Occurrences

Cakra (?) on Suśr
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasendracintāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Aitareyabrāhmaṇa
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
Atharvaprāyaścittāni
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 10, 7, 8.2 kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva //
AVŚ, 10, 7, 8.2 kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva //
AVŚ, 10, 7, 9.1 kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya /
AVŚ, 10, 7, 9.1 kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya /
AVŚ, 10, 7, 9.2 ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
Jaiminīyabrāhmaṇa
JB, 1, 80, 22.0 athaitarhi yāvad eva kiyac ca dadati //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 2, 251, 3.0 tad āhuḥ kiyad ita svargo loka iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 16.0 yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti //
Taittirīyasaṃhitā
TS, 6, 2, 4, 27.0 kiyad vo dāsyāma iti //
Vaitānasūtra
VaitS, 7, 3, 5.2 havā idaryo abhitaḥ samāyan kiyad āsu svapatiś chandayāta ity udgātāram //
Āpastambaśrautasūtra
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Ṛgveda
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 10, 27, 8.2 havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte //
ṚV, 10, 27, 12.1 kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa /
Aṣṭasāhasrikā
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
Carakasaṃhitā
Ca, Sū., 17, 3.1 kiyantaḥ śirasi proktā rogā hṛdi ca dehinām /
Lalitavistara
LalVis, 3, 19.2 iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti /
LalVis, 6, 40.7 bhagavānāha tena hi tvaṃ brahman upadarśaya taṃ daśamāsikaṃ bodhisattvaparibhogaṃ jñāsyanti kiyatsaṃskṛtamiti //
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 60.17 nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti /
LalVis, 12, 60.26 kiyantyetāni paramāṇurajāṃsi ityāha /
LalVis, 12, 95.2 kiyadvibhūṣito bālaḥ pāpacārī na śobhate //
Mahābhārata
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 107, 3.3 kiyatā caiva kālena teṣām āyuśca kiṃ param //
MBh, 3, 157, 1.3 kiyantaṃ kālam avasan parvate gandhamādane //
MBh, 3, 186, 127.2 kiyantaṃ ca tvayā kālam iha stheyam ariṃdama //
MBh, 5, 111, 6.2 vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati //
MBh, 5, 195, 7.2 kālena kiyatā śatrūn kṣapayer iti saṃyuge //
MBh, 8, 28, 63.1 kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ /
MBh, 12, 331, 17.1 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃśca saḥ /
MBh, 13, 71, 9.1 kiyat kālaṃ pradānasya dātā ca phalam aśnute /
MBh, 14, 27, 3.3 girayaḥ parvatāścaiva kiyatyadhvani tad vanam //
MBh, 15, 1, 3.1 kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ /
MBh, 15, 36, 4.1 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ /
MBh, 18, 2, 26.2 kiyad adhvānam asmābhir gantavyam idam īdṛśam //
MBh, 18, 5, 4.2 svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me //
Rāmāyaṇa
Rām, Ay, 86, 8.2 ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me //
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
Bhallaṭaśataka
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
Bodhicaryāvatāra
BoCA, 5, 12.1 kiyato mārayiṣyāmi durjanān gaganopamān /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 68.2 mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti //
BKŚS, 8, 52.2 kiyanto vātahariṇā yuṣmābhir nihatā iti //
BKŚS, 18, 366.1 mama tv āsīt pratijñāyāḥ kiyatsampāditaṃ mayā /
BKŚS, 20, 402.1 prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syāt kiyān iti /
BKŚS, 22, 35.1 tayoktaṃ dvyaṅgulaprajñā jānīyur vā striyaḥ kiyat /
BKŚS, 22, 56.2 teṣām api paricchinnaḥ pāṭhakālaḥ kiyān api //
Daśakumāracarita
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
DKCar, 2, 8, 150.0 kiyatyavajñā soḍhavyā //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 2, 190.0 sa tenābhihitaḥ bho puruṣa kiyatā mūlyena dīyate pañcabhiḥ kārṣāpaṇaśataiḥ //
Divyāv, 2, 205.0 te ūcuḥ kiyatā mūlyena dīyate sa āha kārṣāpaṇasahasreṇa //
Divyāv, 2, 335.0 tataḥ pṛcchati bhoḥ puruṣa kiyatprabhūtaṃ paṇyamānītam //
Divyāv, 2, 474.0 kiyaddūramitaḥ śrāvastī sātirekam yojanaśatam //
Divyāv, 2, 488.0 kiyaddūre bhadanta sūrpārakaṃ nagaram sātirekam ānanda yojanaśatam //
Divyāv, 4, 57.0 kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram //
Divyāv, 4, 57.0 kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram //
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Harivaṃśa
HV, 13, 3.1 kiyanto vai pitṛgaṇāḥ kasmiṃl loke ca te gaṇāḥ /
Harṣacarita
Harṣacarita, 1, 38.1 kiyaddūraṃ vā cakṣurīkṣate //
Harṣacarita, 1, 134.1 uttamānāṃ ca cirantanatā janayatyanujīvinyapi jane kiyanmātramapi mandākṣam //
Kumārasaṃbhava
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 36.1 kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ /
KāvyAl, 2, 36.2 svādupākaphalānamrāḥ kiyanto vādhvaśākhinaḥ //
KāvyAl, 3, 51.2 kiyadudghaṭṭitajñebhyaḥ śakyaṃ kathayituṃ mayā //
KāvyAl, 6, 47.2 hāriṇī tanuratyantaṃ kiyanna harate manaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 97.2 kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca /
KūPur, 1, 49, 3.1 kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai /
Laṅkāvatārasūtra
LAS, 2, 51.2 kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ //
LAS, 2, 51.2 kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ //
LAS, 2, 75.1 prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati /
LAS, 2, 76.1 sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati /
LAS, 2, 77.1 karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā /
LAS, 2, 79.2 indriye indriye kyanto romakūpe bhruvoḥ kati //
Liṅgapurāṇa
LiPur, 2, 5, 104.2 kiyanto bāhavastasya kanye brūhi yathātatham //
Matsyapurāṇa
MPur, 2, 1.3 bhagavankiyadbhirvarṣairbhaviṣyatyantarakṣayaḥ //
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 113, 1.3 kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ //
MPur, 164, 7.1 kiyatā caiva kālena śete vai puruṣottamaḥ /
MPur, 164, 7.2 kiyantaṃ vā svapiti ca ko'sya kālasya saṃbhavaḥ //
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 166, 21.2 asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 18, 5.0 āha kiyantaṃ kālaṃ paribhavādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 4, 9, 18.0 āha bahuvacanaprayogāt saṃdehaḥ atha kiyatāṃ yantrāṇām //
PABh zu PāśupSūtra, 5, 12, 5.0 kiyatā kālenāsya te guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 44, 5.0 āha kiyantaṃ kālaṃ bhagavānasya śivo bhavati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 55.2, 1.2 kiyantaṃ kālaṃ puruṣo duḥkhaṃ prāpnotīti tad vivinakti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.13 śakyo hi kiyatā prāyaścittena parihartum /
STKau zu SāṃKār, 3.2, 1.12 katamāḥ punaḥ prakṛtivikṛtayaḥ kiyatyaśceti /
STKau zu SāṃKār, 3.2, 1.19 atha kā vikṛtiḥ kiyatī ceti /
Viṣṇupurāṇa
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 5, 22, 15.2 tasyāripakṣakṣapaṇe kiyānudyamavistaraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
Śatakatraya
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 3, 16, 37.2 kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas tatrāsmadīyavimṛśena kiyān ihārthaḥ //
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
Bhāratamañjarī
BhāMañj, 5, 230.1 yoddhārastatra ke prāptāḥ kiyacca vipulaṃ balam /
BhāMañj, 5, 662.1 kālena kiyatā sainyaṃ pāṇḍūnāṃ sāgaropamam /
BhāMañj, 5, 666.3 kālena kiyatā tāsāṃ kṣayaṃ phalguṇa manyase //
BhāMañj, 13, 887.2 anayā sarvagāminyā kiyanto na viḍambitāḥ //
Garuḍapurāṇa
GarPur, 1, 47, 40.2 kiyanto yeṣu cādhārā nirādhārāśca kecana //
Gītagovinda
GītGov, 6, 4.2 patati padāni kiyanti calantī //
Hitopadeśa
Hitop, 1, 84.8 tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ /
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 2, 31.4 tatra karapattradāryamāṇaikastambhasya kiyad dūrasphāṭitasya kāṣṭhakhaṇḍadvayamadhye kīlakaḥ sūtradhāreṇa nihitaḥ /
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 89.1 tatas tau saṃjīvakaṃ kiyad dūre saṃsthāpya piṅgalakasamīpaṃ gatau /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 3, 26.7 sa kiyad dūraṃ gatvā punar āgatya paryaṅkatale svagṛhe nibhṛtaṃ sthitaḥ /
Kathāsaritsāgara
KSS, 1, 2, 17.1 sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati /
KSS, 1, 3, 49.1 kiyadetaddhanaṃ puṃsastatastau samavocatām /
KSS, 1, 6, 28.1 arthaiḥ saṃyamavān arthān prāpnoti kiyad adbhutam /
KSS, 1, 6, 142.1 śikṣamāṇaḥ prayatnena kālena kiyatā pumān /
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 4, 1, 81.2 satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat //
KSS, 4, 2, 213.1 utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat /
KSS, 5, 1, 171.2 evam eva bhavadgehe bhokṣyate ca kiyanmayā //
KSS, 5, 1, 221.2 kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ //
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 189.1 kalau pāpaṃ kiyanmātraṃ hatyāsteyādisambhavam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 2.0 tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 7.0 gatāsavo'pi hi kecana calatsaṃdhayaḥ soṣmāṇaśca kiyantaṃ kālamupalabhyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 2.0 kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā //
Narmamālā
KṣNarm, 1, 39.2 hyaḥ kiyanto mayā dattāḥ prāyasthā vijayeśvare //
KṣNarm, 2, 24.1 kiyanto 'dya mṛtāḥ kutra pṛcchanniti muhurmuhuḥ /
KṣNarm, 3, 93.1 aho nu kāladaurātmyādghoratā kiyatī kaleḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 5.3, 1.0 darśayannāha darśayannāha sa ete tarhi āha āha kiyantaṃ śukrībhavati cātretyādi //
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 8, 152.1 vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /
RCint, 8, 157.2 kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
Rājanighaṇṭu
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
RājNigh, Pānīyādivarga, 49.0 taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat //
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Śālyādivarga, 4.2 tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti //
RājNigh, Rogādivarga, 60.1 aṣṭāṅgajñaḥ suvaidyo hi kiyaddhīno yathāṅgataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 14.2 napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat /
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
Sūryaśatakaṭīkā
Tantrāloka
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 6, 33.2 kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake //
TĀ, 7, 26.2 jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 10.2 kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ /
Ānandakanda
ĀK, 1, 15, 331.3 kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā //
ĀK, 1, 21, 1.3 tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Śār., 1, 153.2, 8.0 atha kiyantaṃ kālamiyaṃ bhrāntyā yutotpadyate ityāha yāvad ityādi //
Śukasaptati
Śusa, 4, 6.20 tatastayā pṛṣṭaḥ śuka āha mantriṇoktam kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe /
Śusa, 5, 15.3 rājeti kiyatī mātrā dhīmatāmapramādinām //
Haribhaktivilāsa
HBhVil, 3, 36.2 smaraṇasya tu māhātmyam adhunā likhyate kiyat //
HBhVil, 3, 128.2 bhedaḥ kalpyeta sāmānyaviśeṣābhyāṃ tayoḥ kiyān //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 4, 20.2, 4.0 kiyanmānaṃ satvaṃ patati bahalaṃ bahu anyavidheradhikam //
MuA zu RHT, 5, 58.2, 18.0 kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 19, 15.2, 3.0 punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 9.0 vālukābhiḥ kiyān bhāgaḥ pūrayitavya ityapekṣāyāmāha tadbhāṇḍamiti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 13.0 atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti //
Rasasaṃketakalikā
RSK, 4, 1.1 kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 2.0 kiyaccirotpannaḥ sa bhikṣavastathāgato 'bhūt //
SDhPS, 11, 196.2 samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ /
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 3.2 śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.1 kiyatyaḥ saritāṃ koṭyo narmadāṃ samupāsate /
SkPur (Rkh), Revākhaṇḍa, 46, 13.1 sa evamandhakas tatra kiyantaṃ kālamāvasat /
SkPur (Rkh), Revākhaṇḍa, 84, 15.1 vilīnaṃ pārtha kālena kiyateśaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 1.3 kiyanmātraṃ muniśreṣṭha tanme brūhi kṛpānidhe //
Sātvatatantra
SātT, 9, 43.3 viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi /
Yogaratnākara
YRā, Dh., 238.2 baddho bhavati kiyadbhirdivasaiḥ puṣpaprabhāveṇa //