Occurrences

Āpastambagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āpastambagṛhyasūtra
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 7, 83.13 aśītirathasahasrāṇi ucchritachatradhvajapatākākiṅkiṇījālasamalaṃkṛtāni bodhisattvasya pṛṣṭhato 'nugacchanti sma /
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 212, 3.2 sainyasugrīvayuktena kiṅkiṇījālamālinā //
MBh, 1, 213, 41.1 rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām /
MBh, 2, 22, 17.1 taptacāmīkarābheṇa kiṅkiṇījālamālinā /
MBh, 2, 54, 4.3 sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ //
MBh, 3, 246, 31.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MBh, 4, 38, 31.1 suphalaścitrakośaśca kiṅkiṇīsāyako mahān /
MBh, 5, 138, 21.1 kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam /
MBh, 6, 19, 41.2 kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ //
MBh, 6, 92, 63.1 rathaiśca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ /
MBh, 7, 13, 57.1 sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat /
MBh, 7, 80, 26.2 kiṅkiṇīśatasaṃhrādo bhrājaṃścitre rathottame //
MBh, 7, 150, 11.1 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam /
MBh, 7, 162, 45.2 hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ //
MBh, 8, 7, 8.2 śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā //
MBh, 8, 10, 32.1 sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ /
MBh, 8, 14, 43.1 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān /
MBh, 8, 31, 50.1 sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ /
MBh, 9, 22, 12.2 rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ /
MBh, 9, 24, 14.1 te śūrāḥ kiṅkiṇījālaiḥ samāchannā babhāsire /
MBh, 13, 53, 30.1 kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ /
MBh, 13, 62, 46.1 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca /
MBh, 13, 70, 22.1 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca /
Rāmāyaṇa
Rām, Su, 3, 7.1 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām /
Rām, Su, 7, 48.1 kiṅkiṇījālasaṃkāśāstā hemavipulāmbujāḥ /
Rām, Su, 12, 39.2 kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat //
Rām, Yu, 57, 40.2 hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam //
Rām, Yu, 62, 41.2 dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam //
Rām, Yu, 90, 5.1 tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ /
Rām, Yu, 109, 24.1 prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam /
Rām, Utt, 13, 5.2 vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā //
Amarakośa
AKośa, 2, 375.1 haṃsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 83.1 iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ /
Kūrmapurāṇa
KūPur, 2, 39, 99.1 kāñcanena vimānena kiṅkiṇījālamālinā /
Liṅgapurāṇa
LiPur, 1, 44, 21.1 staṃbhaiś ca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
LiPur, 1, 71, 123.2 kiṅkiṇībhir anekābhir haimairaśvatthapatrakaiḥ //
LiPur, 1, 76, 18.1 kāñcanena vimānena kiṅkiṇījālamālinā /
LiPur, 1, 76, 50.2 śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam //
LiPur, 2, 41, 5.1 vṛṣāṅkaṃ kārayettatra kiṅkiṇīvalayāvṛtam /
LiPur, 2, 47, 20.2 kiṅkiṇīravakopetaṃ tālavīṇāravairapi //
Matsyapurāṇa
MPur, 89, 10.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MPur, 130, 18.1 kiṅkiṇījālaśabdāni gandhavanti mahānti ca /
MPur, 148, 49.1 grasanasya ratho yuktāṃ kiṅkiṇījālamālinām /
MPur, 148, 54.2 jambhakaḥ kiṅkiṇījālamālamuṣṭraṃ samāsthitaḥ //
MPur, 153, 73.1 patākinā rathenājau kiṅkiṇījālamālinā /
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 173, 3.1 kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 25.1 strībhiḥ kāmagāyanena kiṅkiṇījālamālinā /
Bījanighaṇṭu
BījaN, 1, 16.2 nādabindusamāyuktaḥ kiṅkiṇībījam uttamam drīṃ //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
Rasārṇava
RArṇ, 18, 223.0 puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam /
Rājanighaṇṭu
RājNigh, Prabh, 154.2 piṇḍarohiṇakaḥ pūtaḥ kiṅkiṇī ca tripañcadhā //
Skandapurāṇa
SkPur, 23, 14.1 stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
Ānandakanda
ĀK, 1, 2, 200.2 pūrṇapātraṃ sūkṣmadaṇḍaṃ dvinetraṃ kiṅkiṇīsrajam //
ĀK, 1, 3, 38.2 kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam //
ĀK, 1, 11, 29.2 ardhayojanavistīrṇahemakiṅkiṇimaṇḍitam //
ĀK, 1, 21, 13.1 nāgayajñopavītaṃ ca kiṅkiṇīmuṇḍamālinam /
ĀK, 1, 21, 18.1 kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam /
Āryāsaptaśatī
Āsapt, 2, 85.1 āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām /
Śyainikaśāstra
Śyainikaśāstra, 6, 4.1 kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ /
Haribhaktivilāsa
HBhVil, 5, 190.1 jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 86.1 ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 5.2 kiṃkiṇījālamuktābhiḥ svarṇaghaṇṭāsamāvṛtām //
SkPur (Rkh), Revākhaṇḍa, 83, 82.1 kiṅkaṇījālaśobhāḍhyaṃ vimānaṃ tatra cāgatam /
SkPur (Rkh), Revākhaṇḍa, 142, 86.1 vimānenārkavarṇena kiṃkiṇījālamālinā /
SkPur (Rkh), Revākhaṇḍa, 159, 97.2 vimānenārkavarṇena kiṃkiṇīśataśobhinā //