Occurrences

Gautamadharmasūtra
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Meghadūta
Sūryaśataka
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Gītagovinda
Haṃsasaṃdeśa
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Rasikasaṃjīvanī

Gautamadharmasūtra
GautDhS, 2, 8, 32.1 kisalayakyākulaśunaniryāsāḥ //
Rāmāyaṇa
Rām, Ār, 40, 19.2 viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha //
Amarakośa
AKośa, 2, 63.2 pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām //
Amaruśataka
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 82.2 ārdrikāyāḥ kisalayaiḥ śakalairārdrakasya ca //
AHS, Cikitsitasthāna, 20, 29.1 ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ /
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 219.1 so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Harṣacarita, 1, 165.1 sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa //
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 7, 28.1 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām /
Kir, 10, 9.1 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 19.2 kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham //
Meghadūta
Megh, Pūrvameghaḥ, 11.2 ā kailāsādbisakisalayacchedapātheyavantaḥ sampatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ //
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Megh, Uttarameghaḥ, 12.1 vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam /
Megh, Uttarameghaḥ, 18.1 raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya /
Megh, Uttarameghaḥ, 31.1 niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam /
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
Viṣṇusmṛti
ViSmṛ, 1, 25.1 mṛṇālakomalau bāhū karau kisalayopamau /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 15.1 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.2 karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm //
Bhāratamañjarī
BhāMañj, 7, 182.2 lakṣmīlatākisalayaṃ saṃbhogatarukandaram //
Gītagovinda
GītGov, 2, 23.1 kisalayaśayananiveśitayā ciram urasi mama eva śayānam /
GītGov, 4, 27.1 nayanaviṣayam api kisalayatalpam /
GītGov, 5, 23.2 kisalayaśayane paṅkajanayane nidhim iva harṣanidānam //
GītGov, 6, 6.1 vihitaviśadabisakisalayavalayā /
GītGov, 7, 48.1 caraṇakisalaye kamalānilaye nakhamaṇigaṇapūjite /
GītGov, 7, 55.2 tapati na sā kisalayaśayanena //
GītGov, 8, 8.2 darśayati iva bahiḥ madanadrumanavakisalayaparivāram //
GītGov, 11, 8.1 anilataralakisalayanikareṇa kareṇa latānikurambam /
GītGov, 12, 2.1 kisalayaśayanatale kuru kāmini caraṇanalinaviniveśam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.1 ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām /
Rasādhyāya
RAdhy, 1, 282.2 tato rājabadaryāśca śākhā kisalayātmikā //
RAdhy, 1, 284.1 vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 2.0 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 3.0 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ //
Rājanighaṇṭu
RājNigh, 2, 25.1 kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 18.0 kisalayarucayaḥ kisalayānāmiva ruciryeṣāṃ te'bhinavāṅkurabhāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 18.0 kisalayarucayaḥ kisalayānāmiva ruciryeṣāṃ te'bhinavāṅkurabhāsaḥ //
Āryāsaptaśatī
Āsapt, 2, 184.2 alir anilacapalakisalayatāḍanasahano latāṃ bhajate //
Haṃsadūta
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //
Kokilasaṃdeśa
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
KokSam, 1, 78.2 draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ //
KokSam, 2, 22.2 pāṇī kalpadrumakisalayaprābhavaṃ na kṣamete vāṇī tasyā vahati bhavatāṃ pañcamairbālamaitrīm //
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //