvaco dārvyāḥ /
AHS, Utt., 24, 29.2 tathā lāṅgalikāmūlaiḥ karavīrarasena vā //
AHS, Utt., 28, 34.1 jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ /
AHS, Utt., 36, 70.2 karavīrārkakusumamūlalāṅgalikākaṇāḥ //
Daśakumāracarita
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
Kūrmapurāṇa
KūPur, 2, 18, 19.3 apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ //
Liṅgapurāṇa
LiPur, 1, 27, 36.1 karavīraiḥ sitaiścaiva mallikākamalotpalaiḥ /
LiPur, 1, 81, 12.2 śvetārkakarṇikāraiś ca karavīrairbakairapi //
LiPur, 1, 81, 36.1 karavīre gaṇādhyakṣo bake nārāyaṇaḥ svayam /
LiPur, 2, 6, 47.2 karavīro viśeṣeṇa nandyāvartamathāpi vā //
LiPur, 2, 52, 9.1 ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ /
Matsyapurāṇa
MPur, 13, 40.1 karavīre mahālakṣmīrumā devī vināyake /
MPur, 22, 75.1 tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā /
MPur, 57, 16.3 śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam //
MPur, 60, 38.2 kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam //
MPur, 60, 40.1 yathālābhaṃ praśastāni karavīraṃ ca sarvadā /
MPur, 75, 3.3 karavīreṇa raktena raktavastrayugena ca //
MPur, 81, 28.1 utpalaṃ karavīraṃ ca bāṇamamlānakuṅkumam /
MPur, 118, 21.2 tṛṇaśūnyaiḥ karavīrairaśokaiś cakramardanaiḥ //
Suśrutasaṃhitā
Su, Sū., 37, 12.1 śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ /
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Cik., 7, 23.2 pāṭalākaravīrāṇāṃ kṣāramevaṃ samācaret //
Su, Cik., 9, 54.1 saptaparṇakarañjārkamālatīkaravīrajam /
Su, Cik., 9, 60.2 saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā //
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 39.2 āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham //
Su, Cik., 19, 39.1 karavīrasya patrāṇi jātyāragvadhayostathā /
Su, Cik., 20, 26.2 mālatīkaravīrāgninaktamālavipācitam //
Su, Cik., 29, 6.1 pratānavāṃs tālavṛntaḥ karavīro 'ṃśavān api /
Su, Utt., 47, 31.2 hrīverapadmaparipelavasamprayuktaiḥ puṣpair vilipya karavīrajalodbhavaiśca //
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 317.2 karavīro 'śvamārastu bakulaṃ madyakesaram //
Garuḍapurāṇa
GarPur, 1, 50, 14.1 apāmārgaṃ ca bilvaṃ ca karavīraṃ ca dhāvane /
GarPur, 1, 72, 14.1 kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
GarPur, 1, 72, 16.2 rakṣaṇayau tathā tāmrau karavīrotpalāvubhau //
GarPur, 1, 117, 9.1 śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye /
GarPur, 1, 117, 9.2 gandhāśano ghṛtādyaiśca karavīrajaśodhanam //
Kālikāpurāṇa
KālPur, 54, 23.1 māghyaṃ kahlāravajrāṇi karavīrakuruṇṭakān /
KālPur, 54, 27.1 karavīrasya māghyasya sahasrāṇāṃ dadāti yaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 320.1 karavīro 'śvahā śvetapuṣpaḥ syācchvetakumbhakaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 13.1 karavīre kaṇavīraḥ śvetapuṣpo'śvamārakaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
Rasaratnasamuccaya
RRS, 10, 84.1 lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /
Rasaratnākara
RRĀ, R.kh., 5, 33.1 karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram /
RRĀ, V.kh., 2, 13.1 bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /
RRĀ, V.kh., 3, 12.1 karavīro'gnidamanī bṛhatī bhūmipāṭalī /
RRĀ, V.kh., 4, 90.2 lāṅgalī girikarṇyagniḥ karavīrajamūlakam /
RRĀ, V.kh., 16, 91.1 lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam /
RRĀ, V.kh., 16, 101.1 lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /
Rasendracintāmaṇi
RCint, 3, 128.2 karavīraṃ devadāru saralo rajanīdvayam //
Rasendracūḍāmaṇi
RCūM, 9, 13.1 lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /
Rasārṇava
RArṇ, 5, 34.1 snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /
RArṇ, 6, 11.2 yavaciñcāranālāmlakaravīrāruṇotpalaiḥ //
RArṇ, 6, 103.1 karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /
RArṇ, 8, 80.2 karavīraṃ devadāruṃ saralaṃ rajanīdvayam //
RArṇ, 11, 181.2 karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //
RArṇ, 15, 51.1 lāṅgalī karavīraṃ ca citrakaṃ girikarṇikā /
RArṇ, 15, 57.1 citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
RArṇ, 15, 148.2 kokilā karavīraṃ ca bījaṃ conmattakasya ca /
RArṇ, 17, 72.1 bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Kar., 1.1 caturdhā karavīro 'tha dhattūratritayaṃ tathā /
RājNigh, Kar., 10.1 karavīro mahāvīro hayamāro 'śvamārakaḥ /
RājNigh, Kar., 13.1 karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ /
RājNigh, Kar., 15.1 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
RājNigh, Miśrakādivarga, 43.1 snuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā /
Ānandakanda
ĀK, 1, 4, 356.2 gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ //
ĀK, 1, 4, 437.1 palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam /
ĀK, 1, 15, 536.2 karavīrastālavṛntaḥ pratānaśca gavīnasaḥ //
ĀK, 1, 22, 60.2 karavīrasya vandākaṃ pūrvāṣāḍhāsu sādhitam //
ĀK, 1, 24, 41.2 lāṅgalīṃ karavīraṃ ca citrakaṃ girikarṇikām //
ĀK, 1, 24, 140.1 kāṅkṣīlā karavīraṃ ca bījaṃ conmattakasya ca /
ĀK, 2, 8, 70.2 karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 12.0 hayāriḥ karavīraḥ vālukāyantragaṃ svedyamiti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 2.0 hayāriḥ karavīraḥ //
Haribhaktivilāsa
HBhVil, 1, 232.2 vilikhya mantraṃ taṃ mantrī prasūnaiḥ karavīrajaiḥ //
HBhVil, 2, 177.2 pūjākāle'sadālāpaḥ karavīrādipūjanam //
HBhVil, 3, 227.2 apāmārgaṃ ca bilvaṃ vā karavīraṃ viśeṣataḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 4.3 snuhyarkakaravīraṃ ca lāṅgalīkṣīrakandau //
MuA zu RHT, 18, 40.3, 4.0 pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 220.2 citrakaḥ karavīraśca sārivā kṣīriṇī viṣam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 179, 15.2 mallikākaravīraiśca raktapītaiḥ sitāsitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 8.1 karavīrais tato gatvā raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 198, 78.2 karavīre mahālakṣmī rūpādevī vināyake //
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 9, 55.2 svagṛhāvasthito raktaiḥ prasūnaiḥ karavīrajaiḥ /
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
Yogaratnākara
YRā, Dh., 380.2 karavīradvayaṃ netrarogakuṣṭhavraṇāpaham /