Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 10, 27, 8.2 havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte //
ṚV, 10, 27, 12.1 kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa /