Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāvyādarśa
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Rasasaṃketakalikā

Aitareyabrāhmaṇa
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 72.0 brahmojjhe me kilbiṣam //
Gautamadharmasūtra
GautDhS, 2, 3, 13.1 aṣṭāpādyaṃ steyakilbiṣaṃ śūdrasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
Ṛgvedakhilāni
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
Mahābhārata
MBh, 1, 5, 16.6 tasya tat kilbiṣaṃ nityaṃ hṛdi vartati bhārgava /
MBh, 4, 19, 28.1 nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā /
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 12, 8, 10.2 bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam //
MBh, 12, 12, 22.2 na yajante mahārāja śāśvataṃ teṣu kilbiṣam //
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 25, 19.2 taskaraiścāpi hanyante sarvaṃ tad rājakilbiṣam //
MBh, 12, 92, 23.2 anayenopavartante tad rājñaḥ kilbiṣaṃ mahat //
MBh, 12, 137, 16.2 śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam //
MBh, 13, 1, 29.2 tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam //
MBh, 13, 1, 29.2 tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam //
MBh, 13, 1, 35.2 kilbiṣaṃ samavāye syānmanyase yadi kilbiṣam //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
Manusmṛti
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 296.1 manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet /
ManuS, 8, 337.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
Rāmāyaṇa
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Kāvyādarśa
KāvĀ, 1, 90.2 yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam //
Matsyapurāṇa
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
Nāradasmṛti
NāSmṛ, 2, 3, 11.2 yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam //
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 19, 54.2 rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam //
NāSmṛ, 2, 19, 58.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
Bhāratamañjarī
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
Rasasaṃketakalikā
RSK, 4, 121.2 udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam //