Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Sarvadarśanasaṃgraha
Śukasaptati
Abhinavacintāmaṇi
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 166, 18.2 rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā //
MBh, 2, 4, 1.2 bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 12, 234, 19.2 kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
Rāmāyaṇa
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Rām, Utt, 83, 8.2 ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 120.1 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ /
BKŚS, 24, 72.2 sa yasya kiṃkaras tasya kiṃkarā sakalā purī //
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
Daśakumāracarita
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
Matsyapurāṇa
MPur, 157, 18.2 dattaste kiṃkaro devi mayā māyāśatairyutaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 17.2 prajāsu pitṛvatsnigdhaḥ kiṅkaro brahmavādinām //
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.2 kiṅkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
Śukasaptati
Śusa, 23, 13.2 rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ //
Abhinavacintāmaṇi
ACint, 1, 15.2 mārayaty āśu jantūnāṃ sa vaidyo yamakiṃkaraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 48.1 yena vijñānamātreṇa loko bhavati kiṃkaraḥ /
UḍḍT, 2, 49.2 niyataṃ kiṃkaro bhūtvā yāvajjīvaṃ sa tiṣṭhati //