Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Mṛgendraṭīkā
Skandapurāṇa

Mahābhārata
MBh, 1, 49, 3.2 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me /
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 165, 1.2 kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 3, 147, 2.1 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ /
MBh, 5, 131, 16.2 dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi //
MBh, 5, 131, 17.2 vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi //
MBh, 17, 2, 24.2 kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha //
Rāmāyaṇa
Rām, Ay, 10, 34.2 tasyaiva tvam anarthāya kiṃnimittam ihodyatā //
Rām, Ay, 16, 17.2 kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe //
Rām, Ay, 32, 17.1 tān uvāca tato rājā kiṃnimittam idaṃ bhayam /
Rām, Ār, 16, 16.2 iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ //
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 57, 12.1 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram /
Rām, Ār, 64, 5.1 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā /
Rām, Ki, 8, 40.2 kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ //
Rām, Su, 40, 6.1 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 224.2 udvigna iva vicchāyaḥ kiṃnimittaṃ bhavān iti //
BKŚS, 22, 185.1 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ /
BKŚS, 23, 71.2 bhūtalaṃ yūyam āyātāḥ kiṃnimittaṃ tripiṣṭapāt //
BKŚS, 27, 9.1 kiṃnimittam api brahman brahmadattaḥ prajeśvaraḥ /
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
Matsyapurāṇa
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 1.1, 3.0 āha kiṃnimittāsyotpādakādipravṛttiḥ kiṃprayojanā vā //
Viṣṇupurāṇa
ViPur, 1, 11, 35.2 nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate //
ViPur, 1, 16, 6.1 kiṃnimittam asau śastrair vikṣato ditijair mune /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.12 śāstraṃ punaḥ kiṃnimittam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
Skandapurāṇa
SkPur, 1, 24.2 kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //