Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 52.0 kiṃpuruṣe me rodaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
Mahābhārata
MBh, 1, 60, 7.3 pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā /
MBh, 1, 60, 7.5 siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgāstathā //
MBh, 2, 10, 22.13 drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram /
MBh, 2, 25, 1.3 deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam //
MBh, 3, 102, 20.1 manuṣyoragagandharvayakṣakimpuruṣās tathā /
MBh, 3, 140, 5.2 tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ //
MBh, 3, 145, 13.2 tathā kimpuruṣaiścaiva gandharvaiś ca samantataḥ //
MBh, 3, 151, 8.1 sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā /
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 155, 84.2 dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha //
MBh, 3, 156, 16.2 dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa //
MBh, 3, 259, 33.2 gandharvayakṣānugato rakṣaḥkimpuruṣaiḥ saha //
MBh, 3, 265, 3.1 devadānavagandharvayakṣakimpuruṣair yudhi /
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 7, 170, 2.2 aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam //
MBh, 12, 163, 5.2 ekākī vyadravat tatra vane kiṃpuruṣo yathā //
MBh, 12, 200, 25.2 gāśca kiṃpuruṣānmatsyān audbhidāṃśca vanaspatīn //
MBh, 14, 90, 36.1 sa kiṃpuruṣagītaiśca kiṃnarair upaśobhitaḥ /
Rāmāyaṇa
Rām, Utt, 79, 23.2 striyaḥ kimpuruṣānnāma bhartṝn samupalapsyatha //
Rām, Utt, 80, 1.1 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā /
Saundarānanda
SaundĀ, 4, 10.1 bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau /
Amarakośa
AKośa, 1, 82.1 syāt kiṃnaraḥ kimpuruṣas turaṃgavadano mayuḥ /
Kumārasaṃbhava
KumSaṃ, 1, 14.1 yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kiṃpuruṣāṅganānām /
KumSaṃ, 3, 33.2 svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu //
KumSaṃ, 3, 38.2 puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe //
KumSaṃ, 6, 39.2 yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ //
Kūrmapurāṇa
KūPur, 1, 38, 27.1 nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ /
KūPur, 1, 38, 29.2 hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu //
KūPur, 1, 43, 11.1 bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
KūPur, 1, 45, 7.1 tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ /
KūPur, 1, 45, 44.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
KūPur, 1, 49, 9.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
Liṅgapurāṇa
LiPur, 1, 47, 4.1 jyeṣṭho nābhir iti khyātastasya kiṃpuruṣo 'nujaḥ /
LiPur, 1, 47, 7.1 hemakūṭaṃ tu yadvarṣaṃ dadau kiṃpuruṣāya saḥ /
LiPur, 1, 47, 13.2 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca //
LiPur, 1, 49, 7.2 hemakūṭaṃ paraṃ tasmānnāmnā kiṃpuruṣaṃ smṛtam //
LiPur, 1, 52, 33.1 daśavarṣasahasrāṇi sthitiḥ kiṃpuruṣe nṛṇām /
LiPur, 1, 63, 67.2 vānarāḥ kiṃnarāścaiva ye ca kiṃpuruṣās tathā //
LiPur, 1, 65, 22.1 ikṣvākoraśvamedhena ilā kiṃpuruṣo 'bhavat /
LiPur, 1, 65, 22.2 ilā kiṃpuruṣatve ca sudyumna iti cocyate //
LiPur, 1, 92, 20.2 kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ //
LiPur, 1, 102, 20.1 yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ /
Matsyapurāṇa
MPur, 12, 10.2 dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam //
MPur, 12, 11.2 ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat //
MPur, 12, 16.1 ilaḥ kimpuruṣatve ca sudyumna iti cocyate /
MPur, 113, 29.1 hemakūṭaṃ paraṃ tasmānnāmnā kimpuruṣaṃ smṛtam /
MPur, 114, 59.2 yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca /
MPur, 114, 62.3 jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ //
MPur, 114, 63.1 daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā /
MPur, 114, 64.1 varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ /
MPur, 114, 64.2 tasya kimpuruṣāḥ sarve pibanto rasamuttamam //
MPur, 114, 66.1 tataḥ paraṃ kimpuruṣāddharivarṣaṃ pracakṣate /
MPur, 121, 71.2 kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati //
MPur, 161, 15.2 dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 16.1 nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ /
ViPur, 2, 1, 18.1 hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ /
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 2, 13.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
ViPur, 2, 2, 51.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 4, 37.2 tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
ViPur, 3, 1, 12.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
Abhidhānacintāmaṇi
AbhCint, 2, 5.2 kiṃpuruṣā mahoragā gandharvāścāntarā amī //
AbhCint, 2, 104.1 kailāsaukā yakṣadhananidhikiṃpuruṣeśvarāḥ /
AbhCint, 2, 108.2 kiṃnarastu kiṃpuruṣasturaṃgavadano mayuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 12.2 kimpuruṣādīni varṣāṇi vijitya jagṛhe balim //
BhāgPur, 2, 10, 38.1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
BhāgPur, 3, 20, 45.1 sa kiṃnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ /
BhāgPur, 4, 6, 31.2 prāptaṃ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam //
BhāgPur, 11, 14, 6.1 kiṃdevāḥ kiṃnarā nāgā rakṣaḥkimpuruṣādayaḥ /
BhāgPur, 11, 16, 29.2 kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ //
Garuḍapurāṇa
GarPur, 1, 54, 12.1 nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ /
GarPur, 1, 55, 2.1 tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ /
Ānandakanda
ĀK, 1, 11, 32.2 gāyatkinnaragandharvaistathā kiṃpuruṣairyutam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 77.1 vidyādharāṇāṃ rājan kimpuruṣāṇāṃ tathaiva ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 14.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 12, 13.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //