Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 1, 1.33 dharmo vivardhati yudhiṣṭhirakīrtanena /
MBh, 1, 1, 1.34 pāpaṃ praṇaśyati vṛkodarakīrtanena /
MBh, 1, 1, 1.35 śatrur vinaśyati dhanaṃjayakīrtanena /
MBh, 1, 1, 63.29 tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam /
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 2, 55.2 bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam //
MBh, 1, 2, 67.3 varṇadharmastato jñeyam āśramāṇāṃ ca kīrtanam /
MBh, 1, 56, 32.21 deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam /
MBh, 1, 99, 18.3 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt /
MBh, 1, 207, 14.8 kīrtane copamābhūtaṃ kṣatradharmaviduttamam /
MBh, 9, 11, 40.1 śravaṇānnāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt /
MBh, 12, 5, 12.1 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt /
MBh, 12, 201, 34.2 eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate //
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
MBh, 13, 27, 63.1 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt /
MBh, 13, 51, 27.1 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva /
Rāmāyaṇa
Rām, Su, 31, 11.1 sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā /
Rām, Yu, 114, 1.2 śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 26.1 praśastāḥ kīrtane kolagodhāhiśaśajāhakāḥ /
Harivaṃśa
HV, 1, 21.2 kīrtanaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyakarmaṇām //
HV, 7, 46.1 eteṣāṃ kālyam utthāya kīrtanāt sukham edhate /
HV, 11, 39.1 tvayaivārādhyamānās te nāmagotrādikīrtanaiḥ /
Kāmasūtra
KāSū, 2, 10, 6.2 punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ //
KāSū, 2, 10, 7.1 kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 776.1 yatra syāt parihārārthaṃ patitas tena kīrtanam /
Kāvyādarśa
KāvĀ, 1, 65.1 śabde 'pi grāmyatāstyeva sā sabhyetarakīrtanāt /
Kūrmapurāṇa
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 34, 22.2 saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam //
KūPur, 1, 34, 30.1 kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati /
KūPur, 1, 37, 2.2 yojanānāṃ sahasreṣu kīrtanāt pāpanāśanī //
KūPur, 2, 44, 113.1 yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam /
Liṅgapurāṇa
LiPur, 1, 22, 1.3 prahṛṣṭavadano 'tyartham abhavatsatyakīrtanāt //
LiPur, 1, 30, 36.2 mayāpi nirjito mṛtyurmahādevasya kīrtanāt //
LiPur, 1, 98, 84.1 nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
LiPur, 2, 7, 25.1 tato vāṇī samudbhūtā vāsudeveti kīrtanāt /
Matsyapurāṇa
MPur, 55, 32.2 yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti //
MPur, 57, 28.1 iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena /
MPur, 69, 58.2 yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt //
MPur, 104, 7.3 saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam //
MPur, 104, 15.1 kīrtanānmucyate pāpāddṛṣṭvā bhadrāṇi paśyati /
MPur, 108, 1.3 viśuddhaṃ me'dya hṛdayaṃ prayāgasya tu kīrtanāt //
MPur, 108, 21.3 kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam //
MPur, 108, 24.2 yojanānāṃ sahasreṣu kīrtanātpāpanāśinī //
MPur, 108, 25.2 kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati //
Nāradasmṛti
NāSmṛ, 2, 1, 182.1 purāṇair dharmavacanaiḥ satyamāhātmyakīrtanaiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 6, 8, 20.1 yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam /
ViPur, 6, 8, 32.1 tad āpnoti phalaṃ samyak samādhānena kīrtanāt /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 22.1 kīrtanam iṣṭaṃ cāṣakaśaśagodhāhisūkarajātīnām /
Abhidhānacintāmaṇi
AbhCint, 2, 182.1 pṛṣṭhamāṃsādanaṃ tadyatparokṣe doṣakīrtanam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 17.1 śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 11, 2, 13.1 tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 11, 3, 27.1 śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhutakarmaṇaḥ /
BhāgPur, 11, 6, 42.2 devadeveśa yogeśa puṇyaśravaṇakīrtana /
BhāgPur, 11, 7, 44.2 muniḥ punāty apāṃ mitram īkṣopasparśakīrtanaiḥ //
Bhāratamañjarī
BhāMañj, 8, 29.1 nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
BhāMañj, 13, 176.1 kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ /
BhāMañj, 13, 463.2 punaścākaraṇāddānātkīrtanācca vinaśyati //
BhāMañj, 13, 670.2 kīrtanāttīrthasevābhiḥ pāpaṃ dānaiśca naśyati //
Kathāsaritsāgara
KSS, 4, 1, 146.1 utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 35.2 bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā //
KAM, 1, 38.2 karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ //
KAM, 1, 56.1 yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam /
KAM, 1, 200.2 smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet //
Tantrāloka
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
Haribhaktivilāsa
HBhVil, 3, 33.1 itthaṃ vidadhyād bhagavatkīrtanasmaraṇādikam /
HBhVil, 3, 35.3 kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ //
HBhVil, 3, 36.1 māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhyaprasaṅgataḥ /
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 37.2 na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 6.2 kīrtanāt tasya tīrthasya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 83.1 tatphalaṃ samavāpnoti ādityeśvarakīrtanāt /
SkPur (Rkh), Revākhaṇḍa, 83, 17.3 śravaṇājjanmajanitaṃ dviguṇaṃ kīrtanād vrajet //
SkPur (Rkh), Revākhaṇḍa, 97, 7.1 viriñcirnaiva śaknoti revāyā guṇakīrtanam /
SkPur (Rkh), Revākhaṇḍa, 97, 110.2 pitāmaho 'pi muhyeta devi tvadguṇakīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 161.1 kīrtanān naśyate dharmo vardhate 'sau nigūhanāt /
SkPur (Rkh), Revākhaṇḍa, 229, 15.1 sparśanād darśanāt teṣāṃ kīrtanācchravaṇāt tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.2 tathaivauṃkāramāhātmyam amarakaṇṭakīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.2 viśalyāsambhavaścāpi bhṛgutuṅgādrikīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 23.2 kīrtanaṃ tīrthadānānāṃ madhukatṛtīyāvratam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 26.2 tatra bhairavamāhātmyaṃ capaleśvarakīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.1 tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 19.2 yāvanna narmadānāmakīrtanaṃ kriyate kalau //
Sātvatatantra
SātT, 4, 11.2 yato bhāgavataśreṣṭho bhagavatkīrtanapriyaḥ //
SātT, 4, 21.1 bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt /
SātT, 4, 34.2 teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam //
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, 4, 83.1 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ /
SātT, 5, 44.1 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate /
SātT, 5, 44.2 na deśakālakartṝṇāṃ niyamaḥ kīrtane smṛtaḥ //
SātT, 5, 45.1 tasmāt kalau paro dharmo harikīrteḥ sukīrtanam /
SātT, 5, 46.1 yatra kīrtanamātreṇa prāpnoti paramaṃ padam /
SātT, 5, 47.1 te 'pi muktiṃ prayāsyanti kalau kīrtanamātrataḥ /
SātT, 5, 49.2 tasmāt kaliyuge viṣṇor nāmakīrtanam uttamam //
SātT, 5, 52.2 tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 139.1 godhugvadhūdarpaharaḥ svayaśaḥkīrtanotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 142.2 keśidveṣo vyomahantā śrutanāradakīrtanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 186.1 sarvābhīṣṭapradayaśāḥ puṇyaśravaṇakīrtanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.1 yasyaikakīrtanenāpi bhavabandhād vimucyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.2 atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru //
SātT, 7, 12.2 jñānājñānāddharer nāmakīrtanāt puruṣasya hi //
SātT, 7, 23.1 na yānti mānavās tad vai nāmakīrtanamātrataḥ /
SātT, 7, 40.1 śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ /
SātT, 9, 51.2 śravaṇāt kīrtanād asya kṛṣṇe bhaktir hi jāyate //
Uḍḍāmareśvaratantra
UḍḍT, 12, 45.6 tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate //