Occurrences

Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Mṛgendraṭīkā
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Kauśikasūtradārilabhāṣya

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
Carakasaṃhitā
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Si., 12, 53.1 rogāṃsteṣāṃ cikitsāṃ ca sa kimarthaṃ na budhyate /
Mahābhārata
MBh, 1, 78, 9.9 rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ /
MBh, 1, 91, 10.4 kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ //
MBh, 1, 94, 55.3 tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ /
MBh, 1, 96, 53.49 anyasaktaṃ kimarthaṃ tvam ātmānam avadaḥ purā /
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 208, 5.2 tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ //
MBh, 1, 208, 13.2 kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā //
MBh, 1, 210, 6.2 kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta //
MBh, 1, 220, 1.2 kimarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 220, 9.1 kimartham āvṛtā lokā mamaite tapasārjitāḥ /
MBh, 3, 13, 67.2 kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām //
MBh, 3, 72, 7.1 kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ /
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 102, 16.2 kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha /
MBh, 3, 106, 9.2 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam /
MBh, 3, 110, 7.1 kimarthaṃ ca bhayācchakras tasya bālasya dhīmataḥ /
MBh, 3, 121, 22.3 kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ //
MBh, 3, 128, 10.2 tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija //
MBh, 3, 135, 10.3 kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata //
MBh, 3, 146, 75.2 kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ //
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ /
MBh, 3, 163, 22.2 mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā //
MBh, 3, 186, 127.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha /
MBh, 3, 235, 2.2 kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ //
MBh, 3, 248, 14.2 kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam //
MBh, 3, 278, 4.3 kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi //
MBh, 3, 281, 63.2 suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ /
MBh, 5, 192, 23.2 kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram //
MBh, 9, 30, 16.1 suyodhana kimartho 'yam ārambho 'psu kṛtastvayā /
MBh, 9, 37, 38.2 harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama /
MBh, 12, 316, 27.2 anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase //
Rāmāyaṇa
Rām, Ār, 32, 2.2 kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram //
Rām, Su, 21, 15.2 kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame //
Rām, Su, 36, 36.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 36, 38.2 kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān //
Rām, Su, 36, 40.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Yu, 13, 20.1 kimarthaṃ no naravyāghra na rociṣyati rāghava /
Rām, Yu, 27, 8.2 kimarthaṃ pratidāsyāmi rāghavasya bhayād aham //
Amaruśataka
AmaruŚ, 1, 18.1 kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
Divyāvadāna
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Kūrmapurāṇa
KūPur, 1, 16, 6.1 kimarthamāgato brahman svayaṃ devaḥ pitāmahaḥ /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 1, 34, 11.2 kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ //
Matsyapurāṇa
MPur, 50, 40.2 prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ /
MPur, 72, 9.1 brahmankimarthametatte hāsyamākasmikaṃ kṛtam /
MPur, 103, 19.2 ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā /
MPur, 109, 5.2 kimarthamalpayogena bahu dharmaṃ praśaṃsasi /
MPur, 170, 27.2 kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 4.0 kimarthamiti cet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.8 kimarthaṃ tad ucyate //
Viṣṇupurāṇa
ViPur, 1, 15, 29.2 avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama //
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
Vetālapañcaviṃśatikā
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 8, 2.0 kimartho 'yaṃ saṃskāraḥ //