Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 2, 101.2 yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat //
MBh, 2, 47, 10.1 te vairāmāḥ pāradāśca vaṅgāśca kitavaiḥ saha /
MBh, 2, 52, 9.2 tān drakṣyase kitavān saṃniviṣṭān ityāgato 'haṃ nṛpate tajjuṣasva //
MBh, 2, 52, 12.2 ke tatrānye kitavā dīvyamānā vinā rājño dhṛtarāṣṭrasya putraiḥ /
MBh, 2, 52, 14.2 mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro 'tra santi /
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 52, 37.2 sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām //
MBh, 2, 53, 3.1 na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha /
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 53, 7.1 idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha /
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 58, 19.2 kitavā yāni dīvyantaḥ pralapantyutkaṭā iva //
MBh, 2, 60, 7.2 gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja /
MBh, 2, 61, 1.2 bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira /
MBh, 2, 61, 22.2 samāhūtena kitavair āsthito draupadīpaṇaḥ //
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 2, 68, 26.2 śakuniṃ cākṣakitavaṃ sahadevo haniṣyati //
MBh, 3, 35, 2.2 tan mā śaṭhaḥ kitavaḥ pratyadevīt suyodhanārthaṃ subalasya putraḥ //
MBh, 3, 49, 32.2 āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ //
MBh, 3, 67, 9.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 72, 18.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 4, 63, 30.2 na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam //
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 38, 40.1 yatra strī yatra kitavo yatra bālo 'nuśāsti ca /
MBh, 5, 38, 42.1 yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ /
MBh, 6, 15, 65.2 duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 18, 13.2 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ //
MBh, 6, 102, 7.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 6, 114, 76.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 7, 6, 7.1 sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāśca sarvaśaḥ /
MBh, 7, 20, 46.1 tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ /
MBh, 7, 33, 20.1 gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā /
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 11, 24, 25.2 kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam //
MBh, 12, 82, 11.1 so 'haṃ kitavamāteva dvayor api mahāmune /
MBh, 12, 89, 13.2 kuśīlavāḥ sakitavā ye cānye kecid īdṛśāḥ //
MBh, 12, 162, 10.1 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā /
MBh, 13, 24, 31.1 avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik /
MBh, 13, 90, 6.1 kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ /