Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Śukasaptati
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 22.2 dyāvāpṛthivī pakṣasī ṛtavo 'bhīśavo 'ntardeśāḥ kiṃkarā vāk parirathyam //
Mahābhārata
MBh, 1, 2, 97.2 sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam //
MBh, 1, 166, 18.2 rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā //
MBh, 2, 3, 16.4 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat /
MBh, 2, 3, 25.2 sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ //
MBh, 2, 3, 33.3 aṣṭau tāni sahasrāṇi kiṃkarā nāma rākṣasāḥ /
MBh, 2, 4, 1.2 bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ /
MBh, 2, 43, 6.1 jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam /
MBh, 2, 44, 8.1 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ /
MBh, 2, 46, 31.1 klinnavastrasya ca jale kiṃkarā rājacoditāḥ /
MBh, 3, 8, 16.1 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 4, 65, 14.1 enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā /
MBh, 5, 137, 14.1 nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ /
MBh, 8, 34, 20.2 kiṃkarodyatadaṇḍena mṛtyunāpi vrajed raṇam //
MBh, 9, 31, 47.2 vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam //
MBh, 12, 16, 26.2 vayaṃ te kiṃkarāḥ pārtha vāsudevaśca vīryavān //
MBh, 12, 124, 9.2 kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā //
MBh, 12, 234, 19.2 kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
MBh, 13, 14, 169.1 dundubhiśca tato divyastāḍito devakiṃkaraiḥ /
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
MBh, 14, 62, 15.1 rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ /
MBh, 14, 64, 5.3 kiṃkarāṇāṃ tataḥ paścāccakāra balim uttamam //
MBh, 14, 73, 32.2 tava sma kiṃkarāḥ sarve sarve ca vaśagāstava //
MBh, 15, 1, 22.2 kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā //
MBh, 16, 2, 15.2 vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat //
Rāmāyaṇa
Rām, Bā, 3, 22.2 rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam //
Rām, Bā, 26, 23.2 ime sma paramodāra kiṃkarās tava rāghava //
Rām, Bā, 30, 4.1 imau svo muniśārdūla kiṃkarau samupasthitau /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ki, 39, 5.2 koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ //
Rām, Su, 40, 23.1 ātmanaḥ sadṛśāñ śūrān kiṃkarānnāma rākṣasān /
Rām, Su, 40, 24.1 teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām /
Rām, Su, 40, 34.1 sa hatvā rākṣasān vīraḥ kiṃkarānmārutātmajaḥ /
Rām, Su, 40, 35.2 nihatān kiṃkarān sarvān rāvaṇāya nyavedayan //
Rām, Su, 41, 1.1 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ /
Rām, Su, 42, 18.1 jambumāliṃ ca nihataṃ kiṃkarāṃśca mahābalān /
Rām, Su, 43, 5.1 jananyastāstatasteṣāṃ viditvā kiṃkarān hatān /
Rām, Su, 46, 7.1 nihatāḥ kiṃkarāḥ sarve jambumālī ca rākṣasaḥ /
Rām, Su, 56, 96.2 rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ //
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 61, 53.2 hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvatakiṃkarāṃśca //
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 41, 14.2 rāmasyābhyavahārārthaṃ kiṃkarāstūrṇam āharan //
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Rām, Utt, 83, 8.2 ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ //
Rām, Utt, 99, 10.2 savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ //
Agnipurāṇa
AgniPur, 9, 17.1 hatvā tu kiṅkarān sarvān sapta mantrisutānapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 28.2 ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 120.1 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ /
BKŚS, 5, 33.2 sakiṃkaragaṇaṃ prahvaḥ praṇamāmi dhanādhipam //
BKŚS, 22, 143.1 taṃ dṛṣṭvā vikṛtākāraṃ jitaśaṃkarakiṃkaram /
BKŚS, 24, 72.2 sa yasya kiṃkaras tasya kiṃkarā sakalā purī //
BKŚS, 24, 73.2 na hy anālocyakartāraḥ kiṃkarā bhavatām iti //
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
Daśakumāracarita
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
Kumārasaṃbhava
KumSaṃ, 6, 62.2 viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu //
Liṅgapurāṇa
LiPur, 1, 44, 11.1 kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ /
LiPur, 1, 53, 52.2 paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ //
LiPur, 1, 102, 6.2 yasya vai devadevasya vayaṃ kiṅkaravādinaḥ //
Matsyapurāṇa
MPur, 49, 66.2 are pāpā durācārā bhavitāro'sya kiṃkarāḥ /
MPur, 148, 27.1 abhavankiṃkarāstasya lokapālāśca sarvaśaḥ /
MPur, 148, 82.1 caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ /
MPur, 150, 30.1 yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha /
MPur, 150, 30.2 tatastāṃ nihatāṃ dṛṣṭvā ghorāṃ kiṃkaravāhinīm //
MPur, 150, 31.2 grasanastu samālokya tāṃ kiṃkaramayīṃ camūm //
MPur, 150, 36.2 apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca //
MPur, 150, 38.1 kāṃścidutthāya muṣṭibhirjaghne kiṃkarasaṃśrayān /
MPur, 150, 38.2 sa tu kiṃkarayuddhena grasanaḥ śramamāptavān //
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 432.2 kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ //
MPur, 157, 18.2 dattaste kiṃkaro devi mayā māyāśatairyutaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 198.2 asibhiḥ śātayiṣyanti balino yamakiṃkarāḥ //
Viṣṇupurāṇa
ViPur, 1, 19, 10.3 krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān //
ViPur, 1, 19, 12.1 tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ /
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 5, 29, 33.2 preṣayāmāsa govindaḥ sadyo narakakiṃkaraiḥ //
ViPur, 5, 31, 13.1 kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam /
ViPur, 5, 33, 7.1 vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā /
ViPur, 6, 5, 42.1 kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ /
ViPur, 6, 5, 44.1 yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam /
Viṣṇusmṛti
ViSmṛ, 43, 37.1 parānnapānaṃ lipsantas tāḍyamānāś ca kiṃkaraiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 21.1 vijñāya tāvuttamagāyakiṅkarāvabhyutthitaḥ sādhvasavismṛtakramaḥ /
BhāgPur, 4, 16, 17.2 prajāsu pitṛvatsnigdhaḥ kiṅkaro brahmavādinām //
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 6, 27.2 salokāl lokapālān naḥ pāhi vaikuṇṭhakiṃkarān //
Kathāsaritsāgara
KSS, 3, 4, 276.2 senāpatiniyuktena kiṃkareṇa samaṃ yayau //
KSS, 3, 4, 326.2 vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 199.1 duḥsaho nārako vahnir duḥsahā yamakiṅkarāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.2 kiṅkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
Rasahṛdayatantra
RHT, 1, 7.2 vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām //
Rasārṇava
RArṇ, 3, 18.2 tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
Skandapurāṇa
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 23, 3.1 kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ /
Tantrāloka
TĀ, 8, 35.1 te hāṭakavibhoragre kiṅkarā vividhātmakāḥ /
Śukasaptati
Śusa, 23, 13.2 rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ //
Abhinavacintāmaṇi
ACint, 1, 15.2 mārayaty āśu jantūnāṃ sa vaidyo yamakiṃkaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 51.1 iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān /
Haribhaktivilāsa
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
Haṃsadūta
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Kokilasaṃdeśa
KokSam, 1, 2.2 atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 20.2 jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja //
SkPur (Rkh), Revākhaṇḍa, 85, 37.1 phalāni ca vicitrāṇi cakhāda saha kiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 49.2 gṛhyatāṃ gṛhyatāmeṣa ityuktāstena kiṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 127.1 puṣpavṛṣṭiṃ tato devā vyamuñcan saha kiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 29.1 tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 33.1 tena te kiṃkarāḥ sarve yamena saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 209, 70.1 gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 75.2 itthaṃbhūtena mārgeṇa sa gīto yamakiṃkaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 80.1 ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 95.2 iti te vacanaṃ śrutvā kiṃkarās taṃ nigṛhya ca //
SkPur (Rkh), Revākhaṇḍa, 209, 102.1 evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale /
Uḍḍāmareśvaratantra
UḍḍT, 2, 48.1 yena vijñānamātreṇa loko bhavati kiṃkaraḥ /
UḍḍT, 2, 49.2 niyataṃ kiṃkaro bhūtvā yāvajjīvaṃ sa tiṣṭhati //
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //