Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Nāṭyaśāstra
Pañcārthabhāṣya
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 196, 17.2 cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati //
MBh, 3, 290, 2.1 ayaṃ vai kīdṛśastena mama datto mahātmanā /
MBh, 7, 106, 1.3 arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ //
MBh, 7, 150, 2.2 rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca //
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 121, 5.2 ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ //
MBh, 12, 175, 4.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 175, 9.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 191, 1.2 kīdṛśo jāpako yāti nirayaṃ varṇayasva me /
MBh, 12, 202, 27.2 nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho /
MBh, 13, 49, 19.2 kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate /
MBh, 13, 50, 1.2 darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha /
MBh, 13, 128, 29.1 brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet /
MBh, 13, 128, 29.1 brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet /
Rāmāyaṇa
Rām, Ār, 20, 17.2 niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha //
Rām, Su, 25, 8.1 kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi //
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 555.2 cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ //
BKŚS, 22, 64.1 tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ /
BKŚS, 23, 76.2 tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati //
BKŚS, 23, 103.2 duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ //
Daśakumāracarita
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
Divyāvadāna
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Nāṭyaśāstra
NāṭŚ, 1, 5.1 katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 21, 17.0 āha kīdṛśo 'dhīyīteti //
PABh zu PāśupSūtra, 5, 26, 18.0 kīdṛśo vā oṃkāro dhyeyaḥ //
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
Śatakatraya
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 29.2 kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam //
BhāgPur, 11, 5, 19.2 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
Bhāratamañjarī
BhāMañj, 13, 775.2 jīvaśca kīdṛśo dehe sa ca yātaḥ kva tiṣṭhati //
Hitopadeśa
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Kathāsaritsāgara
KSS, 4, 2, 213.2 dehamātrakṛte mohaḥ kīdṛśo mahatām api //
KSS, 5, 2, 272.2 abhavat kīdṛśo vatsa vṛttānto varṇyatām iti //
Mātṛkābhedatantra
MBhT, 13, 1.3 idānīṃ śrotum icchāmi mālāyāḥ kīdṛśo japaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 5.1 kīdṛśastarhi balīvardaḥ kṛṣau yojya ityata āha //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 5.0 kīdṛśaḥ san snigdhā śuddhā ca tanur yasya sa evam //
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
VetPV, Intro, 6.1 kīdṛśo rājā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 9.0 punaḥ kīdṛśo rasaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 3.0 sa ca pāradaḥ kīdṛśaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 14.2 kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kā kriyā /