Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 61.1 sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 1.0 yānam ārohantyāṃ sukiṃśukaṃ śalmalim ity etām ṛcaṃ japet //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
HirGS, 2, 16, 5.1 kiṃśukānyājyena saṃyujya juhoti /
HirGS, 2, 16, 11.1 nātra kiṃśukahomaḥ //
Kauśikasūtra
KauśS, 10, 3, 1.0 sukiṃśukaṃ rukmaprastaraṇam iti yānam ārohayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Mānavagṛhyasūtra
MānGS, 1, 13, 6.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Vārāhagṛhyasūtra
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
Āpastambagṛhyasūtra
ĀpGS, 18, 6.1 pārvaṇavad ājyabhāgānte sthālīpākāddhutvāñjalinottaraiḥ pratimantraṃ kiṃśukāni juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 13.0 sukiṃśukam iti ratham ārohantyām //
Ṛgveda
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Arthaśāstra
ArthaŚ, 2, 17, 10.1 kiṃśukakusumbhakuṅkumānāṃ puṣpam //
Carakasaṃhitā
Ca, Cik., 1, 3, 15.2 krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca //
Ca, Cik., 1, 3, 33.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
Mahābhārata
MBh, 1, 116, 3.9 tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.12 bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ //
MBh, 3, 61, 3.1 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ /
MBh, 3, 61, 38.1 kiṃśukāśokabakulapuṃnāgair upaśobhitam /
MBh, 3, 103, 11.2 nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ //
MBh, 3, 155, 46.3 śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā //
MBh, 3, 264, 32.2 śuśubhāte tadā vīrau puṣpitāviva kiṃśukau //
MBh, 4, 22, 20.1 ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ /
MBh, 4, 53, 51.2 śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ //
MBh, 5, 180, 31.2 babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ //
MBh, 6, 43, 13.2 vasante puṣpaśabalau puṣpitāviva kiṃśukau //
MBh, 6, 44, 43.3 aśobhanta mahārāja puṣpitā iva kiṃśukāḥ //
MBh, 6, 48, 50.2 virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ //
MBh, 6, 49, 23.2 vasantasamaye rājan puṣpitāviva kiṃśukau //
MBh, 6, 97, 15.3 puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ //
MBh, 6, 106, 34.2 vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva //
MBh, 7, 14, 23.2 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 18, 14.2 aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ //
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 47, 4.2 babhūvatur mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 71, 17.2 rejatuḥ samare rājan puṣpitāviva kiṃśukau //
MBh, 7, 71, 18.2 aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ //
MBh, 7, 83, 20.2 śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ //
MBh, 7, 99, 10.2 aśobhata mahārāja kiṃśukair iva puṣpitaiḥ //
MBh, 7, 111, 22.2 vyabhrājetāṃ mahārāja puṣpitāviva kiṃśukau //
MBh, 7, 137, 9.2 supuṣpau puṣpasamaye puṣpitāviva kiṃśukau //
MBh, 7, 143, 18.2 kiṃśukāviva cotphullau vyakāśetāṃ raṇājire //
MBh, 8, 9, 25.2 rarāja samare rājan sapatra iva kiṃśukaḥ //
MBh, 8, 10, 10.2 rarāja samare rājan sapuṣpa iva kiṃśukaḥ //
MBh, 8, 20, 16.2 virejatur mahārāja puṣpitāv iva kiṃśukau //
MBh, 8, 40, 29.2 vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ //
MBh, 9, 8, 24.2 dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ //
MBh, 9, 11, 15.2 prekṣaṇīyatarāvāstāṃ puṣpitāviva kiṃśukau //
MBh, 9, 15, 57.1 puṣpitāviva rejāte vane śalmalikiṃśukā /
MBh, 9, 25, 12.2 vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ //
MBh, 9, 56, 3.4 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 9, 57, 31.2 dadṛśāte himavati puṣpitāviva kiṃśukau //
MBh, 12, 160, 60.2 samākīrṇā mahābāho śailair iva sakiṃśukaiḥ //
MBh, 13, 31, 40.2 apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ //
MBh, 13, 53, 43.2 dadṛśāte mahārāja puṣpitāviva kiṃśukau //
Manusmṛti
ManuS, 8, 246.1 sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān /
Rāmāyaṇa
Rām, Ay, 50, 6.2 svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye //
Rām, Ār, 14, 18.2 dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ //
Rām, Ki, 1, 34.2 niṣpattraiḥ sarvato ramyaiḥ pradīpā iva kiṃśukaiḥ //
Rām, Ki, 1, 40.2 śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā /
Rām, Su, 13, 8.1 karṇikāraiḥ kusumitaiḥ kiṃśukaiśca supuṣpitaiḥ /
Rām, Yu, 35, 9.2 tāvubhau ca prakāśete puṣpitāviva kiṃśukau //
Rām, Yu, 55, 22.2 nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ //
Rām, Yu, 60, 34.2 tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ //
Rām, Yu, 62, 19.2 rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ //
Rām, Yu, 67, 33.2 babhūvatur dāśarathī puṣpitāviva kiṃśukau //
Rām, Yu, 76, 28.2 sapuṣpāviva niṣpattrau vane śālmalikiṃśukau //
Rām, Yu, 92, 7.2 dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ //
Amarakośa
AKośa, 2, 78.2 palāśe kiṃśukaḥ parṇo vātapoto 'tha vetase //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 25.2 ekāṅgaśophe varṣābhūkaravīrakakiṃśukaiḥ //
AHS, Utt., 11, 22.1 sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ /
AHS, Utt., 22, 35.2 lodhramustamiśiśreṣṭhātārkṣyapattaṅgakiṃśukaiḥ //
AHS, Utt., 25, 8.1 mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ /
AHS, Utt., 39, 97.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 41.1 ā mūlaśikharaṃ phullās tilakāśokakiṃśukāḥ /
BKŚS, 25, 84.2 ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī //
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
Kirātārjunīya
Kir, 16, 52.2 mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā //
Kāvyālaṃkāra
KāvyAl, 2, 92.1 kiṃśukavyapadeśena tarumāruhya sarvataḥ /
Kūrmapurāṇa
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
KūPur, 2, 33, 20.1 alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
Liṅgapurāṇa
LiPur, 1, 49, 62.2 sūryasya kiṃśukavane tathā rudragaṇasya ca //
Matsyapurāṇa
MPur, 118, 9.2 mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ //
MPur, 150, 237.1 cakampe māruteneva noditaḥ kiṃśukadrumaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 27.2 kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ //
Su, Sū., 29, 64.2 śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam //
Su, Sū., 46, 197.2 karañjakiṃśukāriṣṭaphalaṃ jantupramehanut //
Su, Sū., 46, 288.2 kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.1 ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 86.2 palāśaḥ kiṃśuko vātarodho brahmataruḥ paṭuḥ //
AṣṭNigh, 1, 212.1 mandāraḥ pāribhadrāhvo jñeyaḥ kaṇṭakīkiṃśukaḥ /
Bhāratamañjarī
BhāMañj, 1, 1353.1 vikośakiṃśukāśokatulāṃ sarve yayurdrumāḥ /
BhāMañj, 6, 353.2 vātenonmathitaḥ śailādutphulla iva kiṃśukaḥ //
Garuḍapurāṇa
GarPur, 1, 70, 7.2 bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ //
Gītagovinda
GītGov, 1, 35.1 mṛgamadasaurabharabhasavaśaṃvadanavadalamālatamāle yuvajanahṛdayavidāraṇamanasijanakharucikiṃśukajāle //
Hitopadeśa
Hitop, 0, 38.2 vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 75.1 palāśe kiṃśukaḥ parṇaḥ [... au3 Zeichenjh] stripattrakaḥ /
Rasaratnasamuccaya
RRS, 10, 89.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
Rasaratnākara
RRĀ, V.kh., 2, 13.2 kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā //
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 6, 9.2 śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //
RRĀ, V.kh., 6, 26.1 śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
RRĀ, V.kh., 10, 17.1 śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /
RRĀ, V.kh., 13, 32.3 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //
RRĀ, V.kh., 13, 52.2 sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //
Rasendracintāmaṇi
RCint, 3, 128.1 mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam /
Rasendracūḍāmaṇi
RCūM, 9, 24.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
Rasendrasārasaṃgraha
RSS, 1, 100.2 haṃsapadī vyāghrapādī kiṃśukabhallātakendravāruṇikāḥ //
RSS, 1, 330.1 kiṃśukaḥ kāśmarī viśvam agnimanthas trikaṇṭakaḥ /
Rasārṇava
RArṇ, 5, 39.3 kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā //
RArṇ, 8, 76.1 vāsakena vibhītena śākakiṃśukaśigrubhiḥ /
RArṇ, 8, 80.1 mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam /
RArṇ, 9, 6.1 ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /
RArṇ, 12, 328.1 nicule kakubhe caiva kiṃśuke madhuke'pi vā /
RArṇ, 17, 58.2 śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //
RArṇ, 17, 60.1 daradaṃ kiṃśukarasaṃ raktacitrakameva ca /
RArṇ, 17, 87.2 mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //
RArṇ, 17, 133.1 śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /
Ratnadīpikā
Ratnadīpikā, 3, 7.1 dāḍimaṃ kiṃśukābhaṃ ca kṣatriyaṃ kuruvindakam /
Rājanighaṇṭu
RājNigh, Kar., 1.2 kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā //
RājNigh, Kar., 36.1 palāśaḥ kiṃśukaḥ parṇo vātapotho 'tha yājñikaḥ /
RājNigh, Kar., 39.1 kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ //
RājNigh, Miśrakādivarga, 66.1 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
RājNigh, Ekārthādivarga, Ekārthavarga, 11.1 kapikacchur ātmaguptā vātapothastu kiṃśuke /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 53.2 kiṃśuke pravarau khyātau ārūke parikīrtitāḥ //
Skandapurāṇa
SkPur, 13, 116.1 cīruvākavighuṣṭāni kiṃśukānāṃ vanāni ca /
Ānandakanda
ĀK, 1, 4, 445.1 śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm /
ĀK, 1, 15, 17.2 prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam //
ĀK, 1, 15, 182.2 pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā //
ĀK, 1, 23, 526.2 nicule kakubhe caiva kiṃśuke madhuke'pi vā //
ĀK, 2, 1, 125.1 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 3.0 kiṃśukaḥ palāśaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.0 śukatuṇḍakiṃśukābhaṃ chede raktaṃ tathā mṛdusnigdham //
Mugdhāvabodhinī
MuA zu RHT, 5, 7.2, 9.2 dāḍimaṃ kiṃśukaṃ caiva bandhūkaṃ ca kusumbhakam /
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 11, 7.2, 1.1 raktagaṇaṃ dāḍimakiṃśukādikaṃ vā pītagaṇaṃ yathā /
MuA zu RHT, 11, 7.2, 1.2 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
Rasasaṃketakalikā
RSK, 5, 26.2 kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām //
Rasataraṅgiṇī
RTar, 2, 7.1 muṣkakṣāro yavakṣāraḥ kiṃśukakṣāra eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 37.1 sarvaṃ kiṃśukaparṇābhaṃ prajvalaccaiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 60, 14.1 jambīrairarjunaiḥ kubjaiḥ śamīkesarakiṃśukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 32.1 kiṃśukāśokabahale jambīrapanasākule /