Occurrences

Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Aṣṭasāhasrikā
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
Mahābhārata
MBh, 12, 314, 4.2 kiṃnarāṇāṃ samūhaiśca bhṛṅgarājaistathaiva ca //
MBh, 13, 14, 35.2 gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra //
MBh, 13, 87, 4.2 piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā //
Manusmṛti
ManuS, 3, 196.2 suparṇakiṃnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ //
Rāmāyaṇa
Rām, Ār, 63, 6.2 āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca //
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane //
Kumārasaṃbhava
KumSaṃ, 1, 8.2 udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum //
Kūrmapurāṇa
KūPur, 1, 21, 43.2 rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī //
Liṅgapurāṇa
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 58, 11.1 gandharvavidyādharakinnarāṇām īśaṃ punaś citrarathaṃ cakāra /
LiPur, 2, 3, 70.1 tato gandharvasaṃghāśca kinnarāṇāṃ tathaiva ca /
Matsyapurāṇa
MPur, 8, 6.2 gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra //
MPur, 23, 39.1 vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena /
MPur, 117, 8.4 upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit //
MPur, 150, 189.1 trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām /
Garuḍapurāṇa
GarPur, 1, 15, 29.2 kinnarāṇāṃ patiścaiva dvijānāṃ patiruttamaḥ //
GarPur, 1, 15, 58.2 kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 76.2 kinnarāṇāṃ ca sādhyānāṃ guhyakānāṃ ca rakṣasām //