Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rājanighaṇṭu
Āryāsaptaśatī
Bhāvaprakāśa
Rasasaṃketakalikā

Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
Atharvaveda (Paippalāda)
AVP, 4, 9, 5.2 tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu //
Atharvaveda (Śaunaka)
AVŚ, 7, 50, 1.2 evāham adya kitavān akṣair badhyāsam aprati //
AVŚ, 7, 109, 3.2 tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavam randhayantu //
Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 11.0 yuvānastasyāṃ kitavāḥ kalahinaḥ pramāyukā bhavanti //
Ṛgveda
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 10, 34, 3.2 aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam //
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
ṚV, 10, 34, 7.2 kumāradeṣṇā jayataḥ punarhaṇo madhvā saṃpṛktāḥ kitavasya barhaṇā //
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 68.0 tikakitavādibhyo dvandve //
Mahābhārata
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 2, 101.2 yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat //
MBh, 2, 47, 10.1 te vairāmāḥ pāradāśca vaṅgāśca kitavaiḥ saha /
MBh, 2, 52, 9.2 tān drakṣyase kitavān saṃniviṣṭān ityāgato 'haṃ nṛpate tajjuṣasva //
MBh, 2, 52, 12.2 ke tatrānye kitavā dīvyamānā vinā rājño dhṛtarāṣṭrasya putraiḥ /
MBh, 2, 52, 14.2 mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro 'tra santi /
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 52, 37.2 sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām //
MBh, 2, 53, 3.1 na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha /
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 53, 7.1 idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha /
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 58, 19.2 kitavā yāni dīvyantaḥ pralapantyutkaṭā iva //
MBh, 2, 60, 7.2 gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja /
MBh, 2, 61, 1.2 bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira /
MBh, 2, 61, 22.2 samāhūtena kitavair āsthito draupadīpaṇaḥ //
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 2, 68, 26.2 śakuniṃ cākṣakitavaṃ sahadevo haniṣyati //
MBh, 3, 35, 2.2 tan mā śaṭhaḥ kitavaḥ pratyadevīt suyodhanārthaṃ subalasya putraḥ //
MBh, 3, 49, 32.2 āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ //
MBh, 3, 67, 9.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 72, 18.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 4, 63, 30.2 na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam //
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 38, 40.1 yatra strī yatra kitavo yatra bālo 'nuśāsti ca /
MBh, 5, 38, 42.1 yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ /
MBh, 6, 15, 65.2 duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 18, 13.2 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ //
MBh, 6, 102, 7.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 6, 114, 76.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 7, 6, 7.1 sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāśca sarvaśaḥ /
MBh, 7, 20, 46.1 tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ /
MBh, 7, 33, 20.1 gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā /
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 11, 24, 25.2 kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam //
MBh, 12, 82, 11.1 so 'haṃ kitavamāteva dvayor api mahāmune /
MBh, 12, 89, 13.2 kuśīlavāḥ sakitavā ye cānye kecid īdṛśāḥ //
MBh, 12, 162, 10.1 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā /
MBh, 13, 24, 31.1 avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik /
MBh, 13, 90, 6.1 kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ /
Manusmṛti
ManuS, 3, 151.1 jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā /
ManuS, 3, 159.1 pitrā vivadamānaś ca kitavo madyapas tathā /
ManuS, 9, 221.1 kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān /
ManuS, 9, 254.1 utkocakāś copadhikā vañcakāḥ kitavās tathā /
Amarakośa
AKośa, 2, 126.1 unmattaḥ kitavo dhūrto dhattūraḥ kanakāhvayaḥ /
Amaruśataka
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 209.2 kā hi durlabham ātmānaṃ kitavaiḥ paribhāvayet //
BKŚS, 23, 28.2 vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape //
BKŚS, 23, 35.1 sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ /
BKŚS, 23, 44.2 pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ //
BKŚS, 23, 46.1 na ca dyūtakalānyatra kitavebhyaḥ prakāśyate /
BKŚS, 23, 62.2 lakṣam ekena pātena jitaḥ sa kitavādhamaḥ //
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
BKŚS, 23, 67.1 māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam /
BKŚS, 25, 82.1 ahaṃ ca kitavaḥ pānthaḥ saṃbhāvyāvinayākrṭiḥ /
Daśakumāracarita
DKCar, 2, 2, 98.1 ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave //
DKCar, 2, 2, 304.1 tadasāv aśaṅkiṣṭa nikṛṣṭāśayaḥ kitavaḥ //
DKCar, 2, 3, 168.1 amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam kitava na sādhayāmi te saundaryam //
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 426.1 madyapastrīvyasanināṃ kitavānāṃ tathaiva ca /
KātySmṛ, 1, 942.1 athavā kitavo rājñe dattvā bhāgaṃ yathoditam /
KātySmṛ, 1, 946.1 mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasvinām /
Matsyapurāṇa
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
Meghadūta
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Nāradasmṛti
NāSmṛ, 2, 1, 141.1 stenāḥ sāhasikāś caṇḍāḥ kitavā vadhakās tathā /
NāSmṛ, 2, 1, 160.2 mattonmattapramattārtakitavagrāmayājakāḥ //
NāSmṛ, 2, 17, 3.2 jayaṃ tasyāparasyāhuḥ kitavasya parājayam //
NāSmṛ, 2, 17, 4.1 kitaveṣv eva tiṣṭheyuḥ kitavāḥ saṃśayaṃ prati /
NāSmṛ, 2, 17, 4.1 kitaveṣv eva tiṣṭheyuḥ kitavāḥ saṃśayaṃ prati /
NāSmṛ, 2, 17, 5.1 aśuddhaḥ kitavo nānyad āśrayed dyūtamaṇḍalam /
NāSmṛ, 2, 19, 2.2 utkoṭakāḥ sāhasikāḥ kitavāḥ paṇyayoṣitaḥ //
Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Viṣṇusmṛti
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 70.1 strībālavṛddhakitavamattonmattābhiśastakāḥ /
YāSmṛ, 2, 199.2 gṛhṇīyād dhūrtakitavād itarād daśakaṃ śatam //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 5.1 sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam /
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 11, 16, 31.1 vyavasāyinām ahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ /
Bhāratamañjarī
BhāMañj, 13, 1479.2 dadarśa mithunaṃ ṣaṭ ca devinaḥ kitavān pathi //
BhāMañj, 13, 1482.2 ṛtavaḥ ṣaṭ ca kitavāste nṛṇāṃ karmasākṣiṇaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 70.2 gaṇahāsaḥ kopanakaḥ kitavaḥ phalacorakaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 42.2 nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet //
Gītagovinda
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
GītGov, 8, 18.2 mama adya prakhyātapraṇayabharabhaṅgena kitava tvadālokaḥ śokād api kim api lajjām janayati //
Kathāsaritsāgara
KSS, 1, 6, 26.2 ityādikaitavair dyūtam astuvan kitavāḥ kvacit //
KSS, 5, 1, 65.2 dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram //
Kālikāpurāṇa
KālPur, 55, 78.1 abhiśaptamaputraṃ ca sāvadyaṃ kitavaṃ tathā /
Rājanighaṇṭu
RājNigh, Kar., 17.1 dhattūraḥ kitavo dhūrta unmattaḥ kanakāhvayaḥ /
RājNigh, 12, 134.2 capalaḥ kitavo dhūrtaḥ paṭur nīco niśācaraḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 1.2 palāśike śaṭī lākṣā kitavaś corake śaṭhe //
Āryāsaptaśatī
Āsapt, 2, 28.2 abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ //
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 96.1 ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi /
Āsapt, 2, 115.2 kanakābhidhānasārā vītarasā kitavakalikeyam //
Āsapt, 2, 120.1 upacārānunayās te kitavasyopekṣitāḥ sakhīvacasā /
Āsapt, 2, 157.1 kitava prapañcitā sā bhavatā mandākṣamandasañcārā /
Āsapt, 2, 599.1 sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam /
Āsapt, 2, 600.2 śārīva kitava bhavatānukūlitā pātitākṣeṇa //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 112.1 niśācaro dhanaharaḥ kitavo gaṇahāsaḥ /
Rasasaṃketakalikā
RSK, 5, 18.1 mūlena patreṇa phalena vāpi vyoṣānvitā yā kitavodbhavena /