Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 60, 7.3 pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā /
MBh, 1, 60, 7.5 siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgāstathā //
MBh, 2, 10, 22.13 drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram /
MBh, 2, 25, 1.3 deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam //
MBh, 3, 102, 20.1 manuṣyoragagandharvayakṣakimpuruṣās tathā /
MBh, 3, 140, 5.2 tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ //
MBh, 3, 145, 13.2 tathā kimpuruṣaiścaiva gandharvaiś ca samantataḥ //
MBh, 3, 151, 8.1 sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā /
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 155, 84.2 dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha //
MBh, 3, 156, 16.2 dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa //
MBh, 3, 259, 33.2 gandharvayakṣānugato rakṣaḥkimpuruṣaiḥ saha //
MBh, 3, 265, 3.1 devadānavagandharvayakṣakimpuruṣair yudhi /
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 7, 170, 2.2 aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam //
MBh, 12, 163, 5.2 ekākī vyadravat tatra vane kiṃpuruṣo yathā //
MBh, 12, 200, 25.2 gāśca kiṃpuruṣānmatsyān audbhidāṃśca vanaspatīn //
MBh, 14, 90, 36.1 sa kiṃpuruṣagītaiśca kiṃnarair upaśobhitaḥ /