Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //