Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 200, 32.2 mohanīyair viyonīṣu tvadhogāmī ca kilbiṣaiḥ //
MBh, 6, BhaGī 3, 13.1 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
MBh, 12, 36, 14.2 mahāprasthānam ātiṣṭhanmucyate sarvakilbiṣaiḥ //
MBh, 12, 36, 33.2 ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ //
MBh, 13, 27, 105.2 gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ //
MBh, 13, 86, 34.1 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ /
MBh, 13, 109, 17.2 bhojayecca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ //
MBh, 13, 151, 29.1 kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ /
Kūrmapurāṇa
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
Liṅgapurāṇa
LiPur, 1, 34, 4.2 bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ //
LiPur, 1, 92, 94.1 dṛṣṭvainaṃ niyataḥ sadyo mucyate sarvakilbiṣaiḥ /
Matsyapurāṇa
MPur, 108, 2.2 yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ //
MPur, 160, 32.2 sa muktaḥ kilbiṣaiḥ sarvairmahādhanapatirbhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 50.2 etad gocarmadānena mucyate sarvakilbiṣaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 27.2 ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 1.3 snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 36.2 yacchrutvā mānavo nityaṃ mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 1.3 tatra snātvā naro rājan mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 32.2 tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 15.2 cacāra dvādaśābdāni tato muktaḥ sa kilbiṣaiḥ //