Occurrences

Aṣṭasāhasrikā
Saundarānanda
Amarakośa
Liṅgapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bījanighaṇṭu
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
Saundarānanda
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
Amarakośa
AKośa, 1, 82.1 syāt kiṃnaraḥ kimpuruṣas turaṃgavadano mayuḥ /
Liṅgapurāṇa
LiPur, 1, 82, 56.1 vīṇājñaḥ kinnaraścaiva surasenaḥ pramardanaḥ /
Viṣṇupurāṇa
ViPur, 4, 22, 4.1 tasmātsahadevaḥ sahadevādbṛhadaśvastatsūnurbhānurathas tasya ca pratītāśvastasyāpi supratīkastataśca marudevastataḥ sunakṣatrastasmātkinnaraḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 108.2 kiṃnarastu kiṃpuruṣasturaṃgavadano mayuḥ //
Bījanighaṇṭu
BījaN, 1, 65.2 aurasādhike 'ṃśukādyā ca dhūminy asau kiṃnaraḥ smṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 141, 6.3 manudevaḥ sunakṣatraḥ kinnaraś cāntarikṣakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /