Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Ayurvedarasāyana
Nighaṇṭuśeṣa
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
Arthaśāstra
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
Mahābhārata
MBh, 1, 181, 1.2 ajināni vidhunvantaḥ karakāṃśca dvijarṣabhāḥ /
MBh, 13, 64, 12.2 na prāpnuyācca vyasanaṃ karakān yaḥ prayacchati //
Manusmṛti
ManuS, 4, 66.2 upavītam alaṃkāraṃ srajaṃ karakam eva ca //
Rāmāyaṇa
Rām, Ār, 28, 5.2 bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva //
Amarakośa
AKośa, 2, 113.1 bakulo vañjulo 'śoke samau karakadāḍimau /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
Divyāvadāna
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 17.1 vārtākaṃ bhūstṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā /
Matsyapurāṇa
MPur, 1, 18.2 rakṣaṇāyākarodyatnaṃ sa tasminkarakodare //
MPur, 67, 19.1 etāneva tato mantrānvilikhet karakānvitān /
MPur, 72, 31.1 catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ /
MPur, 100, 27.2 vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 5.0 yathā piṇḍībhūtāyā mṛdo maṇikakarakaśarāvādibhedaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 132.1 karako dantabījaścāthoḍrapuṣpe japā javā /
Rasaratnākara
RRĀ, R.kh., 7, 33.2 muktācūrṇaṃ samādāya karakāmbuvibhāvitam //
Rasārṇava
RArṇ, 15, 182.2 karakasya tu bījāni lohāṣṭāṃśena mardayet //
Rājanighaṇṭu
RājNigh, Śālm., 47.2 kṛkaro gūḍhapattraś ca karakas tīkṣṇakaṇṭakaḥ //
RājNigh, Kar., 64.1 karakaḥ sīdhusaṃjñas tu viśārado gūḍhapuṣpako dhanvī /
RājNigh, Āmr, 73.2 karako raktabījaś ca suphalo dantabījakaḥ //
RājNigh, Siṃhādivarga, 106.1 karako nīlapicchaḥ syāt lambakarṇo raṇapriyaḥ /
Āryāsaptaśatī
Āsapt, 2, 529.2 viśadaudanadyutimuṣaḥ preyasi payasā samaṃ karakāḥ //
Haribhaktivilāsa
HBhVil, 5, 39.1 maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam /
HBhVil, 5, 40.2 kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam /
Rasakāmadhenu
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 141.1 arghyaṃ dattvā tataḥ paścātkarakaṃ vāripūritam /
SkPur (Rkh), Revākhaṇḍa, 26, 142.1 karakaṃ vārisampūrṇaṃ saubhāgyena tu saṃyutam /
SkPur (Rkh), Revākhaṇḍa, 26, 142.3 iti karakadānamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 143.1 mantreṇānena viprāya dadyāt karakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 147.1 kārttike śarkarāpātraṃ karakaṃ rasasaṃbhṛtam /
SkPur (Rkh), Revākhaṇḍa, 26, 147.2 mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 148, 7.2 karakaṃ vārisaṃyuktaṃ śālitaṃdulapūritam //
SkPur (Rkh), Revākhaṇḍa, 148, 15.1 kāsāreṇa tathāgneyyāṃ sthāpayet karakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 148, 16.1 sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ /