Occurrences

Pañcaviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Śukasaptati
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Carakasaṃhitā
Ca, Cik., 3, 211.2 guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī //
Lalitavistara
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 1, 2, 107.1 mahādevena yuddhaṃ ca kirātavapuṣā saha /
MBh, 1, 67, 20.5 mūkāścaiva kirātāśca kubjā vāmanakaiḥ saha /
MBh, 1, 165, 36.1 puṇḍrān kirātān dramiḍān siṃhalān barbarāṃstathā /
MBh, 2, 4, 22.1 jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ /
MBh, 2, 4, 22.4 kirātarājaśca tathā vaṅgeśaḥ sahapuṇḍrakaḥ /
MBh, 2, 4, 23.1 kirātarājaḥ sumanā yavanādhipatistathā /
MBh, 2, 13, 19.1 vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ /
MBh, 2, 23, 19.1 sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo 'bhavat /
MBh, 2, 27, 13.2 kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ //
MBh, 2, 48, 8.3 phalamūlāśanā ye ca kirātāścarmavāsasaḥ //
MBh, 3, 40, 5.1 kirātaveṣapracchannaḥ strībhiścānu sahasraśaḥ /
MBh, 3, 40, 11.2 kirātarūpī sahasā vārayāmāsa śaṃkaraḥ //
MBh, 3, 40, 13.1 kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ /
MBh, 3, 40, 17.2 kirātaveṣapracchannaṃ strīsahāyam amitrahā /
MBh, 3, 40, 21.1 ityuktaḥ pāṇḍaveyena kirātaḥ prahasann iva /
MBh, 3, 40, 26.1 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat /
MBh, 3, 40, 43.1 kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ /
MBh, 3, 40, 43.3 prajahāra durādharṣe kirātasamarūpiṇi //
MBh, 3, 40, 44.2 kirātarūpī bhagavān ardayāmāsa phalgunam //
MBh, 3, 40, 45.2 pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ //
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 40, 47.2 pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt //
MBh, 3, 48, 20.2 pahlavān daradān sarvān kirātān yavanāñśakān //
MBh, 3, 88, 17.2 kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam //
MBh, 3, 141, 25.1 kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam /
MBh, 3, 163, 21.1 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ /
MBh, 3, 163, 41.1 hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ /
MBh, 3, 174, 11.2 vihṛtya māsaṃ sukhino badaryāṃ kirātarājño viṣayaṃ subāhoḥ //
MBh, 5, 19, 15.1 tasya cīnaiḥ kirātaiśca kāñcanair iva saṃvṛtam /
MBh, 5, 62, 21.1 vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram /
MBh, 5, 62, 26.1 tataḥ kirātāstad dṛṣṭvā prārthayanto mahīpate /
MBh, 5, 196, 7.2 śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 10, 49.2 puṇḍrā bhārgāḥ kirātāśca sudoṣṇāḥ pramudāstathā //
MBh, 6, 10, 55.2 kirātā barbarāḥ siddhā videhāstāmraliṅgakāḥ //
MBh, 6, 10, 67.2 aupakāśca kaliṅgāśca kirātānāṃ ca jātayaḥ //
MBh, 6, 20, 13.2 śakaiḥ kirātair yavanaiḥ pahlavaiśca sārdhaṃ camūm uttarato 'bhipāti //
MBh, 6, 46, 46.2 anūpagāḥ kirātāśca grīvāyāṃ bharatarṣabha //
MBh, 7, 4, 6.1 himavaddurganilayāḥ kirātā raṇakarkaśāḥ /
MBh, 7, 87, 27.2 prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān //
MBh, 7, 87, 28.1 kirātarājo yān prādād gṛhītaḥ savyasācinā /
MBh, 7, 87, 30.1 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ /
MBh, 7, 87, 32.1 etān bhittvā śarai rājan kirātān yuddhadurmadān /
MBh, 7, 87, 49.1 kirātaiśca sameṣyāmi viṣakalpaiḥ prahāribhiḥ /
MBh, 7, 95, 13.1 śakāḥ kirātā daradā barbarāstāmraliptakāḥ /
MBh, 7, 95, 38.2 śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca //
MBh, 8, 4, 15.1 kirātānām adhipatiḥ sāgarānūpavāsinām /
MBh, 8, 22, 3.2 ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat //
MBh, 8, 51, 19.1 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ /
MBh, 8, 65, 20.1 kirātarūpī bhagavān yayā ca tvayā mahatyā paritoṣito 'bhūt /
MBh, 12, 65, 13.2 yavanāḥ kirātā gāndhārāścīnāḥ śabarabarbarāḥ /
MBh, 12, 200, 40.2 yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha //
MBh, 13, 35, 18.1 kirātā yavanāścaiva tāstāḥ kṣatriyajātayaḥ /
MBh, 14, 72, 24.1 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ /
MBh, 14, 84, 4.2 kāśīn andhrān kosalāṃśca kirātān atha taṅgaṇān //
Manusmṛti
ManuS, 10, 44.2 pāradapahlavāś cīnāḥ kirātā daradāḥ khasāḥ //
Rāmāyaṇa
Rām, Ki, 39, 26.1 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ /
Rām, Ki, 39, 26.2 āmamīnāśanās tatra kirātā dvīpavāsinaḥ //
Saundarānanda
SaundĀ, 10, 12.1 suvarṇagaurāśca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 453.2 chāgān vikretum āyānti kirātāḥ parito diśaḥ //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 1, 2, 5.3 hetihatibhiḥ kirātarītiranumīyate /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 8, 182.0 etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti //
Kirātārjunīya
Kir, 12, 38.1 nihate viḍambitakirātanṛpativapuṣā ripau mayā /
Kir, 12, 42.2 meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //
Kir, 12, 54.1 kacchānte surasarito nidhāya senām anvatiḥ sa katipayaiḥ kirātavaryaiḥ /
Kir, 14, 1.1 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ /
Kir, 14, 33.2 kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire //
Kir, 14, 45.1 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ /
Kir, 16, 1.1 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ /
Kir, 16, 18.2 gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte //
Kir, 17, 25.1 savyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke /
Kumārasaṃbhava
KumSaṃ, 1, 6.2 vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ //
KumSaṃ, 1, 15.2 yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ //
Kūrmapurāṇa
KūPur, 1, 45, 25.1 pūrve kirātāstasyānte paścime yavanāstathā /
Liṅgapurāṇa
LiPur, 1, 52, 29.1 pūrve kirātāstasyānte paścime yavanāḥ smṛtāḥ /
LiPur, 1, 96, 82.1 kaivartāya kirātāya mahāvyādhāya śāśvate /
Matsyapurāṇa
MPur, 114, 11.2 yavanāśca kirātāśca tasyānte pūrvapaścime //
MPur, 114, 35.2 matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ //
MPur, 114, 56.2 trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha //
MPur, 118, 12.1 kirātaiḥ kiṅkirātaiśca ketakaiḥ śvetaketakaiḥ /
Viṣṇupurāṇa
ViPur, 2, 3, 8.2 pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 18.1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
BhāgPur, 3, 1, 38.2 alakṣito yaccharakūṭagūḍho māyākirāto giriśas tutoṣa //
Bhāratamañjarī
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 6, 475.1 śarīrahāriṇo ghorāḥ kirātaraṇasākṣiṇaḥ /
BhāMañj, 7, 385.2 ghorānmlecchānkirātāṃśca kāmbojāṃśca nyapātayat //
BhāMañj, 14, 174.2 vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 33.2 bhūnimbo 'nāryatiktaśca kirāto rāmasenakaḥ //
Garuḍapurāṇa
GarPur, 1, 55, 6.1 pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 136.2 kirāto vātalo rūkṣaḥ śītas tiktako laghuḥ //
Rasahṛdayatantra
RHT, 19, 78.2 sa jayati śrīmadanaśca kirātanātho rasācāryaḥ //
RHT, 19, 80.1 tasmāt kirātanṛpater bahumānam avāpya rasakarmanirataḥ /
Rasaratnasamuccaya
RRS, 2, 73.2 tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 325.1 kirātam amṛtā nimbakustumburuśatāvarī /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 68.2 kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca //
Śukasaptati
Śusa, 21, 6.1 kirāte 'pyuktam /
Bhāvaprakāśa
BhPr, 6, 2, 157.1 kirātaḥ sārako rūkṣaḥ śītalas tiktako laghuḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 40.1 tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 3.0 kiṃviśiṣṭaḥ kirātanāthaḥ kirātāḥ bhillāsteṣāṃ svāmī //
MuA zu RHT, 19, 79.2, 3.0 kiṃviśiṣṭaḥ kirātanāthaḥ kirātāḥ bhillāsteṣāṃ svāmī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 24.1 nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt /