Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Amṛtabindūpaniṣat
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 13, 10.0 kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt //
AB, 1, 13, 10.0 kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt //
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
AB, 1, 13, 12.0 tasmād āhur mānuvoco mā pracārīḥ kilbiṣaṃ nu mā yātayann iti //
Atharvaveda (Paippalāda)
AVP, 1, 65, 1.1 ghṛtāhutā pṛthivī mā na eno asmān prajāṃ vocata kilbiṣāṇi /
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 6, 96, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 6, 118, 1.1 yaddhastābhyāṃ cakṛma kilbiṣāṇy akṣāṇāṃ gaṇam upalipsamānāḥ /
AVŚ, 6, 118, 2.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat /
AVŚ, 7, 112, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 7, 28.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 3.2 ātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
BaudhDhS, 2, 1, 18.1 śāsane vā visarge vā steno mucyeta kilbiṣāt /
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
BaudhDhS, 3, 6, 5.9 mahāpātakasaṃyuktaṃ dāruṇaṃ rājakilbiṣam /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 72.0 brahmojjhe me kilbiṣam //
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
Gautamadharmasūtra
GautDhS, 2, 3, 13.1 aṣṭāpādyaṃ steyakilbiṣaṃ śūdrasya //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 20.4 tan mā punātu sarvato viśvasmād devakilbiṣāt /
MS, 3, 11, 10, 20.5 sarvasmād devakilbiṣāt //
Taittirīyāraṇyaka
TĀ, 2, 4, 2.1 yaddhastābhyāṃ cakara kilbiṣāṇy akṣāṇāṃ vagnum upajighnamānaḥ /
TĀ, 2, 4, 3.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anudattam etat /
Vasiṣṭhadharmasūtra
VasDhS, 3, 15.1 ātatāyinaṃ hatvā nātra prāṇachettuḥ kiṃcit kilbiṣam āhuḥ //
VasDhS, 14, 30.2 dātāraṃ nopatiṣṭhanti bhoktā bhuñjīta kilbiṣam //
VasDhS, 19, 44.3 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
VasDhS, 19, 46.1 eno rājānam ṛcchati utsṛjantaṃ sakilbiṣam /
VasDhS, 30, 6.2 pāti trāti ca dātāram ātmānaṃ caiva kilbiṣāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
Ṛgveda
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 10, 71, 10.2 kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya //
ṚV, 10, 97, 16.2 atho yamasya paḍbīśāt sarvasmād devakilbiṣāt //
ṚV, 10, 109, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
Ṛgvedakhilāni
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 8.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
Arthaśāstra
ArthaŚ, 1, 13, 8.1 teṣāṃ kilbiṣam adaṇḍakarā harantyayogakṣemāvahāśca prajānām //
Lalitavistara
LalVis, 12, 96.1 ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena /
Mahābhārata
MBh, 1, 1, 204.1 ubhe saṃdhye japan kiṃcit sadyo mucyeta kilbiṣāt /
MBh, 1, 5, 16.6 tasya tat kilbiṣaṃ nityaṃ hṛdi vartati bhārgava /
MBh, 1, 38, 24.2 paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ //
MBh, 1, 57, 79.1 tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare /
MBh, 1, 57, 80.2 tasmāt tvaṃ kilbiṣād asmācchūdrayonau janiṣyasi //
MBh, 1, 58, 22.2 dharmam evānuvartante na paśyanti sma kilbiṣam /
MBh, 1, 66, 2.1 athāpaśyad varārohā tapasā dagdhakilbiṣam /
MBh, 1, 92, 45.4 smaran pitṛvacaścaiva nāpṛcchat putrakilbiṣam /
MBh, 1, 96, 53.114 tāṃ pitā tvatyajacchīghraṃ trasto bhīṣmasya kilbiṣāt /
MBh, 1, 99, 15.1 satyavādī śamaparastapasvī dagdhakilbiṣaḥ /
MBh, 1, 121, 11.3 vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ /
MBh, 1, 171, 14.2 upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam //
MBh, 1, 215, 11.116 gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt /
MBh, 2, 5, 63.2 nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam //
MBh, 2, 13, 53.1 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ /
MBh, 2, 19, 41.2 advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt //
MBh, 2, 38, 36.1 tataḥ sa kathayāmāsa dṛṣṭvā haṃsasya kilbiṣam /
MBh, 3, 32, 35.1 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ /
MBh, 3, 80, 19.2 tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ //
MBh, 3, 81, 61.2 antardhānam avāpnoti tapasā dagdhakilbiṣaḥ //
MBh, 3, 81, 148.2 abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ //
MBh, 3, 107, 4.1 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ /
MBh, 3, 156, 1.2 yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam /
MBh, 3, 158, 57.2 tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase //
MBh, 3, 190, 81.2 varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā /
MBh, 3, 200, 32.2 mohanīyair viyonīṣu tvadhogāmī ca kilbiṣaiḥ //
MBh, 4, 3, 7.4 niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ /
MBh, 4, 19, 28.1 nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā /
MBh, 5, 20, 12.1 te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam /
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 136, 10.2 taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam //
MBh, 5, 162, 22.2 kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ //
MBh, 5, 165, 17.2 tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava //
MBh, 5, 193, 29.1 vinītakilbiṣe prīte hemavarmaṇi pārthive /
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, BhaGī 3, 13.1 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
MBh, 6, BhaGī 4, 21.2 śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 6, 45.1 prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ /
MBh, 6, BhaGī 18, 47.2 svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, 61, 19.1 sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam /
MBh, 6, 73, 2.3 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā //
MBh, 7, 61, 2.2 kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ //
MBh, 7, 61, 47.2 yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam /
MBh, 7, 76, 4.2 narakaṃ bhajamānāste pratyapadyanta kilbiṣam //
MBh, 7, 126, 25.1 majjantam iva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe /
MBh, 8, 28, 4.1 nāham ātmani kiṃcid vai kilbiṣaṃ karṇa saṃsmare /
MBh, 9, 18, 15.2 niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām //
MBh, 9, 18, 58.1 viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān /
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 11, 10, 16.1 pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe /
MBh, 12, 8, 10.2 bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam //
MBh, 12, 8, 34.2 taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam //
MBh, 12, 12, 22.2 na yajante mahārāja śāśvataṃ teṣu kilbiṣam //
MBh, 12, 12, 30.1 adātāro 'śaraṇyāśca rājakilbiṣabhāginaḥ /
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 25, 19.2 taskaraiścāpi hanyante sarvaṃ tad rājakilbiṣam //
MBh, 12, 32, 7.1 ato 'nyathā vartamāno rājā prāpnoti kilbiṣam /
MBh, 12, 36, 10.2 sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt //
MBh, 12, 36, 14.2 mahāprasthānam ātiṣṭhanmucyate sarvakilbiṣaiḥ //
MBh, 12, 36, 21.2 kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt //
MBh, 12, 36, 22.2 saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt //
MBh, 12, 36, 23.2 vividhenābhyupāyena tena mucyeta kilbiṣāt //
MBh, 12, 36, 33.2 ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ //
MBh, 12, 36, 38.2 dadyānnityaṃ ca vittāni tathā mucyeta kilbiṣāt //
MBh, 12, 76, 9.3 tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate //
MBh, 12, 78, 4.2 rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa //
MBh, 12, 92, 23.2 anayenopavartante tad rājñaḥ kilbiṣaṃ mahat //
MBh, 12, 136, 189.2 rakṣa tvam api cātmānaṃ caṇḍālājjātikilbiṣāt //
MBh, 12, 137, 16.2 śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam //
MBh, 12, 139, 91.1 viśvāmitro 'pi bhagavāṃstapasā dagdhakilbiṣaḥ /
MBh, 12, 145, 12.1 tatastenāgninā dagdho lubdhako naṣṭakilbiṣaḥ /
MBh, 12, 149, 30.1 tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt /
MBh, 12, 159, 39.1 adharmakārī dharmeṇa tapasā hanti kilbiṣam /
MBh, 12, 159, 39.2 bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam /
MBh, 12, 159, 40.2 yastu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam //
MBh, 12, 166, 20.2 na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam //
MBh, 12, 210, 25.2 antakāle hyupāsannāstapasā dagdhakilbiṣāḥ //
MBh, 12, 217, 11.1 buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam /
MBh, 12, 273, 62.2 vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam //
MBh, 13, 1, 29.2 tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam //
MBh, 13, 1, 29.2 tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam //
MBh, 13, 1, 35.2 kilbiṣaṃ samavāye syānmanyase yadi kilbiṣam //
MBh, 13, 1, 35.2 kilbiṣaṃ samavāye syānmanyase yadi kilbiṣam //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
MBh, 13, 27, 105.2 gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ //
MBh, 13, 49, 26.1 kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau /
MBh, 13, 51, 39.1 pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ /
MBh, 13, 61, 62.1 bhūmipradānānnṛpatir mucyate rājakilbiṣāt /
MBh, 13, 85, 68.3 dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt //
MBh, 13, 85, 70.2 dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi //
MBh, 13, 86, 34.1 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ /
MBh, 13, 91, 28.1 te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt /
MBh, 13, 109, 17.2 bhojayecca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ //
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 129, 42.2 dyotayanto diśaḥ sarvāstapasā dagdhakilbiṣāḥ //
MBh, 13, 151, 29.1 kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ /
MBh, 14, 27, 23.1 kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ /
MBh, 14, 35, 19.1 kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt /
MBh, 14, 50, 18.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 27, 12.2 ṛṣiputro mahābhāgastapasā dagdhakilbiṣaḥ //
MBh, 15, 27, 14.2 bhavanto hi śrutadhanāstapasā dagdhakilbiṣāḥ //
MBh, 15, 35, 20.2 dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ //
MBh, 18, 3, 16.1 āgaccha naraśārdūla muktāste caiva kilbiṣāt /
Manusmṛti
ManuS, 3, 98.2 nistārayati durgāc ca mahataś caiva kilbiṣāt //
ManuS, 4, 243.1 dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
ManuS, 6, 72.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 198.2 niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 296.1 manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet /
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 317.2 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
ManuS, 8, 337.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
ManuS, 8, 342.2 dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam //
ManuS, 8, 420.2 vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim //
ManuS, 10, 118.2 prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate //
ManuS, 11, 90.2 tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ //
ManuS, 11, 240.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
ManuS, 12, 104.2 tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute //
Rāmāyaṇa
Rām, Bā, 61, 6.3 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt //
Rām, Ay, 98, 50.1 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam /
Rām, Ay, 98, 66.2 adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt //
Rām, Ār, 68, 16.2 bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ //
Rām, Ki, 2, 13.1 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam /
Rām, Ki, 8, 23.1 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam /
Rām, Ki, 22, 3.1 sugrīva doṣeṇa na māṃ gantum arhasi kilbiṣāt /
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Amarakośa
AKośa, 1, 149.2 astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Divyāvadāna
Divyāv, 3, 39.0 bahukilbiṣakāriṇo hi kauśika rājānaḥ //
Divyāv, 18, 349.1 yato 'sya śreṣṭhī āha bahukilbiṣakārī bata bhavān //
Harivaṃśa
HV, 10, 55.2 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe /
HV, 15, 37.2 pitary uparate mahyaṃ śrāvayāmāsa kilbiṣam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kāvyādarśa
KāvĀ, 1, 90.2 yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam //
Kūrmapurāṇa
KūPur, 1, 15, 187.1 saṃsthāpito 'tha śūlāgre so 'ndhako dagdhakilbiṣaḥ /
KūPur, 1, 18, 19.2 vedavedāṅganiratāṃstapasā hatakilbiṣān //
KūPur, 1, 22, 42.2 dṛṣṭvā viśveśvaraṃ liṅgaṃ kilbiṣānmokṣyase 'khilāt //
KūPur, 1, 29, 42.2 kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā /
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 2, 17, 15.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
KūPur, 2, 22, 66.2 bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam //
KūPur, 2, 32, 8.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
KūPur, 2, 33, 143.2 svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt //
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
Liṅgapurāṇa
LiPur, 1, 24, 26.1 prāpya yogagatiṃ sūkṣmāṃ vimalā dagdhakilbiṣāḥ /
LiPur, 1, 24, 34.1 yogātmāno mahātmānaḥ sarve vai dagdhakilbiṣāḥ /
LiPur, 1, 24, 42.2 prāpya māheśvaraṃ yogaṃ jñānino dagdhakilbiṣāḥ //
LiPur, 1, 24, 51.2 rudralokaṃ gamiṣyanti tapasā dagdhakilbiṣāḥ //
LiPur, 1, 33, 6.1 ye hi māṃ bhasmaniratā bhasmanā dagdhakilbiṣāḥ /
LiPur, 1, 34, 4.2 bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ //
LiPur, 1, 57, 32.1 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt /
LiPur, 1, 86, 1.2 japācchreṣṭhatamaṃ prāhurbrāhmaṇā dagdhakilbiṣāḥ /
LiPur, 1, 89, 122.1 śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān /
LiPur, 1, 92, 94.1 dṛṣṭvainaṃ niyataḥ sadyo mucyate sarvakilbiṣaiḥ /
LiPur, 1, 92, 168.2 śrīśaile saṃtyajed dehaṃ brāhmaṇo dagdhakilbiṣaḥ //
LiPur, 2, 4, 16.2 vāsudevaparaṃ dṛṣṭvā vaiṣṇavaṃ dagdhakilbiṣam //
LiPur, 2, 4, 18.1 dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam /
LiPur, 2, 8, 19.1 putrastavāsau durbuddhirapi mucyati kilbiṣāt /
Matsyapurāṇa
MPur, 103, 9.1 yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt /
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 104, 17.1 gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt /
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 108, 2.2 yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ //
MPur, 108, 20.1 tvaddarśanāttu dharmātmanmukto'haṃ cādya kilbiṣāt /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
MPur, 160, 32.2 sa muktaḥ kilbiṣaiḥ sarvairmahādhanapatirbhavet //
Nāradasmṛti
NāSmṛ, 1, 3, 2.1 yuktarūpaṃ bruvan sabhyo nāpnuyād dveṣakilbiṣe /
NāSmṛ, 2, 3, 11.2 yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam //
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 15/16, 20.1 na kilbiṣeṇāpavadecchāstrataḥ kṛtapāvanam /
NāSmṛ, 2, 19, 54.2 rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam //
NāSmṛ, 2, 19, 56.1 śāsanād vā vimokṣād vā steno mucyate kilbiṣāt /
NāSmṛ, 2, 19, 56.2 aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam //
NāSmṛ, 2, 19, 58.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 78.2 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 97.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
Suśrutasaṃhitā
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Viṣṇupurāṇa
ViPur, 6, 2, 34.2 narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ //
ViPur, 6, 7, 73.2 cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
ViPur, 6, 7, 74.2 tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam //
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
Yājñavalkyasmṛti
YāSmṛ, 1, 338.1 arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ /
YāSmṛ, 2, 36.2 adadaddhi samāpnoti kilbiṣaṃ yasya tasya tat //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 25.1 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ /
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 28, 11.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān /
BhāgPur, 4, 6, 5.1 athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ /
BhāgPur, 4, 17, 19.1 sa tvaṃ jighāṃsase kasmāddīnāmakṛtakilbiṣām /
BhāgPur, 4, 26, 24.1 tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam /
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 11, 6, 36.2 vimuktaḥ kilbiṣāt sadyo bheje bhūyaḥ kalodayam //
BhāgPur, 11, 17, 11.2 upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ //
Bhāratamañjarī
BhāMañj, 1, 80.2 vadhūsareti vikhyātā lokakilbiṣanāśinī //
BhāMañj, 1, 1234.2 akilbiṣo hi madvākyānnāsmānsaṃtyaktumarhasi //
BhāMañj, 5, 111.1 na yasya cintayitvāpi kiṃcitpaśyāmi kilbiṣam /
BhāMañj, 5, 122.1 kṣamāvaravadhūhārāḥ kuravo gatakilbiṣāḥ /
BhāMañj, 5, 171.1 rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ /
BhāMañj, 12, 11.2 tasmānna pāṇḍuputrebhyaḥ kilbiṣāt kroddhumarhasi //
BhāMañj, 13, 17.1 taṃ kadāciddvijaḥ kaścidajñānāvāptakilbiṣam /
BhāMañj, 13, 172.1 lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe /
BhāMañj, 13, 365.1 nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam /
BhāMañj, 13, 464.1 trayī trātā tato dharmaṃ bhajate tyaktakilbiṣaḥ /
BhāMañj, 13, 631.2 tāritaḥ kilbiṣād ghorādindotena kṛpālunā //
BhāMañj, 13, 1219.1 aho batāhaṃ saṃsāre dhuryaḥ kilbiṣakāriṇām /
BhāMañj, 13, 1506.2 smṛtimātreṇa muṣṇanti kilbiṣaṃ kila dehinām //
BhāMañj, 13, 1590.2 kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ //
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
BhāMañj, 17, 13.1 cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam /
BhāMañj, 19, 10.1 kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
Garuḍapurāṇa
GarPur, 1, 114, 43.2 etadrajo mahāpāpaṃ mahākilbiṣakārakam //
GarPur, 1, 145, 27.2 ānande tu pade līno vimale muktakilbiṣe //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 28.3 svātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
Kathāsaritsāgara
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
Skandapurāṇa
SkPur, 4, 25.1 bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ /
SkPur, 5, 36.3 prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ //
SkPur, 8, 16.1 tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ /
Ānandakanda
ĀK, 1, 15, 286.1 samayācārarahitās ta ete muktakilbiṣāḥ /
ĀK, 1, 20, 163.2 dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam //
Gheraṇḍasaṃhitā
GherS, 1, 28.2 mārjayed dantamūlaṃ ca yāvat kilbiṣam āharet //
GherS, 4, 10.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
Haribhaktivilāsa
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 4, 236.1 yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām /
HBhVil, 5, 82.3 api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ //
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 6.2 prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet //
ParDhSmṛti, 8, 23.2 tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale //
ParDhSmṛti, 9, 35.2 japitvā pāvanīṃ devīṃ mucyate tatra kilbiṣāt //
ParDhSmṛti, 12, 50.2 etad gocarmadānena mucyate sarvakilbiṣaiḥ //
Rasasaṃketakalikā
RSK, 4, 121.2 udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 27.2 ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 31.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 1.3 snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 8.2 ādityahṛdayaṃ japtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 2.3 śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 36.2 yacchrutvā mānavo nityaṃ mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 24.3 yo yasyaivānnamaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 77, 4.2 sahasreṇa trijanmotthaṃ gāyatrī hanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 114, 2.2 pitṛdevārcanaṃ kṛtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 1.3 tatra snātvā naro rājan mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 13.2 cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 18.2 snānaṃ samācared bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 124, 1.3 tatra tīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 32.2 tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 127, 1.3 tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 2.2 mahādevaṃ mahātmānaṃ mucyante sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 1.3 darśanādyasya devasya mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 10.2 tasmiṃstīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 7.2 taddine te 'pi deveśaṃ dṛṣṭvā muñcanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 171, 32.2 ahani katicicchūle kṣapayiṣyāmi kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 175, 7.2 jagāma paramaṃ śokaṃ cintyamāno 'tha kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 190, 15.2 cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 19.2 triyugaṃ tu sahasreṇa gāyatrī hanti kilbiṣam //
Sātvatatantra
SātT, 5, 17.1 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ /