Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 9, 5.3 atha sa mahājanakāyas tat prātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃs teṣāṃ samprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ //
AvŚat, 12, 2.2 hāhākārakilakilāprakṣveḍoccair nādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādam abhisaṃskṛtavantaḥ /
Aṣṭasāhasrikā
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
Lalitavistara
LalVis, 8, 8.7 tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 46.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 76.3 tatra marunmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ /
Mahābhārata
MBh, 1, 63, 5.2 āsīt kilakilāśabdastasmin gacchati pārthive //
MBh, 1, 212, 1.392 cakruḥ kilakilāśabdam āsādya bahavo janāḥ /
MBh, 1, 213, 20.8 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 5, 151, 18.1 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha /
MBh, 6, 42, 4.1 kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ /
MBh, 6, 43, 3.1 āsīt kilakilāśabdastalaśaṅkharavaiḥ saha /
MBh, 6, 108, 35.1 hāhākilakilāśabdāḥ śrūyante ca camūmukhe /
MBh, 6, 113, 47.1 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 7, 165, 41.2 āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām /
MBh, 7, 172, 37.1 tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha /
MBh, 8, 19, 45.2 kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate /
MBh, 9, 17, 29.2 hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare //
MBh, 9, 22, 25.2 hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā //
MBh, 9, 29, 46.1 tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate /
MBh, 12, 101, 47.1 kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān /
MBh, 14, 58, 10.2 tathā kilakilāśabdair bhūr abhūt sumanoharā //
Rāmāyaṇa
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Su, 55, 29.2 cakruḥ kilakilām anye pratigarjanti cāpare //
Rām, Su, 62, 34.1 tataḥ kilakilāśabdaṃ śuśrāvāsannam ambare /
Daśakumāracarita
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
Viṣṇupurāṇa
ViPur, 5, 36, 15.2 tathāpi tamavajñāya cakre kilakilādhvanim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 40.2 prodyatkilakilārāvā dadāha sakalaṃ jagat //