Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 16.0 abodhy agniḥ samidhā janānām iti kīrtikāmaḥ //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //