Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhadrabāhucarita
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasasaṃketakalikā

Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
Carakasaṃhitā
Ca, Sū., 17, 3.1 kiyantaḥ śirasi proktā rogā hṛdi ca dehinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 68.2 mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti //
BKŚS, 8, 52.2 kiyanto vātahariṇā yuṣmābhir nihatā iti //
Harivaṃśa
HV, 13, 3.1 kiyanto vai pitṛgaṇāḥ kasmiṃl loke ca te gaṇāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 36.1 kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ /
KāvyAl, 2, 36.2 svādupākaphalānamrāḥ kiyanto vādhvaśākhinaḥ //
Kūrmapurāṇa
KūPur, 1, 49, 3.1 kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai /
Laṅkāvatārasūtra
LAS, 2, 75.1 prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati /
LAS, 2, 76.1 sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati /
LAS, 2, 77.1 karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā /
LAS, 2, 79.2 indriye indriye kyanto romakūpe bhruvoḥ kati //
Liṅgapurāṇa
LiPur, 2, 5, 104.2 kiyanto bāhavastasya kanye brūhi yathātatham //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
Śatakatraya
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhāratamañjarī
BhāMañj, 13, 887.2 anayā sarvagāminyā kiyanto na viḍambitāḥ //
Garuḍapurāṇa
GarPur, 1, 47, 40.2 kiyanto yeṣu cādhārā nirādhārāśca kecana //
Kathāsaritsāgara
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 5, 1, 221.2 kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 2.0 kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā //
Narmamālā
KṣNarm, 1, 39.2 hyaḥ kiyanto mayā dattāḥ prāyasthā vijayeśvare //
KṣNarm, 2, 24.1 kiyanto 'dya mṛtāḥ kutra pṛcchanniti muhurmuhuḥ /
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
Rasasaṃketakalikā
RSK, 4, 1.1 kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /